Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 53 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

dvija uvāca |
tulādhārasya caritaṃ prabhāvamatulaṃ prabho |
vaktumarhasyaśeṣeṇa yadi mayyastyanugrahaḥ || 1 ||
[Analyze grammar]

śrībhagavānuvāca |
satyabhāvādalobhācca dadyādyo vai tvamatsarāt |
nityaṃ yajñaśataṃ tasya suniṣpannaṃ sudakṣiṇam || 2 ||
[Analyze grammar]

satyenodayate sūro vāti vātastathaiva ca |
na laṃghayetsamudrastu velāṃ kūrmo dharāṃ tathā || 3 ||
[Analyze grammar]

satyena lokāstiṣṭhaṃti sarve ca vasudhādharāḥ |
satyādbhraṣṭotha yaḥ satvopyadhovāsī bhaveddhruvam || 4 ||
[Analyze grammar]

satyavāciratothastu satyakāryarataḥ sadā |
saśarīreṇa svarlokamāgatyācyutatāṃ vrajet || 5 ||
[Analyze grammar]

satyena munayaḥ sarve māṃ ca gatvā sthiraṃ gatāḥ |
satyādyudhiṣṭhiro rājā saśarīro divaṃ gataḥ || 6 ||
[Analyze grammar]

sarvaśatrugaṇaṃ jitvā loko dharmeṇa pālitaḥ |
akarocca makhaṃ śuddhaṃ rājasūyaṃ sudurlabham || 7 ||
[Analyze grammar]

caturaśītisahasrāṇi brāhmaṇānāṃ ca nityaśaḥ |
bhojayedrukmapātreṣu rājopakaraṇeṣu ca || 8 ||
[Analyze grammar]

bhojayitvopakaraṇāṃstebhyo datvā visarjayet |
yadabhīṣṭaṃ dvijātīnāmatonyaddāpayeddhanam || 9 ||
[Analyze grammar]

adaridraṃ tato jñātvā dvijavyūhaṃ parityajet |
tathaiva snātakānāṃ tu sahasrāṇi tu ṣoḍaśa |
nityaṃ saṃbhojayedrājā satyenaiva vimatsaraḥ || 10 ||
[Analyze grammar]

atiṣṭhaṃta gṛhe pūrvaṃ ciraṃ tasya jigīṣayā |
jitaṃ tena jagatsarvaṃ prāṇānugrahakāraṇāt || 11 ||
[Analyze grammar]

satyena cāsuro rājā baliriṃdro bhaviṣyati |
pātālasthasya tasyaiva bhūyastiṣṭhāmi veśmani || 12 ||
[Analyze grammar]

niraṃtaraṃ ca tiṣṭhāmi svāṃte puṇyaikakarmaṇaḥ |
yadvā purā mayā baddho daityayonervimokṣaṇāt || 13 ||
[Analyze grammar]

talaṃ caivāmaratvaṃ hi śakratvaṃ pradadāmyaham |
hariścaṃdro nṛpassatyātsavāhanaparicchadaḥ || 14 ||
[Analyze grammar]

svaśarīreṇa śuddhena satyaloke pratiṣṭhitaḥ |
rājāno bahavaścānye ye ca siddhā maharṣayaḥ || 15 ||
[Analyze grammar]

jñānino yatayaścaiva sarve satye'cyutā'bhavan |
tasmātsatyarato loke saṃsāroddharaṇakṣamaḥ || 16 ||
[Analyze grammar]

tulādhāro mahātmā vai satyavākye pratiṣṭhitaḥ |
loke tatsadṛśo nāsti satyavākyasya kāraṇāt || 17 ||
[Analyze grammar]

aśvamedhasahasreṇa satyaṃ tu tulayā dhṛtam |
aśvamedhasahasrāddhi satyameva viśiṣyate || 18 ||
[Analyze grammar]

sarvaṃ satyādbhavetsādhyaṃ satyo hi duratikramaḥ |
satyavākyena sā dhenurbahulā svargagāminī || 19 ||
[Analyze grammar]

sarvaṃ rāṣṭraṃ samādhāya punarāvṛttidurlabhā |
tathāyaṃ sarvadā sākṣī mṛṣā nāsti kadācana || 20 ||
[Analyze grammar]

bahvarghamalpamarghaṃ ca krayavikrayaṇe sudhīḥ |
satyavākyaṃ praśastaṃ ca viśeṣātsākṣiṇo bhavet || 21 ||
[Analyze grammar]

sākṣiṇaḥ satyamuktvā ca akṣayaṃ svargamāyayuḥ |
vāvadūkaḥ sabhāṃ prāpya satyaṃ vadati vākpatiḥ || 22 ||
[Analyze grammar]

sa yāti brahmaṇo gehaṃ yajñairanyaiśca durlabham |
sabhāyāṃ yo vadetsatyamaśvamedhaphalaṃ labhet || 23 ||
[Analyze grammar]

lobhāddveṣānmṛṣoktvā ca rauravaṃ narakaṃ vrajet |
sarvasākṣī tulādhāro janānāṃ śūra eva ca || 24 ||
[Analyze grammar]

viśeṣāllobhasaṃtyāgānnāke nirjaratāṃ vrajet |
kaścicchūdro mahābhāgo na lobhe vartate kvacit || 25 ||
[Analyze grammar]

vṛttiśśākena duḥkhena tathā śiloṃchato bhṛśam |
jarjaraṃ vastrayugmaṃ ca karau pātre ca sarvadā || 26 ||
[Analyze grammar]

sadāpi lābhaviraho na parasvaṃ gṛhītavān |
tasya jijñāsayaivāhaṃ gṛhītvā vastrayugmakam || 27 ||
[Analyze grammar]

avakoṭe nadītīre sthitassaṃsthāpya sādaram |
sa dṛṣṭvā vastrayugmaṃ tanna lobhe kurate manaḥ || 28 ||
[Analyze grammar]

itarasya parijñāya tatkṣāṃtyā svagṛhaṃ yayau |
tato viciṃtayitvā tu hṛdā svalpamiti dvija || 29 ||
[Analyze grammar]

uduṃbaraṃ hemagarbhaṃ mayā tatraiva pātitam |
kiṃkare ca nadītīre vikoṇe janavarjite || 30 ||
[Analyze grammar]

tasya yātasya deśe tu dṛṣṭaṃ tena tadadbhutam |
alaṃ vidhānametattu kṛtrimaṃ copalakṣyate || 31 ||
[Analyze grammar]

grahaṇe vādhunā cāsya alobhaṃ naṣṭameva me |
asyaiva rakṣaṇe kaṣṭamahaṃkārapadaṃ tvidam || 32 ||
[Analyze grammar]

yato lobhastato lābho lābhāllobhaḥ pravartate |
lobhagrastasya puṃsaśca śāśvato nirayo bhavet || 33 ||
[Analyze grammar]

yadi no viguṇaṃ vittaṃ yadā veśmani tiṣṭhati |
tadā me dāraputrāṇāmunmādo hyupapadyate || 34 ||
[Analyze grammar]

unmādātkāmasaṃjāta vikārānmativibhramaḥ |
bhramānmohopyahaṃkāraḥ krodhalobhāvataḥ paraṃ || 35 ||
[Analyze grammar]

eṣāṃ pracurabhāvācca tapaḥ kṣayaṃ gamiṣyati |
kṣīṇe tapasi vartaṃte paṃkāścittapramohakāḥ || 36 ||
[Analyze grammar]

taiśca śṛṃkhalayogaiśca baddho naivoddhṛtiṃ vrajet |
etadvimṛśya śūdro'sau parityajya gṛhaṃ gataḥ || 37 ||
[Analyze grammar]

svasthā devā mudā tatra sādhusādhviti cābruvan |
nirgraṃthirūpamādāya tasyāṃtika gṛhaṃ tathā || 38 ||
[Analyze grammar]

gatvāhaṃ daivasaṃvādamavadaṃ bhūtavartanam |
tatobhyāsaprasaṃgācca janānāṃ ca pariplavāt || 39 ||
[Analyze grammar]

tasya yoṣā tadāgatya papraccha daivakāraṇam |
tatohamavadaṃ tasya yadvā cetogataṃ drutam || 40 ||
[Analyze grammar]

nibhṛtotha ninādasya kāraṇaṃ kathitaṃ mayā |
hṛdgataṃ patinā tedya vidhinā dattamajñavat || 41 ||
[Analyze grammar]

parityaktaṃ mahābhāge punarnāstīha te vasu |
yāvajjīvati daurvidhyaṃ tasya bhoktā na saṃśayaḥ || 42 ||
[Analyze grammar]

gaccha mātargṛhaṃ śūnyamalabdhaṃ tatprapṛcchatam |
śrutvā tadvai śivaṃ sā ca vacanaṃ patyuraṃtike || 43 ||
[Analyze grammar]

gatvā provāca durvṛttaṃ tacchrutvā vismayaṃ gataḥ |
sa viciṃtya tayā sārdhamāgatosau mamāṃtikam || 44 ||
[Analyze grammar]

nibhṛtaṃ māmuvācedaṃ kṣapaṇatvaṃ ca kīrtaya |
kṣapaṇaka uvāca |
cākṣuṣaṃ cirasaṃśuddhaṃ helayā tṛṇavatkatham || 45 ||
[Analyze grammar]

tvayā tyaktaṃ yatastāta nāsti bhāgyamakaṃṭakam |
aiśvaryamatulaṃ śauryaṃ śīryate bhāvukaṃ punaḥ || 46 ||
[Analyze grammar]

svabaṃdhūnāṃ mahadduḥkhamājanmamaraṇāṃtikam |
drakṣyase cātmanā nityaṃ mṛtānāṃ yā gatirdhruvam || 47 ||
[Analyze grammar]

tasmāttadgṛhyatāṃ tūrṇaṃ bhuṃkṣva bhogyamakaṃṭakam |
aiśvaryamatulaṃ śauryaṃ lokānāṃ vismayaṃ varam || 48 ||
[Analyze grammar]

śūdra uvāca |
na me vitte spṛhā cāsti dhanaṃ saṃsāra vāgurā |
tadvidhau patito martyo na punarmokṣakaṃ vrajet || 49 ||
[Analyze grammar]

śṛṇu vittasya yaddoṣamihaloke paratra ca |
bhayaṃ corācca jñātibhyo rājabhyastatkarādapi || 50 ||
[Analyze grammar]

sarve jighāṃsavo martyāḥ paśumatsyaviviṣkirāḥ |
tathā dhanavatāṃ nityaṃ kathamarthāssukhāvahāḥ || 51 ||
[Analyze grammar]

prāṇasyāṃtakaro hyarthassādhako duritasya ca |
kālādīnāṃ priyaṃ gehaṃ nidānaṃ durgateḥ param || 52 ||
[Analyze grammar]

kṣapaṇaka uvāca |
yasyārthāstasya mitrāṇi yasyārthāstasya bāṃdhavāḥ |
kulaṃ śīlaṃ ca pāṃḍityaṃ rūpaṃ bhogyaṃ yaśaḥ sukham || 53 ||
[Analyze grammar]

dhanena tu vihīnasya putradārojjhitasya ca |
kathaṃ mitraṃ kathaṃ dharmaṃ dīnānāṃ janmanaḥ kathaṃ || 54 ||
[Analyze grammar]

satvādikratukāryaṃ ca puṣkariṇyupakārakaṃ |
dānaṃ nākasya sopānaṃ niḥsvasya ca na siddhyati || 55 ||
[Analyze grammar]

vratakāryasya rakṣā ca dharmādiśravaṇaṃ bhṛśam |
pitṛyajñāditīrthaṃ ca nirvittasya na siddhyati || 56 ||
[Analyze grammar]

tathā rogapratīkāraḥ pathyamauṣadhasaṃcayaṃ |
rakṣaṇaṃ vigrahaścaiva śatrūṇāṃ vijayo dhruvam || 57 ||
[Analyze grammar]

strīṇāṃ ca janmanā vārtā vasuyogena labhyate |
bhūtabhavyapravṛttānāṃ sukṛtaṃ duṣkṛtaṃ ca yat || 58 ||
[Analyze grammar]

tasmādbahudhanaṃ yasya tasya bhogyaṃ yadṛcchayā |
svargaṃ vitaraṇādeva lapsyase hyacirāditaḥ || 59 ||
[Analyze grammar]

śūdra uvāca |
akāmācca vrataṃ sarvamakrodhāttīrthasevanam |
dayā japyasamā śuddhaṃ saṃtoṣo dhanameva ca || 60 ||
[Analyze grammar]

ahiṃsā paramā siddhiḥ śiloṃchavṛttiruttamā |
śākāhāraḥ sudhātulya upavāsaḥ paraṃtapa || 61 ||
[Analyze grammar]

saṃtoṣo me mahābhogyaṃ mahādānaṃ varāṭakam |
mātṛvatparadārāśca paradravyāṇi loṣṭhavat || 62 ||
[Analyze grammar]

paradārā bhujaṃgābhāḥ sarvayajña idaṃ mama |
tasmādenaṃ na gṛhṇāmi satyaṃ satyaṃ guṇākara || 63 ||
[Analyze grammar]

prakṣālanāddhi paṃkasya dūrādasparśanaṃ varaṃ |
ityukte tu naraśreṣṭha puṣpavarṣaṃ papāta ha || 64 ||
[Analyze grammar]

mūrdhrideśe tanau tasya sarvadeveritaṃ dvija |
devaduṃdubhayo nedurnṛtyaṃtyapsarasāṃ gaṇāḥ || 65 ||
[Analyze grammar]

jagurgaṃdharvapatayo vimānaṃ cāpataddivaḥ |
ūcurdevagaṇāstatra vimānamidamāruha || 66 ||
[Analyze grammar]

satyalokaṃ samāsādya bhuṃkṣva bhogyaṃ maheṃdravat |
saṃkhyā tenāpi varteta bhogyakālasya dhārmika || 67 ||
[Analyze grammar]

ityukteṣu ca deveṣu śūdro vacanamabravīt |
kathaṃ nirgraṃthakasyāsya jñānaṃ ceṣṭāsya bhāṣaṇam || 68 ||
[Analyze grammar]

kiṃ vā hariharau brahmā kiṃ vā śakro bṛhaspatiḥ |
kiṃ vā macchalanādeva sākṣāddharma ihāgataḥ || 69 ||
[Analyze grammar]

ityukte kṣapaṇaścāsau smito vacanamabravīt |
vijñātuṃ caiva vo dharmamahaṃ viṣṇurihāgataḥ || 70 ||
[Analyze grammar]

vimānena divaṃ gaccha sakuṭuṃbo mahāmune |
matprasādācca yuṣmākaṃ sadaiva navayauvanam || 71 ||
[Analyze grammar]

bhaviṣyati mahāprājña bhāgyānaṃtyaṃ pralapsyatha |
divyābharaṇasaṃyuktā divyavastropaśobhitāḥ || 72 ||
[Analyze grammar]

gatāste sahasā nākaṃ sarvairbaṃdhujanairvṛtāḥ |
evaṃ dvijavaraśreṣṭha lobhatyāgādyayurdivam || 73 ||
[Analyze grammar]

tulādhārastathādhīmānsatyadharma pratiṣṭhitaḥ |
ye na jānāti tadvṛttaṃ deśāṃtarasamudbhavam || 74 ||
[Analyze grammar]

tulādhārasamo nāsti suraloke pratiṣṭhitaḥ |
tasmāttvamapi bhūdeva samaṃ gatvā divaṃ vraja || 75 ||
[Analyze grammar]

ya idaṃ śṛṇuyānmartyaḥ sarvadharmapratiṣṭhitaḥ |
janmajanmārjitaṃ pāpaṃ tatkṣaṇāttasya naśyati || 76 ||
[Analyze grammar]

sakṛtpaṭhanamātreṇa sarvayajñaphalaṃ labhet |
lokānāṃ purato vipra devānāmarcyatāṃ vrajet || 77 ||
[Analyze grammar]

iti śrīpādmapurāṇe prathame sṛṣṭikhaṃḍe śūdrasyālobhākhyānaṃ nāma tripaṃcāśattamo'dhyāyaḥ || 53 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 53

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: