Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 81 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

vaiśaṃpāyana uvāca |
udbhavaṃ lohitāṃgasya saṃtoṣaṃ tu janeṣu ca |
prabhāvaṃ vaibhavaṃ tejaḥ śrotumicchāmi tattvataḥ || 1 ||
[Analyze grammar]

vyāsa uvāca |
harāṃśasaṃbhavo devaḥ kujātaḥ pṛthivīsutaḥ |
sattvasthassatvasaṃpūrṇaśśūraḥ śaktidharo bhuvi || 2 ||
[Analyze grammar]

tīkṣṇaḥ krūragraho devo lohitāṃgaḥ pratāpavān |
kumāro rūpasaṃpanno vidyutpātamayaḥ prabhuḥ || 3 ||
[Analyze grammar]

anena bharjitā daityāḥ kravyādāya suradviṣaḥ |
daśāyogācca manujā udbhijjāḥ paśupakṣiṇaḥ || 4 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
śaṃbhoreṣa kathaṃ jātaḥ kathaṃ jāto mahīsutaḥ |
graho devaḥ kathaṃ krūra etadicchāmi veditum || 5 ||
[Analyze grammar]

kathamasya bhavettuṣṭiḥ sarvalokeṣu sarvadā |
guro mayyāptabhāve tu vada nissaṃśayaṃ mukhāt || 6 ||
[Analyze grammar]

vyāsa uvāca |
hiraṇyākṣakule dhīmānasurāṇāṃ ca pārthivaḥ |
aṃdhaketi samākhyāto daityaḥ sarvasurāṃtakṛt || 7 ||
[Analyze grammar]

jāto viṣṇuvarādeva jāto viṣṇuparākramaḥ |
tenaiva nirjitā devāssendrāḥ kratubhujaḥ kramāt || 8 ||
[Analyze grammar]

tato devā vidhiṃ gatvā vacanaṃ cedamabruvan |
andhakenaiva cāsmākaṃ hṛtaṃ rājyaṃ sukhaṃ makhaḥ || 9 ||
[Analyze grammar]

tasmāttasya vadhopāya ucyatāṃ tadvidhīyatām |
atha dhātā'bravīdvākyaṃ devānasya ca naidhanam || 10 ||
[Analyze grammar]

nāsti viṣṇuvarādeva pīyūṣasya ca bhakṣaṇāt |
kiṃtu tasyāsuratvasya yathā paribhavo dhruvam || 11 ||
[Analyze grammar]

kurve lokahitārthāya śraddhāṃ kāmasamanvitām |
vicikitsā tu tatraiva sarvāstrīratigacchati || 12 ||
[Analyze grammar]

tyaktvaikāṃ pārvatīṃ durgāṃ na tasya mānasaṃ sthiram |
tataḥ kruddho jagatsvāmī taṃ ca vairūpyatāṃ nayet || 13 ||
[Analyze grammar]

tato'suratvaṃ saṃtyajya gaṇastasya bhaviṣyati |
evamuktvā prajādhyakṣaḥ śraddhāṃ kāmasamanvitām || 14 ||
[Analyze grammar]

vicikitsāṃ svamāyāṃ ca preṣayāmāsa taṃ prati |
tato viceṣṭitaḥ kāmādyoṣānveṣaṇatatparaḥ || 15 ||
[Analyze grammar]

svadārānparayoṣāṃ ca nāpaśyadvicikitsayā |
tato māyāprayuktosau trailokyaṃ vicacāra ha || 16 ||
[Analyze grammar]

dṛṣṭaṃ ca himavatpṛṣṭhe strīratnaṃ cātiśobhanaṃ |
dṛṣṭvā ca pārvatīṃ daityaḥ kāmasya vaśago'bhavat || 17 ||
[Analyze grammar]

jñānalopāttato durgāṃ grahītuṃ tāṃ sa cecchati |
umā ca koṭavīrūpaṃ kṛtvā dehasya cātmanaḥ || 18 ||
[Analyze grammar]

īśvarasyāṃtikasthā ca grahītuṃ tāṃ sasāra saḥ |
tataḥ kāmavicetāśca unmattīkṛtacetanaḥ || 19 ||
[Analyze grammar]

na jahāti śivāṃ dhātrīṃ pārvatīṃ daityapuṃgavaḥ |
tato dhyānātsamāgamya militaḥ pārvatīṃ dhavaḥ || 20 ||
[Analyze grammar]

dṛṣṭvā taṃ ca sa daityendraḥ pragatastu svamālayam |
sajjīkṛtya svayodhāṃśca śaṃbhuṃ jetuṃ samutsukaḥ || 21 ||
[Analyze grammar]

gaurīmeva samānetuṃ kāmamohādacetanaḥ |
etacchrutvā tu tridaśā gatvā taṃ naṃdineritāḥ || 22 ||
[Analyze grammar]

akurvaṃśca mahadyuddhaṃ ghoraṃ lokabhayaṃkaram |
daityānraṇe mṛtāṃstatra daityācāryo hyajīvayat || 23 ||
[Analyze grammar]

etadvṛttaṃ tu kailāse sarve caiva nyavedayan |
krodhācchaṃbhustadā vākyaṃ naṃdinaṃ nijagāda ha || 24 ||
[Analyze grammar]

gaccha daityālayaṃ vīra drutameva mamājñayā |
paśyatāṃ sarvadaityānāṃ daityeṃdrasya ca saṃsadi || 25 ||
[Analyze grammar]

gṛhītvā cikure'tyarthaṃ bhārgavaṃ taṃ durātmakam |
labdhvā cāsmatsakāśaṃ vai vihvalaṃ cānaya kṣaṇāt || 26 ||
[Analyze grammar]

tato naṃdīśvaraḥ śrīmānpārvatīpatineritaḥ |
kāvyaṃ taṃ kuṃtale dhṛtvā daityānāṃ purato balāt || 27 ||
[Analyze grammar]

ānayaṃtaṃ ca taṃ daityā jaghnuḥ praharaṇaiḥ śaraiḥ |
na śekuste rujāṃ kartuṃ naṃdino balaśālinaḥ || 28 ||
[Analyze grammar]

devānāmagrato naṃdī gṛhītvā taṃ ca kuṃtale |
harasya purato hṛṣṭaḥ saha tena samāyayau || 29 ||
[Analyze grammar]

gṛhītvā bhārgavaṃ śaṃbhurasurāṇāṃ guruṃ ruṣā |
agiladraudramūrto'sau kālāṃtakasamaḥ prabhuḥ || 30 ||
[Analyze grammar]

tato daityapatiḥ kruddhaḥ sarvasainyavṛto balī |
dudrāva śaṃkaraṃ tatra ghoraiḥ praharaṇādibhiḥ || 31 ||
[Analyze grammar]

tridaśāśca tathā kruddhāstato vidyādharādayaḥ |
prayayuḥ samaraṃ tatra daityānāṃ ca bhṛśaṃ ruṣā || 32 ||
[Analyze grammar]

etasminnaṃtare ghoraṃ yuddhaṃ bhīṣmaṃ samutthitam |
devadānavayorevaṃ sarvalokabhayaṃkaram || 33 ||
[Analyze grammar]

tataḥ pratyayitāstraiśca devā nighnaṃti dānavān |
danujā nirjarāṃstatra vinighnaṃti mahāhave || 34 ||
[Analyze grammar]

śātakuṃbhamayāṅgaiste śarairvajrasamānakaiḥ |
bibhidū ratnapuṃkhaiśca parasparajayaiṣiṇaḥ || 35 ||
[Analyze grammar]

dīpayaṃti bhṛśaṃ kāṃtaistadgātrāṇi nabhāṃsi ca |
vīryavaṃto mahādaityā na moghairastrasaṃcayaiḥ || 36 ||
[Analyze grammar]

hatvā ca pātayāmāsuḥ kāśyapāḥ surasattamāḥ |
jagadvyāptaṃ mahāsainyaṃ balāyudhasusaṃvṛtam || 37 ||
[Analyze grammar]

nītaṃ kṣayaṃ suraiḥ sarvaiḥ śastraiḥ pratyayitaiḥ kṣaṇāt |
svayaṃ ca yudhyamānena mahādevena yatnataḥ || 38 ||
[Analyze grammar]

śūloddhṛtopi suciramavinaṣṭo'tha namradhīḥ |
andhako gaṇatāṃ nītvā kṛto bhṛṃgīriṭirdvija || 39 ||
[Analyze grammar]

tato devānsamābhāṣya śukramudgīrṇavānśivaḥ |
bhūmau nipatito garbhastato bhauma iti smṛtaḥ || 40 ||
[Analyze grammar]

śukraśśivaṃ samābhāṣya gato daityānmudānvitaḥ |
evaṃ bhaumassamutpanno harāṃśo bhūsamudbhavaḥ || 41 ||
[Analyze grammar]

tasya pūjā caturthyāṃ tu bhaumavāre ca suvrataiḥ |
daśādyariṣṭe ca tathā gocare'niṣṭarāśige || 42 ||
[Analyze grammar]

trikoṇe maṃḍale caiva raktapuṣpānulepanaiḥ |
evaṃ vai pūjito bhaumaḥ prayacchati matiṃ dhanam || 43 ||
[Analyze grammar]

putrānsukhaṃyaśaścaivakiṃbhūyaḥśrotumicchasi |
vyāsa uvāca |
etadvaḥ kathitaṃ śiṣyā dharmākhyānaṃ śubhāvaham || 44 ||
[Analyze grammar]

yacchrutvā na punarbhūyo jāyate mriyatepi vā |
dvijātīnāṃ puṇyadaṃ ca saṃsevyaṃ ca śubhepsubhiḥ || 45 ||
[Analyze grammar]

yathāsukhaṃ ca gacchadhvaṃ kṛtakṛtyā mamājñayā |
brahmovāca |
evaṃ viśrāvya bhagavānvyāsaḥ satyavatīsutaḥ || 46 ||
[Analyze grammar]

nirṇīya dharmaṃ vividhaṃ śamyāprāsamagātsuta |
tvamapi śraddhayā vatsa jñātvā tattvaṃ yathāsukham || 47 ||
[Analyze grammar]

viharasva yathākālaṃ gāyamāno hariṃ mudā |
lokāndharmaṃ copadiśanprīṇayanjagatāṃ gurum || 48 ||
[Analyze grammar]

pulastya uvāca |
ityuktaḥ prayayau bhūpa nārado gaṃdhamādanam |
nārāyaṇaṃ munivaraṃ draṣṭuṃ badarikāśrame || 49 ||
[Analyze grammar]

iti śrīpādmapurāṇe prathame sṛṣṭikhaṃḍe bhaumotpattipūjanaṃ nāmaikāśītitamo'dhyāyaḥ || 81 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 81

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: