Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 82 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

bhīṣma uvāca |
śrutaṃ sūryasya caṃdrasya bhaumasyāpi prapūjanaṃ |
budhasya somasūnośca pūjanaṃ kathayādhunā || 1 ||
[Analyze grammar]

pulastya uvāca |
tārāgarbhasamudbhūto budhaścaṃdrakumārakaḥ |
saumyaḥ krūro graho jñeyaḥ śubhāśubhaprado nṛṇāṃ || 2 ||
[Analyze grammar]

śarākāraṃ maṃḍalaṃ tu budhasya parikīrtitaṃ |
harinmaṇisamairvarṇaiścūrṇaiḥ kuryāttu maṃḍalaṃ || 3 ||
[Analyze grammar]

pūjayettatra gaṃdhādyaiḥ puṣpairdhūpaissuśobhanaiḥ |
dānaṃ ca vidhivatkuryāddaśāriṣṭe ca gocare || 4 ||
[Analyze grammar]

karpūrāścaiva mudgāśca haridvastraṃ harinmaṇiḥ |
suvarṇaṃ ca yathāśakti dadyādbodhanatuṣṭaye || 5 ||
[Analyze grammar]

somaputra mahāprājña vedavedāṃgapāraga |
namaste grahamadhyastha prasanno bhava me sadā || 6 ||
[Analyze grammar]

iti stutvā mahārāja budhaṃ bhaktyā samāhitaḥ |
prāpnuyānnikhilānkāmānsomasūnuprasādataḥ || 7 ||
[Analyze grammar]

gurośca pūjanaṃ proktaṃ paṭṭasākāramaṃḍale |
pītavarṇaiḥ suniṣpannaiścūrṇairājansuśobhanaiḥ || 8 ||
[Analyze grammar]

pītairgaṃdhayutaiḥ puṣpairvastrairhemnā ca pūjayet |
daśāgocarayordauṣṭye dānaṃ dadyācca śaktitaḥ || 9 ||
[Analyze grammar]

caṇakadvidalaṃ caiva pītavastraṃ suvarṇakaṃ |
puṣyarāgaṃ tu viprāya dadyāccāriṣṭaśāṃtaye || 10 ||
[Analyze grammar]

bṛhaspate surācārya sarvaśāstraviśārada |
dānenānena saṃtuṣṭo bhava saumyo mamādhunā || 11 ||
[Analyze grammar]

evaṃ kṛte tu rājeṃdra svānukūlo bhavedguruḥ |
sarvānkāmānavāpnoti naro gurusamarcanāt || 12 ||
[Analyze grammar]

bhārgavasyāpi vakṣyāmi pūjanaṃ nṛpatedhunā |
yatkṛtvā sarvakāmāptiḥ samyakpuṃsāṃ prajāyate || 13 ||
[Analyze grammar]

paṃcakoṇaṃ samuddiṣṭaṃ maṃḍalaṃ bhārgavasya tu |
cūrṇakaiḥ śvetavarṇaiśca vidhinā sudhiyā kṛtaṃ || 14 ||
[Analyze grammar]

śvetagaṃdhaiśca puṣpaiśca vastraiścāpi sitaistathā |
pūjayedbhārgavaṃ bhaktyā naraḥ śraddhāsamanvitaḥ || 15 ||
[Analyze grammar]

raupyaṃ ca dakṣiṇādānaṃ yathāśakti prakīrtitaṃ |
daśādyariṣṭe cotpanne sitamaśvaṃ pradāpayet || 16 ||
[Analyze grammar]

taṃḍulāḥ śvetavastraṃ ca raupyaṃ caṃdanameva ca |
karpūraṃ ca sugaṃdhāḍhyaṃ deyaṃ dānaṃ dvijātaye || 17 ||
[Analyze grammar]

bhṛguputra mahābhāga dānavānāṃ purohita |
dānenānena saṃtuṣṭo bhava sarvāsurārcita || 18 ||
[Analyze grammar]

iti maṃtraṃ samuccārya dadyāddānaṃ yathoditaṃ |
tasya tuṣṭo bhavatyāśu bhārgavaḥ kurunaṃdana || 19 ||
[Analyze grammar]

śanaiścarasya pūjārthaṃ maṃḍalaṃ ca narākṛti |
kṛtvā cūrṇaiḥ kṛṣṇavarṇaiḥ pūjayettatra bhaktitaḥ || 20 ||
[Analyze grammar]

kṛṣṇairgandhaiśca puṣpaiśca vastraiścāpi tathāvidhaiḥ |
lohaṃ ca dakṣiṇādānaṃ piṇyākaṃ ca tilasya ca || 21 ||
[Analyze grammar]

dānaṃ śanaiścarāriṣṭe kṛṣṇāṃ gāṃ kṛṣṇavastrakaṃ |
suvarṇaṃ ca yathāśakti dadyānnīlamaṇiṃ tathā || 22 ||
[Analyze grammar]

sūryasūno mahābhāga chāyāputra mahābala |
adhodṛṣṭe bhava śane prasanno'smātpradānataḥ || 23 ||
[Analyze grammar]

evaṃ stutvā śaniṃ bhaktyā yaśca dadyāddvijātaye |
svānukūlo bhavettasya śaniḥ pāpe ca gocare || 24 ||
[Analyze grammar]

rāhorvarṇādikaṃ sarvaṃ śanivanmaṃḍalaṃ tathā |
sūryākāraṃ samuddiṣṭaṃ tatra pūjārkasūnuvat || 25 ||
[Analyze grammar]

gomedaṃ sarṣapāścaiva tilā māṣāśca kṛṣṇakāḥ |
mahiṣī ca tathā cchāgo dānaṃ rāhoḥ prakīrtitam || 26 ||
[Analyze grammar]

siṃhikāsuta daityeṃdra rāho caṃdrārkamardana |
bhava tuṣṭo mahābhāga dānenānena suvrata || 27 ||
[Analyze grammar]

ketormaṃḍalakaṃ kuryāddhvajākṛtisuśobhanam |
śanivatsakalaṃ jñeyaṃ pūjāvarṇādikaṃ nṛpa || 28 ||
[Analyze grammar]

saptadhānyaṃ samuddiṣṭaṃ sasvarṇaṃ ketudānakam |
evaṃ kṛte svānukūlau bhavetāṃ ca nṛṇāṃ nṛpa || 29 ||
[Analyze grammar]

pradadyātāṃ dhanaṃ putrānsukhaṃ saubhāgyameva ca |
ākṛṣṇeti ravermaṃtra imaṃ devāstathā vidhoḥ || 30 ||
[Analyze grammar]

agnirmūrdheti bhaumasya maṃtro japyerhaṇe tathā |
udbudhyasvetīṃdusūnorbṛhaspate gurostathā || 31 ||
[Analyze grammar]

annātparīti śukrasya śannodevīrayaṃ śaneḥ |
kayā na iti rāhośca ketoḥ ketumiti smṛtaḥ || 32 ||
[Analyze grammar]

ete maṃtrāssamuddiṣṭā grahaṇāṃ pūjane jape |
evaṃ kṛte nṛpaśreṣṭhānukūlā akhilā grahāḥ || 33 ||
[Analyze grammar]

bhavaṃti puṃsāṃ satataṃ yacchaṃti ca susaṃpadaḥ |
etanmahārāja mayā samastaṃ tubhyaṃ samuddiṣṭamihakrameṇa || 34 ||
[Analyze grammar]

śrutvā naraḥ sarvaśrutārthasārametīśvarasyaiva ca sannidhānam |
idaṃ pavitraṃ yaśaso nidhānamidaṃ pitṝṇāmativallabhaṃ syāt || 35 ||
[Analyze grammar]

idaṃ ca deveṣvamṛtāya kalpate puṇyāvahaṃ pātakināṃ ca puṃsām |
iti paṭhati yaśasyaṃ yaḥ śṛṇotīha bhaktyā madhumuranakārerarcanaṃ vātha paśyet || 36 ||
[Analyze grammar]

matimapi ca janānāṃ yo dadātīṃdraloke vidhiśivavibudhendraiḥ pūjyate kalpamekam |
ya idaṃ śṛṇuyānnityamṛṣīṇāṃ caritaṃ śubham || 37 ||
[Analyze grammar]

vimuktassarvapāpebhyaḥ svargaloke mahīyate |
tapaḥ kṛte praśaṃsaṃti tretāyāṃ jñānameva ca || 38 ||
[Analyze grammar]

dvāpare yajñamityāhurdānamekaṃ kalau yuge |
sarveṣāmeva dānānāmidamevaikamuttamam || 39 ||
[Analyze grammar]

abhayaṃ sarvabhūtānāṃ nāsti dānamataḥ param |
dānaṃ pradhānaṃ śūdrasya tvityāha bhagavānprabhuḥ || 40 ||
[Analyze grammar]

dānena sarvakāmāptistasya saṃjāyate tapaḥ |
puṇyaṃ pavitramāyuṣyaṃ sarvapāpavināśanam || 41 ||
[Analyze grammar]

purāṇametatkathitaṃ tīrthaśrāddhānuvarṇanam |
śṛṇoti yaḥ paṭhedvāpi śrīmānsaṃjāyate naraḥ || 42 ||
[Analyze grammar]

sarvapāpavinirmuktaḥ salakṣmīkaṃ hariṃ labhet |
idaṃ mahārāja agādi tubhyaṃ puṇyaṃ mahāpātakanāśanaṃ ca || 43 ||
[Analyze grammar]

brahmārkarudraiśca supūjitaṃ ca śrotavyametatpravadaṃti tajjñāḥ |
sṛṣṭikhaṃḍamidaṃ rājanmayā tubhyaṃ prakīrtitam || 44 ||
[Analyze grammar]

purāṇasyādibhūtaṃ ca navadhā sṛṣṭi pauṣkaram |
dvijebhyaḥ śrāvayedvidvānyaśca vai śṛṇuyātpaṭhet |
kalpakoṭiśataṃ sāgraṃ brahmaloke sa modate || 45 ||
[Analyze grammar]

iti śrīpādmapurāṇe sṛṣṭikhaṃḍe purāṇāvatāre grahārcanavarṇanaṃnāma dvyaśītitamo'dhyāyaḥ || 82 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 82

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: