Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 59 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

viṣṇuruvāca |
kṛkalaḥ sarvatīrthāni sādhayitvā gṛhaṃ prati |
prasthitaḥ sārthavāhena mahānaṃdasamanvitaḥ || 1 ||
[Analyze grammar]

evaṃ ciṃtayate nityaṃ saṃsāraḥ saphalo mama |
tṛptāḥ svargaṃ prayāsyaṃti pitaro mama nānyathā || 2 ||
[Analyze grammar]

tāvatpratyakṣarūpeṇa baddhvā tasya pitāmahān |
puratastasya saṃbrūte nahi te puṇyamuttamam || 3 ||
[Analyze grammar]

divyarūpo mahākāyaḥ kṛkalaṃ vākyamabravīt |
tava tīrthaphalaṃ nāsti śramameva vṛthā kṛthāḥ || 4 ||
[Analyze grammar]

svayaṃ saṃtoṣamāpnoṣi nahi te puṇyamuttamam |
evaṃ śrutvā tato vaiśyaḥ kṛkalo duḥkhapīḍitaḥ || 5 ||
[Analyze grammar]

bhavānkaḥ saṃvadasyevaṃ kasmādbaddhāḥ pitāmahāḥ |
kena doṣaprabhāveṇa tanmetvaṃ kāraṇaṃ vada || 6 ||
[Analyze grammar]

kasmāttīrthaphalaṃ nāsti mama yātrā kathaṃ nahi |
sarvameva samācakṣva yadi jānāsi saṃsphuṭam || 7 ||
[Analyze grammar]

dharma uvāca |
pūtāṃ puṇyatamāṃ svīyāṃ bhāryāṃ tyaktvā prayāti yaḥ |
tasya puṇyaphalaṃ sarvaṃ vṛthā bhavati nānyathā || 8 ||
[Analyze grammar]

dharmācāraparāṃ puṇyāṃ sādhuvrataparāyaṇām |
pativrataratāṃ bhāryāṃ suguṇāṃ puṇyavatsalām || 9 ||
[Analyze grammar]

tāmevāpi parityajya dharmakāryaṃ prayāti yaḥ |
vṛthā tasya kṛtaḥ sarvo dharmo bhavati nānyathā || 10 ||
[Analyze grammar]

sarvācāraparā bhavyā dharmasādhanatatparā |
pativrataratā nityaṃ sarvadā jñānavatsalā || 11 ||
[Analyze grammar]

evaṃ guṇā bhavedbhāryā yasya puṇyā mahāsatī |
tasya gehe sadā devāstiṣṭhaṃti ca mahaujasaḥ || 12 ||
[Analyze grammar]

pitaro gehamadhyasthāḥ śreyo vāṃchaṃti tasya ca |
gaṃgādyāḥ puṇyanadyaśca sāgarāstatra nānyathā || 13 ||
[Analyze grammar]

puṇyā satī yasya gehe vartate satyatatparā |
tatra yajñāśca gāvaśca ṛṣayastatra nānyathā || 14 ||
[Analyze grammar]

tatra sarvāṇi tīrthāni puṇyāni vividhāni ca |
bhāryāyogena tiṣṭhaṃti sarvāṇyetāni nānyathā || 15 ||
[Analyze grammar]

puṇyabhāryāprayogeṇa gārhasthyaṃ saṃprajāyate |
gārhasthyātparamo dharmo dvitīyo nāsti bhūtale || 16 ||
[Analyze grammar]

gṛhasthasya gṛhaḥ puṇyaḥ satyapuṇyasamanvitaḥ |
sarvatīrthamayo vaiśya sarvadevasamanvitaḥ || 17 ||
[Analyze grammar]

gārhasthyaṃ ca samāśritya sarve jīvaṃti jaṃtavaḥ |
tādṛśaṃ naiva paśyāmi anyamāśramamuttamam || 18 ||
[Analyze grammar]

maṃtrāgnihotraṃ devāśca sarve dharmāḥ sanātanāḥ |
dānācārāḥ pravartaṃte yasya puṃsaśca vai gṛhe || 19 ||
[Analyze grammar]

evaṃ yo bhāryayā hīnastasyagehaṃ vanāyate |
yajñāśca vai na sidhyaṃti dānāni vividhāni ca || 20 ||
[Analyze grammar]

bhāryāhīnasya puṃsopi na sidhyati mahāvratam |
dharmakarmāṇi sarvāṇi puṇyāni vividhāni ca || 21 ||
[Analyze grammar]

nāsti bhāryāsamaṃ tīrthaṃ dharmasādhanahetave |
śṛṇuṣva tvaṃ gṛhasthasya nānyo dharmo jagattraye || 22 ||
[Analyze grammar]

yatra bhāryā gṛhaṃ tatra puruṣasyāpi nānyathā |
grāme vāpyathavāraṇye sarvadharmasya sādhanam || 23 ||
[Analyze grammar]

nāsti bhāryāsamaṃ tīrthaṃ nāsti bhāryāsamaṃ sukham |
nāsti bhāryāsamaṃ puṇyaṃ tāraṇāya hitāya ca || 24 ||
[Analyze grammar]

dharmayuktāṃ satīṃ bhāryāṃ tyaktvā yāsi narādhama |
gṛhaṃ dharmaṃ parityajya kvāste dharmasya te phalam || 25 ||
[Analyze grammar]

tayā vinā yadā tīrthe śrāddhadānaṃ kṛtaṃ tvayā |
tena doṣeṇa vai baddhāstava pūrvapitāmahāḥ || 26 ||
[Analyze grammar]

bhavāṃścauro hyamī caurā yaistu bhuktaṃ sulolupaiḥ |
tvayā dattasya śrāddhasya annamevaṃ tayā vinā || 27 ||
[Analyze grammar]

suputraḥ śraddhayā yuktaḥ śrāddhadānaṃ dadāti yaḥ |
bhāryā dattena piṃḍena tasya puṇyaṃ vadāmyaham || 28 ||
[Analyze grammar]

yathā'mṛtasya pānena nṛṇāṃ tṛptirhi jāyate |
tathā pitṝṇāṃ śrāddhena satyaṃsatyaṃ vadāmyaham || 29 ||
[Analyze grammar]

gārhasthyasya ca dharmasya bhāryā bhavati svāminī |
tvayaiṣā vaṃcitā mūḍha caurakarmakṛtaṃ vṛthā || 30 ||
[Analyze grammar]

amī pitāmahāścaurā yairbhuktaṃ tu tayā vinā |
bhāryā pacati cedannaṃ svahastenāmṛtopamam || 31 ||
[Analyze grammar]

tadannamevabhuṃjaṃti pitaro hṛṣṭamānasāḥ |
tenaiva tṛptimāyāṃti saṃtuṣṭāśca bhavaṃti te || 32 ||
[Analyze grammar]

tasmādbhāryāṃ vinā dharmaḥ puruṣasya na sidhyati |
nāsti bhāryāsamaṃ tīrthaṃ puṃsāṃ sugatidāyakam || 33 ||
[Analyze grammar]

bhāryāṃ vinā ca yo dharmaḥ sa eva viphalo bhavet || 34 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe venopākhyāne sukalācaritre ekonaṣaṣṭitamo'dhyāyaḥ || 59 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 59

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: