Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

prahlādopākhyāna ātmasaṃstavanaṃ nāma sargaḥ |
saptatriṃśaḥ sargaḥ |
vasiṣṭhaḥ |
iti sañcintayanneva prahlādaḥ paravīrahā |
nirvikalpaṃ parānandasamādhiṃ samupāyayau || 1 ||
[Analyze grammar]

nirvikalpasamādhisthaścitrārpita ivācalaḥ |
śailādiva samutkīrṇo babhau svapadamāsthitaḥ || 2 ||
[Analyze grammar]

tathātha tiṣṭhatastasya kālo bahutaro yayau |
sve gṛhe bhuvanasthasya meroriva suradviṣaḥ || 3 ||
[Analyze grammar]

bodhito'pyasurādhīśairnābudhyata mahāmatiḥ |
akāle bahuseko'pi bījakośādivāṅkuraḥ || 4 ||
[Analyze grammar]

pañcavarṣasahasrāṇi pīnāṃso'tiṣṭhadekadṛk |
śānta evāsurapure mattārṇava ivopalaḥ || 5 ||
[Analyze grammar]

parānandadaśaikāntapariṇāmitayā tayā |
nirānandamanābhāsamivābhāsapadaṃ gataḥ || 6 ||
[Analyze grammar]

etāvatātha kālena tadrasātalamaṇḍalam |
babhūvārājakaṃ tīkṣṇamātsyanyāyakadarthitam || 7 ||
[Analyze grammar]

hiraṇyakaśipau kṣīṇe samādhau tatsute sthite |
na babhūvāparaḥ kaścid rājā danusutālaye || 8 ||
[Analyze grammar]

asureśārthināṃ teṣāṃ dānavānāṃ samādhitaḥ |
pareṇāpi prayatnena prahlādo na vyabudhyata || 9 ||
[Analyze grammar]

na prāpurvikasadrūpaṃ patiṃ tatrāmarārayaḥ |
lasatpattraprabhājālaṃ niśi padmamivālayaḥ || 10 ||
[Analyze grammar]

saṃvidvāto na tasyāntarabudhyata vicetasaḥ |
bhuvaśceṣṭākrama iva pauruṣo gatabhāsvataḥ || 11 ||
[Analyze grammar]

athodvigneṣu daityeṣu gateṣvabhimatā diśaḥ |
vicaratsu yathākāmamarājani pure pure || 12 ||
[Analyze grammar]

pātālamaṇḍalamabhūdabhūpālatayā tayā |
mātsyanyāyaviparyastamastaṅgataguṇakramam || 13 ||
[Analyze grammar]

balibhuktābalapuraṃ maryādākramavarjitam |
sarvagāśeṣavanitaṃ parasparahatāsuram || 14 ||
[Analyze grammar]

pralāpākrandaparuṣaṃ visaṃsthānapurāntaram |
luṭhadudyānanagaraṃ vyarthānarthakadarthitam || 15 ||
[Analyze grammar]

cintāparāsuragaṇaṃ nirannaphalabāndhavam |
akāṇḍotpātavivaśaṃ dhvastāśāmukhamaṇḍalam || 16 ||
[Analyze grammar]

surārbhakaparābhūtaṃ bhūtairākrāntamanyajaiḥ |
bhūtariktamalakṣmīkamutsannaprāyakoṭaram || 17 ||
[Analyze grammar]

aniyatavanitārthamattayuddhaṃ hṛtadhanadāravirāvitaṃ samantāt |
kaliyugasamayodbhaṭodarābhaṃ tadasuramaṇḍalamākulaṃ babhūva || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 37

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: