Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

indriyavarganirākaraṇayogopadeśo nāma sargaḥ |
aṣṭāśītitamaḥ sargaḥ |
vasiṣṭhaḥ |
evaṃ kalitavānantaḥ praśāntamananaiṣaṇaḥ |
śanairuccārayaṃścāru praṇavaprāptibhūmikaḥ || 1 ||
[Analyze grammar]

sabāhyābhyantarān sarvān sūkṣmān sthūlatarānapi |
trailokyakalpitāṃstyaktvā saṅkalpān kalpakalpitān || 2 ||
[Analyze grammar]

tiṣṭhannakṣubhitākāraścintāmaṇirivātmani |
sampūrṇa iva śītāṃśurviśrānta iva mandaraḥ || 3 ||
[Analyze grammar]

kumbhakāragṛhe cakraṃ saṃrodhitamiva bhramāt |
ambhodhiriva sampūrṇaḥ stimitasphāranirmalaḥ || 4 ||
[Analyze grammar]

śāntatejastamaḥpuñjaṃ vigatārkendutārakam |
adhūmābhrarajaḥ svacchamanantaṃ śaradīva kham || 5 ||
[Analyze grammar]

saha praṇavaparyantadīrghanissvanatantunā |
jahāvindriyatanmātrajālaṃ gandhamivānilaḥ || 6 ||
[Analyze grammar]

tato jahau tamomātraṃ pratibhātamivāntare |
uttiṣṭhatprasphuradrūpaṃ prājñaḥ kopalavaṃ yathā || 7 ||
[Analyze grammar]

pratibhātaṃ tatastejo nimeṣārdhaṃ vicārya saḥ |
jahau babhūva ca tadā na tamo na prakāśakam || 8 ||
[Analyze grammar]

tāmavasthāmathāsādya manasā tanmanastṛṇam |
sphuritaṃ na manāgeva nimeṣārdhādaśātayat || 9 ||
[Analyze grammar]

tato'ṅgasaṃvidaṃ svasthāṃ pratibhāsamupāgatām |
sadyojātaśiśujñānasamāmakalanāmalām || 10 ||
[Analyze grammar]

nimeśārdhārdhabhāgena kālenākalanaḥ prabhuḥ |
jahau citaścetyadaśāṃ spandaśaktimivānilaḥ || 11 ||
[Analyze grammar]

paśyantīpadamāsādya sattāmātrātmakaṃ tataḥ |
suṣuptapadamāsādya tasthau merurivācalaḥ || 12 ||
[Analyze grammar]

tataḥ suṣuptasaṃsthānasthityā sthitvā vibhurmanāk |
suṣupte sthairyamāsādya turyarūpamupāyayau || 13 ||
[Analyze grammar]

nirānando'pi sānandaḥ saccāsaccāpi tatra saḥ |
āsīnnakiñcitkiñcicca prakāśastimiraṃ tathā || 14 ||
[Analyze grammar]

acinmayaṃ cinmayaṃ ca neti neti yaducyate |
tattataḥ sambabhūvāsau madgirāmapyagocaraḥ || 15 ||
[Analyze grammar]

tadasau suṣamaṃ sthānaṃ padaṃ paramapāvanam |
sarvabhāvāntaragatamabhūtsarvavivarjitam || 16 ||
[Analyze grammar]

yacchūnyavādināṃ śūnyaṃ brahma brahmavidāṃ varam |
vijñānamātraṃ vijñānavidāṃ yadamalātmakam || 17 ||
[Analyze grammar]

puruṣaḥ sāṅkhyadṛṣṭīnāmīśvaro yogavādinām |
śivaśśaśikalaṅkānāṃ kālaḥ kālakavādinām || 18 ||
[Analyze grammar]

ātmātmanastadviduṣāṃ nairāśyaṃ tādṛśātmanām |
madhyaṃ mādhyamikānāṃ ca sarvaṃ suśamacetasām || 19 ||
[Analyze grammar]

yatsarvaśāstrasiddhānto yatsarvahṛdayānugam |
yatsarvaṃ sarvadā sārvaṃ yatsattatsadasau sthitaḥ || 20 ||
[Analyze grammar]

yadanuttamaniṣṣyando dīpaṃ yattejasāmapi |
svānubhūtyekamānaṃ yattattattattadasau sthitaḥ || 21 ||
[Analyze grammar]

yadekaṃ cāpyanekaṃ ca sāñjanaṃ ca nirañjanam |
yatsarvaṃ cāpyasarvaṃ ca tattattattadasau sthitaḥ || 22 ||
[Analyze grammar]

ajamajaramanādyamādyamekaṃ padamakalaṃ sakalaṃ ca niṣkalaṃ ca |
sthita iti sa tadā nabhassvarūpādapi vimalasthitirīśvaraḥ kṣaṇena || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 88

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: