Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

sthitiprakaraṇaṃ samāptam |
prathamaḥ sargaḥ |
atha sthitiprakaraṇādanantaramidaṃ śṛṇu |
upaśāntiprakaraṇaṃ jñātaṃ nirvāṇakāri yat || 1 ||
[Analyze grammar]

vālmīkiḥ |
śarattārakitākāśastimitāyāṃ susaṃsadi |
kathayatyevamāhlādi vasiṣṭhe pāvanaṃ vacaḥ || 2 ||
[Analyze grammar]

śravaṇārthaṃ ca maunasthapārthive saṃsadantare |
nivāta iva nisspandakamale kamalākare || 3 ||
[Analyze grammar]

vilāsinīṣu saṃśāntamadamohabalāsu ca |
śamamantaḥ prayāntīṣu cirapravrājitāsviva || 4 ||
[Analyze grammar]

karāmbhoruhahaṃseṣu līneṣu śravaṇādiva |
mūkaghurghuraghaṇṭeṣu cāmareṣu lipāviva || 5 ||
[Analyze grammar]

nāsāgrapariviśrāntatarjanyaṅgulikoṭiṣu |
vicārayatsu vijñānakalāṃ tajjñeṣu rājasu || 6 ||
[Analyze grammar]

rāme vikāsamāyāte prabhāta iva paṅkaje |
parityaktatamaḥpīṭhe sūryodaya ivāmbare || 7 ||
[Analyze grammar]

ākarṇayati vāsiṣṭhīrgiro daśarathe rasāt |
kalāpinīva jīmūtanirhrādamuruvarṣaṇam || 8 ||
[Analyze grammar]

āhṛtya sarvabhogebhyo mano markaṭacañcalam |
śravaṇaṃ prati yatnena bharate mantriṇi sthite || 9 ||
[Analyze grammar]

vasiṣṭhoktyā parijñāte svātmanīndukalāmale |
lakṣmaṇe vilasallakṣye śikṣābalavilakṣaṇe || 10 ||
[Analyze grammar]

śatrughne śatrudalane cetasā pūrṇatāṃ gate |
alamānandamāyāte rākācandropame sthite || 11 ||
[Analyze grammar]

sumantre mitratāṃ yāte manasīndvaṃśuśītale |
vikāsihṛdaye jāte tatkāla iva paṅkaje || 12 ||
[Analyze grammar]

tatrastheṣu tathānyeṣu tadā muniṣu rājasu |
ādhautacittaratneṣu procchvasatsviva cetasā || 13 ||
[Analyze grammar]

udabhūtpūrayannāśāḥ kalpābhraravamāṃsalaḥ |
atha madhyāhnaśaṅkhānāmabdhighoṣasamaḥ svanaḥ || 14 ||
[Analyze grammar]

mahatā tena śabdena tirodhānaṃ munergiraḥ |
yayurjaladanādena kokiladhvanayo yathā || 15 ||
[Analyze grammar]

munirantarayāṃ cakre svāṃ vācamatha saṃsadi |
jitasāro guṇaḥ kena mahatā samudīryate || 16 ||
[Analyze grammar]

muhūrtamātramatha taṃ śrutvā madhyāhnanissvanam |
ghane kolāhale śānte rāmaṃ muniruvāca ha || 17 ||
[Analyze grammar]

rāmādyatanametāvadāhnikaṃ kathitaṃ mayā |
prātaranyatpravakṣyāmi vaktavyamarimardana || 18 ||
[Analyze grammar]

idaṃ niyatitaḥ prāptaṃ kartavyaṃ yaddvijanmanām |
madhyāhnasavanaṃ tannaḥ kāryamāryāvasīdati || 19 ||
[Analyze grammar]

tvamapyuttiṣṭha subhaga samastāṃ savanakriyām |
ācarācāracatura snānadānārcanādikām || 20 ||
[Analyze grammar]

ityuktvā muniruttasthau samaṃ daśarathena saḥ |
saṃsadaḥ sendurāditya udayādritaṭādiva || 21 ||
[Analyze grammar]

tayorutthitayoḥ sarvā sabhotthātumakampata |
mandavātaparāmṛṣṭā nalinīvālilocanā || 22 ||
[Analyze grammar]

uttasthau sāvataṃsotthabhṛṅgamaṇḍalamaṇḍitā |
kariseneva vindhyādrāvālolakarapuṣkarā || 23 ||
[Analyze grammar]

parasparāṃsasaṅghaṭṭacūrṇitāṅgadamaṇḍalā |
ratnacūrṇāruṇāmbhodasandhyāsamayasūcinī || 24 ||
[Analyze grammar]

pataduttaṃsavibhrāntabhṛṅgopāhitaghuṅghumā |
mukuṭoddāmavidyotaśakracāpīkṛtāmbarā || 25 ||
[Analyze grammar]

kāntālatāhastadalacalaccāmaramañjarī |
vanalekheva vikṣubdhavaravāraṇamaṇḍalā || 26 ||
[Analyze grammar]

kacatkaṭakaratnāśrikṛṣṭānyo'nyātatāmbarā |
vātavyādhūtapuṣpeva mandāravanamālikā || 27 ||
[Analyze grammar]

kastūrīkaṇanīhāraracitāmalavāridā |
śaraddiktaṭamāleva prasṛtāśeṣabhūmipā || 28 ||
[Analyze grammar]

lolamaulimaṇivrātapāṭalāmbarakoṭarā |
sandhyevākulalolābjakāryasaṃhārakāriṇī || 29 ||
[Analyze grammar]

ratnāṃśusalilāpūrā mukhapadmanirantarā |
padminīvālivalitā nūpurārāvasārasā || 30 ||
[Analyze grammar]

santatā sā sabhottasthau bhūbhṛcchatasamākulā |
bhūtasantatisampūrṇā sṛṣṭirnavamivoditā || 31 ||
[Analyze grammar]

praṇamyātha nṛpaṃ bhūpā niryayurnṛpamandirāt |
śakracāpīkṛtā ratnairambhodheriva vīcayaḥ || 32 ||
[Analyze grammar]

sāmantā mantriṇaścaiva vasiṣṭhamatha bhūmipam |
praṇamya jagmuḥ snānāya nayavijñānakovidāḥ || 33 ||
[Analyze grammar]

vāmadevādayaścānye viśvāmitrādayastathā |
vasiṣṭhaṃ purataḥ kṛtvā tasthurāmajjanonmukhāḥ || 34 ||
[Analyze grammar]

rājā daśarathastatra pūjayitvā munivrajam |
tadvisṛṣṭo jagāmātha svakāryārthamarindamaḥ || 35 ||
[Analyze grammar]

vanaṃ vanāspadā jagmurvyoma vyomanivāsinaḥ |
nagaraṃ nāgarāścaiva prātarāgamanāya te || 36 ||
[Analyze grammar]

mahīpativasiṣṭhābhyāṃ praṇayātprārthitaḥ prabhuḥ |
vasiṣṭhasadmani niśāṃ viśvāmitro'tyavāhayat || 37 ||
[Analyze grammar]

vasiṣṭhaḥ saha viprendraiḥ pārthivairmunibhistathā |
upāsyamāno rāmādyaiḥ sarvairdaśarathātmajaiḥ || 38 ||
[Analyze grammar]

jagāma svāśramaṃ śrīmān sarvalokanamaskṛtaḥ |
anuyātaḥ suraughena brahmalokamivābjajaḥ || 39 ||
[Analyze grammar]

tasmātpradeśād rāmādīnmunirdaśarathātmajān |
sarvānvisarjayāmāsa pādopānte natānasau || 40 ||
[Analyze grammar]

nabhaścarānavanicarāñjalecarānvisarjya sa stutaguṇagocarāṃścarān |
yathākramaṃ svagṛha udārasanmunau cakāra tā dvijajanavāsarakriyāḥ || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 1

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: