Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

baḍivijñānaprāptirnāma sargaḥ |
triṃśaḥ sargaḥ |
vasiṣṭhaḥ |
athemamaparaṃ rāma vijñānādhigame kramam |
śṛṇu daityeśvaraḥ siddhaḥ prahlādaḥ svātmanā yathā || 1 ||
[Analyze grammar]

āsītpātālajaṭhare vidrāvitasuro'suraḥ |
hiraṇyakaśipurnāma nārāyaṇaparākramaḥ || 2 ||
[Analyze grammar]

ākrāntabhuvanābhogaḥ sa jahāra harerjagat |
ṣaṭpadasya bṛhatpattraṃ rājahaṃsa ivāmbujam || 3 ||
[Analyze grammar]

cakāra jagatāṃ rājyaṃ samākrāntasurāsuraḥ |
dantī nirastahaṃsaugho nalinyāmalināmiva || 4 ||
[Analyze grammar]

athāsāvasurādhīśaḥ kurvaṃstribhuvaneśatām |
kālena suṣuve putrānaṅkurāniva mādhavaḥ || 5 ||
[Analyze grammar]

te'vardhantācireṇaiva tejastarjitatārakāḥ |
daśārkāṃśuśatānīva vyomākrāntivilāsinaḥ || 6 ||
[Analyze grammar]

prahlādo nāma bhagavānpradhānātmā babhūva ha |
teṣāṃ madhye mahārhāṇāṃ maṇīnāmiva kaustubhaḥ || 7 ||
[Analyze grammar]

tenārājata putreṇa hiraṇyakaśipurbhṛśam |
sarvasaundaryayuktena vasanteneva vatsaraḥ || 8 ||
[Analyze grammar]

atha putrasahāyo'sau balakośasamanvitaḥ |
ājagāma madaṃ daityastrigaṇḍagalitebhavat || 9 ||
[Analyze grammar]

tatāpākrāntitāpena trijaganti vikāsinā |
kalpāntasūryagaṇavannavayaiva karaśriyā || 10 ||
[Analyze grammar]

akhidyantāsya tenātha sūryendupramukhāḥ surāḥ |
durvilāsavilolasya bālasyeva svabandhavaḥ || 11 ||
[Analyze grammar]

te'rthayāṃ cakrire śauriṃ daityendrebhapatervadhe |
na kṣamante mahānto'pi paunaḥpuṇyena duṣkriyām || 12 ||
[Analyze grammar]

tataḥ pralayaparyastajagadghargharajṛmbhitam |
digdantidaśanaprakhyanakhavajrāśrisūmbhitam || 13 ||
[Analyze grammar]

sthiravidyullatājālabhāsurordhvajamaṇḍalam |
daśadikkoṭarodvāntajvalajjvalanakuṇḍalam || 14 ||
[Analyze grammar]

samastakulaśailendrapiṇḍapīṭhodbhaṭodaram |
dordrumādhūnanoddhūtasphuṭadbrahmāṇḍakarparam || 15 ||
[Analyze grammar]

vadanodaraniṣkrāntavātotsāritaparvataṃ |
trijagaddahanodyuktakopakalpāgnigarvitam || 16 ||
[Analyze grammar]

saṭāvikaṭapīnāṃsaspandapreritabhāskaram |
romakūpalasadvahnipuñjapiñjaraparvatam || 17 ||
[Analyze grammar]

kulācalamahākuḍyakuṭṭanodbhaṭadṛkpuṭam |
sarvāvayavaniṣṭhyūtapaṭṭisaprāsatomaram || 18 ||
[Analyze grammar]

nārasiṃhaṃ vapuḥ kṛtvā mādhavo'hanmahāsuram |
lasatkaṭakaṭārāvaṃ turaṅgamamiva dvipaḥ || 19 ||
[Analyze grammar]

puramāsuramudvāntairdadāhekṣaṇavahnibhiḥ |
sasarvabhūtaṃ kalpānte jagajjālamivānalaḥ || 20 ||
[Analyze grammar]

nṛsiṃhamārute tasminbhṛśaṃ kṣobhamupāgate |
visphūrjati ghanāsphoṭairekārṇava ivākule || 21 ||
[Analyze grammar]

dudruvurdānavaughāste dikṣvalaṃ maṣakā iva |
upāyayuradṛśyatvaṃ dīpā iva gatatviṣaḥ || 22 ||
[Analyze grammar]

atha vidrutadaityendraṃ dagdhāntaḥpuramaṇḍalam |
babhūva pātālatalaṃ kalpakṣuṇṇajagatsamam || 23 ||
[Analyze grammar]

akālakalpāntavidhau śanaiḥ praśamite vibhau |
kvāpi yāte samāśvastasurasaṃrambhapūjite || 24 ||
[Analyze grammar]

mṛtaśiṣṭā danusutāḥ prahlādaparipālitāḥ |
dagdhaṃ svaṃ deśamājagmuḥ saraśśuṣkamivāṇḍajāḥ || 25 ||
[Analyze grammar]

tatra kālocitāṃ kṛtvā svanāśaparidevanām |
aurdhvadaihikasatkāraṃ cakruḥ prabhuṣu bandhuṣu || 26 ||
[Analyze grammar]

hṛtabandījanaṃ pluṣṭabandhubāndhavamaṇḍalam |
śanairāśvāsayāmāsurmṛtaśiṣṭaṃ svakaṃ janam || 27 ||
[Analyze grammar]

citrārpitopamadurākṛtayo nirīhā dīnāśayā himahatāmburuhopamānāḥ |
śokopataptamanaso'suranāyakāste dagdhadrumā iva nirastavikāsamāsan || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 30

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: