Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

baḍiviśrāntirnāma sargaḥ |
aṣṭāviṃśaḥ sargaḥ |
vasiṣṭhaḥ |
atha te dānavāstatra baḍeranucarāstadā |
tadgṛhaṃ sphāṭikaṃ saudhamuccairāruruhuḥ kṣaṇāt || 1 ||
[Analyze grammar]

ḍimbādyā mantriṇo vīrāḥ sāmantāḥ kukuhādayaḥ |
surādyāścaiva rājāno vṛtrādyā balahāriṇaḥ || 2 ||
[Analyze grammar]

hayagrīvādayaḥ sabhyāśśukundādyāśca bandhavaḥ |
luḍaṅgādyāśca suhṛdaḥ palmūlādyāśca lālakāḥ || 3 ||
[Analyze grammar]

kuberayamaśakrādyā upāyanakarāḥ surāḥ |
yakṣā vidyādharā nāgāḥ sevāvasarakāṅkṣiṇaḥ || 4 ||
[Analyze grammar]

rambhātilottamādyāśca cāmariṇyo varāṅganāḥ |
saritaḥ sāgarāśśailā diśaśca vidiśastathā || 5 ||
[Analyze grammar]

sevārthamāyayustasya taṃ pradeśaṃ tadā baḍeḥ |
anye ca bahavaḥ siddhāstrailokyodaravāsinaḥ || 6 ||
[Analyze grammar]

dhyānamaunasamādhisthaṃ citrārpitamivācalam |
namatkirīṭāvalayo dadṛśurbaḍimādṛtāḥ || 7 ||
[Analyze grammar]

taṃ dṛṣṭvā kṛtakartavyāḥ praṇemuste mahāsurāḥ |
viṣādavismayānandabhayamantharatāṃ yayuḥ || 8 ||
[Analyze grammar]

mantriṇo'tha vicāryātra kiṃ prāptamiti dānavāḥ |
bhārgavaṃ cintayāmāsurguruṃ sarvavidāṃ varam || 9 ||
[Analyze grammar]

cintanānantaraṃ daityā bhārgavaṃ bhāsuraṃ puraḥ |
dadṛśuḥ kalpitaprāptaṃ gandharvanagaraṃ yathā || 10 ||
[Analyze grammar]

pūjyamāno'suragaṇairniviṣṭo guruviṣṭare |
dadarśa dhyānamaunasthaṃ bhārgavo dānaveśvaram || 11 ||
[Analyze grammar]

viśramya sa kṣaṇamiva premavānavalokya ca |
baḍiṃ vicārayandṛṣṭyā parikṣīṇabhavabhramam || 12 ||
[Analyze grammar]

deharaśmiśatairdantadīptibhiḥ kṣīrasāgare |
kṣipanniva sabhāmāha hasanvākyamidaṃ guruḥ || 13 ||
[Analyze grammar]

śukraḥ |
aho citramidaṃ daityāḥ svavicāraṇayaiva yat |
samprāptavimalālokaḥ siddho'yaṃ bhagavānbaḍiḥ || 14 ||
[Analyze grammar]

ayaṃ tadevameveha tiṣṭhandānavasattamāḥ |
svātmani sthitimāpnotu padaṃ paśyatvanāmayam || 15 ||
[Analyze grammar]

śrānto viśrāntimāyātaḥ kṣīṇacintābharabhramaḥ |
śāntasaṃsāranīhāro bodhanīyo na dānavāḥ || 16 ||
[Analyze grammar]

sva evāloka etena samprāpto'jñānasaṅkṣaye |
śānte'bhrasambhrame sauro dineneva karotkaraḥ || 17 ||
[Analyze grammar]

svayameva hi kālena prabodhamayameṣyati |
bījakośātsvasaṃvittyā suptamūrtirivāṅkuraḥ || 18 ||
[Analyze grammar]

kurudhvaṃ svāni kāryāṇi sarve dānavanāyakāḥ |
baḍirvarṣasahasreṇa samādherbodhameṣyati || 19 ||
[Analyze grammar]

ityukte guruṇā tatra bhayaharṣaviṣādajām |
daityāścintāṃ jahuśśuṣkāṃ mañjarīmiva pādapāḥ || 20 ||
[Analyze grammar]

vairocanisabhāsaṃsthāṃ vidhāya prāgvyavasthayā |
svavyāpāraparāstasthuḥ sarva evāsurāstataḥ || 21 ||
[Analyze grammar]

narā mahīmahipatayo rasātalaṃ grahā nabhastridaśagaṇāstriviṣṭapam |
diśo'drayo jalapatayaśca kandarānvanecarā gaganacarāśca khaṃ yayuḥ || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 28

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: