Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
senāniveśaṃ saṃprāpya kaitavyaḥ pāṇḍavasya ha |
samāgataḥ pāṇḍaveyairyudhiṣṭhiramabhāṣata || 1 ||
[Analyze grammar]

abhijño dūtavākyānāṃ yathoktaṃ bruvato mama |
duryodhanasamādeśaṃ śrutvā na kroddhumarhasi || 2 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
ulūka na bhayaṃ te'sti brūhi tvaṃ vigatajvaraḥ |
yanmataṃ dhārtarāṣṭrasya lubdhasyādīrghadarśinaḥ || 3 ||
[Analyze grammar]

saṃjaya uvāca |
tato dyutimatāṃ madhye pāṇḍavānāṃ mahātmanām |
sṛñjayānāṃ ca sarveṣāṃ kṛṣṇasya ca yaśasvinaḥ || 4 ||
[Analyze grammar]

drupadasya saputrasya virāṭasya ca saṃnidhau |
bhūmipānāṃ ca sarveṣāṃ madhye vākyaṃ jagāda ha || 5 ||
[Analyze grammar]

idaṃ tvāmabravīdrājā dhārtarāṣṭro mahāmanāḥ |
śṛṇvatāṃ kuruvīrāṇāṃ tannibodha narādhipa || 6 ||
[Analyze grammar]

parājito'si dyūtena kṛṣṇā cānāyitā sabhām |
śakyo'marṣo manuṣyeṇa kartuṃ puruṣamāninā || 7 ||
[Analyze grammar]

dvādaśaiva tu varṣāṇi vane dhiṣṇyādvivāsitāḥ |
saṃvatsaraṃ virāṭasya dāsyamāsthāya coṣitāḥ || 8 ||
[Analyze grammar]

amarṣaṃ rājyaharaṇaṃ vanavāsaṃ ca pāṇḍava |
draupadyāśca parikleśaṃ saṃsmaranpuruṣo bhava || 9 ||
[Analyze grammar]

aśaktena ca yacchaptaṃ bhīmasenena pāṇḍava |
duḥśāsanasya rudhiraṃ pīyatāṃ yadi śakyate || 10 ||
[Analyze grammar]

lohābhihāro nirvṛttaḥ kurukṣetramakardamam |
samaḥ panthā bhṛtā yodhāḥ śvo yudhyasva sakeśavaḥ || 11 ||
[Analyze grammar]

asamāgamya bhīṣmeṇa saṃyuge kiṃ vikatthase |
ārurukṣuryathā mandaḥ parvataṃ gandhamādanam || 12 ||
[Analyze grammar]

droṇaṃ ca yudhyatāṃ śreṣṭhaṃ śacīpatisamaṃ yudhi |
ajitvā saṃyuge pārtha rājyaṃ kathamihecchasi || 13 ||
[Analyze grammar]

brāhme dhanuṣi cācāryaṃ vedayorantaraṃ dvayoḥ |
yudhi dhuryamavikṣobhyamanīkadharamacyutam || 14 ||
[Analyze grammar]

droṇaṃ mohādyudhā pārtha yajjigīṣasi tanmṛṣā |
na hi śuśruma vātena merumunmathitaṃ girim || 15 ||
[Analyze grammar]

anilo vā vahenmeruṃ dyaurvāpi nipatenmahīm |
yugaṃ vā parivarteta yadyevaṃ syādyathāttha mām || 16 ||
[Analyze grammar]

ko hyābhyāṃ jīvitākāṅkṣī prāpyāstramarimardanam |
gajo vājī naro vāpi punaḥ svasti gṛhānvrajet || 17 ||
[Analyze grammar]

kathamābhyāmabhidhyātaḥ saṃsṛṣṭo dāruṇena vā |
raṇe jīvanvimucyeta padā bhūmimupaspṛśan || 18 ||
[Analyze grammar]

kiṃ darduraḥ kūpaśayo yathemāṃ na budhyase rājacamūṃ sametām |
durādharṣāṃ devacamūprakāśāṃ guptāṃ narendraistridaśairiva dyām || 19 ||
[Analyze grammar]

prācyaiḥ pratīcyairatha dākṣiṇātyairudīcyakāmbojaśakaiḥ khaśaiśca |
śālvaiḥ samatsyaiḥ kurumadhyadeśairmlecchaiḥ pulindairdraviḍāndhrakāñcyaiḥ || 20 ||
[Analyze grammar]

nānājanaughaṃ yudhi saṃpravṛddhaṃ gāṅgaṃ yathā vegamavāraṇīyam |
māṃ ca sthitaṃ nāgabalasya madhye yuyutsase manda kimalpabuddhe || 21 ||
[Analyze grammar]

ityevamuktvā rājānaṃ dharmaputraṃ yudhiṣṭhiram |
abhyāvṛtya punarjiṣṇumulūkaḥ pratyabhāṣata || 22 ||
[Analyze grammar]

akatthamāno yudhyasva katthase'rjuna kiṃ bahu |
paryāyātsiddhiretasya naitatsidhyati katthanāt || 23 ||
[Analyze grammar]

yadīdaṃ katthanātsidhyetkarma loke dhanaṃjaya |
sarve bhaveyuḥ siddhārthā bahu kattheta durgataḥ || 24 ||
[Analyze grammar]

jānāmi te vāsudevaṃ sahāyaṃ jānāmi te gāṇḍivaṃ tālamātram |
jānāmyetattvādṛśo nāsti yoddhā rājyaṃ ca te jānamāno harāmi || 25 ||
[Analyze grammar]

na tu paryāyadharmeṇa siddhiṃ prāpnoti bhūyasīm |
manasaiva hi bhūtāni dhātā prakurute vaśe || 26 ||
[Analyze grammar]

trayodaśa samā bhuktaṃ rājyaṃ vilapatastava |
bhūyaścaiva praśāsiṣye nihatya tvāṃ sabāndhavam || 27 ||
[Analyze grammar]

kva tadā gāṇḍivaṃ te'bhūdyattvaṃ dāsapaṇe jitaḥ |
kva tadā bhīmasenasya balamāsīcca phalguna || 28 ||
[Analyze grammar]

sagadādbhīmasenācca pārthāccaiva sagāṇḍivāt |
na vai mokṣastadā vo'bhūdvinā kṛṣṇāmaninditām || 29 ||
[Analyze grammar]

sā vo dāsyaṃ samāpannānmokṣayāmāsa bhāminī |
amānuṣyasamāyuktāndāsyakarmaṇyavasthitān || 30 ||
[Analyze grammar]

avocaṃ yatṣaṇḍhatilānahaṃ vastathyameva tat |
dhṛtā hi veṇī pārthena virāṭanagare tadā || 31 ||
[Analyze grammar]

sūdakarmaṇi ca śrāntaṃ virāṭasya mahānase |
bhīmasenena kaunteya yacca tanmama pauruṣam || 32 ||
[Analyze grammar]

evameva sadā daṇḍaṃ kṣatriyāḥ kṣatriye dadhuḥ |
śreṇyāṃ kakṣyāṃ ca veṇyāṃ ca saṃyuge yaḥ palāyate || 33 ||
[Analyze grammar]

na bhayādvāsudevasya na cāpi tava phalguna |
rājyaṃ pratipradāsyāmi yudhyasva sahakeśavaḥ || 34 ||
[Analyze grammar]

na māyā hīndrajālaṃ vā kuhakā vā vibhīṣaṇī |
āttaśastrasya me yuddhe vahanti pratigarjanāḥ || 35 ||
[Analyze grammar]

vāsudevasahasraṃ vā phalgunānāṃ śatāni vā |
āsādya māmamogheṣuṃ draviṣyanti diśo daśa || 36 ||
[Analyze grammar]

saṃyugaṃ gaccha bhīṣmeṇa bhindhi tvaṃ śirasā girim |
prataremaṃ mahāgādhaṃ bāhubhyāṃ puruṣodadhim || 37 ||
[Analyze grammar]

śāradvatamahīmānaṃ viviṃśatijhaṣākulam |
bṛhadbalasamuccālaṃ saumadattitimiṃgilam || 38 ||
[Analyze grammar]

duḥśāsanaughaṃ śalaśalyamatsyaṃ suṣeṇacitrāyudhanāganakram |
jayadrathādriṃ purumitragādhaṃ durmarṣaṇodaṃ śakuniprapātam || 39 ||
[Analyze grammar]

śastraughamakṣayyamatipravṛddhaṃ yadāvagāhya śramanaṣṭacetāḥ |
bhaviṣyasi tvaṃ hatasarvabāndhavastadā manaste paritāpameṣyati || 40 ||
[Analyze grammar]

tadā manaste tridivādivāśucernivartatāṃ pārtha mahīpraśāsanāt |
rājyaṃ praśāstuṃ hi sudurlabhaṃ tvayā bubhūṣatā svarga ivātapasvinā || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 158

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: