Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
hiraṇvatyāṃ niviṣṭeṣu pāṇḍaveṣu mahātmasu |
duryodhano mahārāja karṇena saha bhārata || 1 ||
[Analyze grammar]

saubalena ca rājendra tathā duḥśāsanena ca |
āhūyopahvare rājannulūkamidamabravīt || 2 ||
[Analyze grammar]

ulūka gaccha kaitavya pāṇḍavānsahasomakān |
gatvā mama vaco brūhi vāsudevasya śṛṇvataḥ || 3 ||
[Analyze grammar]

idaṃ tatsamanuprāptaṃ varṣapūgābhicintitam |
pāṇḍavānāṃ kurūṇāṃ ca yuddhaṃ lokabhayaṃkaram || 4 ||
[Analyze grammar]

yadetatkatthanāvākyaṃ saṃjayo mahadabravīt |
madhye kurūṇāṃ kaunteya tasya kālo'yamāgataḥ |
yathā vaḥ saṃpratijñātaṃ tatsarvaṃ kriyatāmiti || 5 ||
[Analyze grammar]

amarṣaṃ rājyaharaṇaṃ vanavāsaṃ ca pāṇḍava |
draupadyāśca parikleśaṃ saṃsmaranpuruṣo bhava || 6 ||
[Analyze grammar]

yadarthaṃ kṣatriyā sūte garbhaṃ tadidamāgatam |
balaṃ vīryaṃ ca śauryaṃ ca paraṃ cāpyastralāghavam |
pauruṣaṃ darśayanyuddhe kopasya kuru niṣkṛtim || 7 ||
[Analyze grammar]

parikliṣṭasya dīnasya dīrghakāloṣitasya ca |
na sphuṭeddhṛdayaṃ kasya aiśvaryādbhraṃśitasya ca || 8 ||
[Analyze grammar]

kule jātasya śūrasya paravitteṣu gṛdhyataḥ |
ācchinnaṃ rājyamākramya kopaṃ kasya na dīpayet || 9 ||
[Analyze grammar]

yattaduktaṃ mahadvākyaṃ karmaṇā tadvibhāvyatām |
akarmaṇā katthitena santaḥ kupuruṣaṃ viduḥ || 10 ||
[Analyze grammar]

amitrāṇāṃ vaśe sthānaṃ rājyasya ca punarbhavaḥ |
dvāvarthau yudhyamānasya tasmātkuruta pauruṣam || 11 ||
[Analyze grammar]

asmānvā tvaṃ parājitya praśādhi pṛthivīmimām |
atha vā nihato'smābhirvīralokaṃ gamiṣyasi || 12 ||
[Analyze grammar]

rāṣṭrātpravrājanaṃ kleśaṃ vanavāsaṃ ca pāṇḍava |
kṛṣṇāyāśca parikleśaṃ saṃsmaranpuruṣo bhava || 13 ||
[Analyze grammar]

apriyāṇāṃ ca vacane pravrajatsu punaḥ punaḥ |
amarṣaṃ darśayādya tvamamarṣo hyeva pauruṣam || 14 ||
[Analyze grammar]

krodho balaṃ tathā vīryaṃ jñānayogo'stralāghavam |
iha te pārtha dṛśyantāṃ saṃgrāme puruṣo bhava || 15 ||
[Analyze grammar]

taṃ ca tūbarakaṃ mūḍhaṃ bahvāśinamavidyakam |
ulūka madvaco brūyā asakṛdbhīmasenakam || 16 ||
[Analyze grammar]

aśaktenaiva yacchaptaṃ sabhāmadhye vṛkodara |
duḥśāsanasya rudhiraṃ pīyatāṃ yadi śakyate || 17 ||
[Analyze grammar]

lohābhihāro nirvṛttaḥ kurukṣetramakardamam |
puṣṭāste'śvā bhṛtā yodhāḥ śvo yudhyasva sakeśavaḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 157

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: