Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

vivekamāhātmyaṃ nāma sargaḥ |
ṣaḍuttaradviśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
paripuṣṭavivekānāṃ vāsanāmalamujjhatām |
mahattā mahatāmantaḥ kāpyapūrvaiva jāyate || 1 ||
[Analyze grammar]

audāryodāramaryādāṃ matiṃ gāmbhīryasundarīm |
mahatāṃ nāvagāhante bhuvanāni caturdaśa || 2 ||
[Analyze grammar]

cittabhrāntirjagaditi prarūḍhe pratyaye satām |
bāhyañcāntaścarannarthagraho mohaśca śāmyati || 3 ||
[Analyze grammar]

dvīnduvattāpajalavatkeśoṇḍukavadambare |
visphurantyāṃ jagadbhrāntau vāsanāpratyayaḥ kutaḥ || 4 ||
[Analyze grammar]

vāsanāpratyayaśame śūnyaṃ vyomaiva śiṣyate |
sāpyavasthā mano'saccettatastyājyā vivekinā || 5 ||
[Analyze grammar]

trayametattu yāvasthā trayeṇānena varjitā |
paśyantīvāpyapaśyantī sāvasthā paramoditā || 6 ||
[Analyze grammar]

vicitraratnaraśmyogha iva nānātmakaṃ jagat |
ābhāsamātraṃ nāmbvātma na ghanaṃ na ca pārthivam || 7 ||
[Analyze grammar]

rūpālokamanomātraṃ śūnyameva jagatsthitam |
khe vicitramaṇivyūhakarajālamivotthitam || 8 ||
[Analyze grammar]

neha satyāni bhūtāni na jagattā na śūnyatā |
idaṃ brahmākhyaratneśaprabhājālavijṛmbhitam || 9 ||
[Analyze grammar]

sṛṣṭayo dṛṣṭayo brāhmyo nānātāmananātmakāḥ |
amūrtā eva bhāsante kalpāntārkagaṇāghanāḥ || 10 ||
[Analyze grammar]

evaṃ tāvadghanībhūtaḥ piṇḍagrāho na vidyate |
saṅkalpite'rthe vyomnīva śūnyataivāvagamyate || 11 ||
[Analyze grammar]

asyāmavastubhūtāyāṃ kathaṃ bhāvanibandhanam |
bhaviṣyadākāśatarau viśrāntaḥ ko vihaṅgamaḥ || 12 ||
[Analyze grammar]

piṇḍatvaṃ nāsti bhūtānāṃ śūnyatā na ca vidyate |
cittamapyata evāstaṃ śeṣaṃ sattatra vaḥ sthitiḥ || 13 ||
[Analyze grammar]

anānā samamevāste nānārūpo vibodhavān |
antarālīnanānārtho yathā kanakapiṇḍakaḥ || 14 ||
[Analyze grammar]

yathāsthitasya sāhantvaṃ viśvaṃ citraṃ vilīyate |
jñasyāvācyamacittaṃ satsvarūpamavaśiṣyate || 15 ||
[Analyze grammar]

kliṣyate kevalaṃ buddhiruttarādharadarśanaiḥ |
stokayābhyastayā buddhyā satyo'rtho hyavagamyate || 16 ||
[Analyze grammar]

virāḍojo virahitaṃ kāryakāraṇatādibhiḥ |
bhūtabhavyabhaviṣyatsthaṃ jagadaṅga hyasambhavam || 17 ||
[Analyze grammar]

yena bodhātmanā buddhaṃ sa jña ityabhidhīyate |
advaitasyopaśāntasya tasya viśvaṃ na vidyate || 18 ||
[Analyze grammar]

pūrvoktāḥ sarva evaite upadeśaviśeṣaṇāḥ |
jñasyānubhavamāyānti sataḥ sādhukathā iva || 19 ||
[Analyze grammar]

piṇḍatvaṃ nāsti bhūtānāṃ śūnyatvaṃ cāpyasambhavam |
ata eva mano nāsti śeṣaṃ sattatra vaḥ sthitiḥ || 20 ||
[Analyze grammar]

cetyonmukhatvamevāntaścetanasyāsya cetanam |
uditaṃ tadanarthāya śreyase'nuditaṃ bhavet || 21 ||
[Analyze grammar]

tasyānudayasaṃvitterbhava nityaṃ samāhitaḥ |
saspando vā gataspandaśśaṅkāmutsṛjya tāṃ bhave || 22 ||
[Analyze grammar]

uditaṃ bāhyatāmetya tatra gacchati piṇḍatām |
svayaṃ saṃvedanādeva jāḍyādambviva śailatām || 23 ||
[Analyze grammar]

svapnādyarthavadādatte bodho'bodhena piṇḍatām |
tadgrāhakatayā cittaṃ bhūtvā badhnāti dehakam || 24 ||
[Analyze grammar]

etāvatīṣvavasthāsu bodhasyodeti nānyatā |
śabdakalpanayā bhedaḥ kevalaṃ parikalpitaḥ || 25 ||
[Analyze grammar]

bahirantaśca bodhasya bhātyātmaivārthadṛṣṭibhiḥ |
kuto'nyā cetyatā tasya syād yadyunmukhatātmanaḥ || 26 ||
[Analyze grammar]

bahirantaśca bodhasya bhātyātmaivārthadṛṣṭibhiḥ |
antastvena bahiṣṭvena caivāsya manaso yathā || 27 ||
[Analyze grammar]

bodhasyākāśakalpatvātkālākāśādi tadvapuḥ |
padārthāścaiva khātmānaḥ svapnavannārtharūpi kham || 28 ||
[Analyze grammar]

bāhyārthatāṃ cāntaratvaṃ bodho'bodhavaśādvrajet |
nāsaddṛśyaṃ hi bodhatvaṃ gantuṃ śaktaṃ jaḍaṃ kvacit || 29 ||
[Analyze grammar]

bodho dṛśyadaśāṃ naiti prāpto vāpi ca tāṃ sthitim |
sad yathāsthitamevāste manāgapyeti nānyatām || 30 ||
[Analyze grammar]

atyarthaṃ śuddhabodhaikapariṇāme kṛtodaye |
bodhābodhārthaśabdānāṃ smṛtirapyastameṣyati || 31 ||
[Analyze grammar]

ātivāhikadehānāṃ cittānāmeva jāyate |
ādhibhautikatābodho dṛḍhabhāvanayā svayam || 32 ||
[Analyze grammar]

ākāśaviśadaiścittairbhāvitaiṣātivāhikaiḥ |
ādhibhautikatā mithyā naṭairiva piśācatā || 33 ||
[Analyze grammar]

bhrāntirabhramaṇābhyāsātprajñātaiṣopaśāmyati |
nonmatto'smīti sambodhācchāmyatyunmattatā kila || 34 ||
[Analyze grammar]

bhrānteḥ svayaṃ parijñānādvāsanā vinivartate |
svapne svapnatayā buddhe kasya syātkila bhāvanā || 35 ||
[Analyze grammar]

vāsanātānavenaiva saṃsāra upaśāmyati |
vāsanaiva mahān granthiretacchedaparā budhāḥ || 36 ||
[Analyze grammar]

ajñānonmattatā puṃsā yathābhyāsena bhāvitā |
tathaiva bodhasvabhyāsātsā kālenopaśāmyati || 37 ||
[Analyze grammar]

ātivāhikadeho'yamādhibhautikatāṃ yathā |
nīyate bhāvanāttajjñairbodhasattāṃ prasādataḥ || 38 ||
[Analyze grammar]

ātivāhikadeho'pi nītvā jīvapadaṃ tathā |
dṛḍhena bodhābhyāsena netavyo brahmatāmapi || 39 ||
[Analyze grammar]

svayambhuvaścedutpattirbudhyate bodharūpiṇī |
tadātivāhikā buddhiḥ kathamityapi budhyate || 40 ||
[Analyze grammar]

no cettatprati vākyārthaṃ na granthirvinivartate |
bhūtotsādanasūtrasya prati mantrapadaṃ yathā || 41 ||
[Analyze grammar]

jagadbodhaikatā buddhyā boddhavyā tāvadavraṇam |
atyantapariṇāmena yāvatsāpi na budhyate || 42 ||
[Analyze grammar]

sabāhyābhyantare citte śānte bhāti svabhāvatā |
śītalāṃ vyomanirbhāsāṃ tāmevāśritya śāmyatām || 43 ||
[Analyze grammar]

jñānavāñjñānayajñastho dhyānayūpaṃ viropayan |
jagadvijitya yajati sarvatyāgaikadakṣiṇaḥ || 44 ||
[Analyze grammar]

patatyaṅgāravarṣe vā vāti vā pralayānile |
bhūtale vrajati vyomni samamāste jña ātmani || 45 ||
[Analyze grammar]

vaitṛṣṇyaśāntamanaso nirodhamalamīyuṣaḥ |
sthitirvajrasamādhānaṃ vinānyā nopapadyate || 46 ||
[Analyze grammar]

yathā bāhyārthavaitṛṣṇyenopaśāmyatyalaṃ manaḥ |
na tathā śāstrasandarbhairnopadeśatapodamaiḥ || 47 ||
[Analyze grammar]

manastṛṇasya sarvārthavaitṛṣṇyāgnirvibodhyatām |
sarvatyāgānilaiḥ sampadatyāpaditi bhāvanāt || 48 ||
[Analyze grammar]

bahirantaśca mohaśca piṇḍagrāho'rthavedanam |
jñaptireveti kacati jñatvānmaṇirivātmani || 49 ||
[Analyze grammar]

naranāgasurāgāragirigahvaradṛṣṭibhiḥ |
citirevātivisṛtā dhūmo'mbudatayeva khe || 50 ||
[Analyze grammar]

copanti vidravatvena brahmāṇḍajaḍabhāṇḍagāḥ |
svavivartataraṅgiṇyo jīvaśaktyā patadrasāḥ || 51 ||
[Analyze grammar]

jīvakā jīrṇaśapharā vyomavārivihāriṇaḥ |
mohajālena valitā na smarantyātmani sthitim || 52 ||
[Analyze grammar]

ghanībhūtā ghanatvena cidghanā gaganāṅgane |
nānāpadārtharūpeṇa sphuranti svātmanātmani || 53 ||
[Analyze grammar]

sarva evamamī jīvā vāsanāvātareṇavaḥ |
śuṣkaparṇavadudgrīvā jaḍāśśvasanaveṇavaḥ || 54 ||
[Analyze grammar]

āhṛtya pauruṣabalānyavajitya tandrīmutthāya tarjitasamarjitavāsanaugham |
saṃsārapāśaghanapañjaramañjasaiva bhaṅktvābhyudeyamiti nājñasamena bhāvyam || 55 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 206

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: