Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

nārada uvāca |
ayaṃ lokaḥ suparṇānāṃ pakṣiṇāṃ pannagāśinām |
vikrame gamane bhāre naiṣāmasti pariśramaḥ || 1 ||
[Analyze grammar]

vainateyasutaiḥ sūta ṣaḍbhistatamidaṃ kulam |
sumukhena sunāmnā ca sunetreṇa suvarcasā || 2 ||
[Analyze grammar]

surūpapakṣirājena subalena ca mātale |
vardhitāni prasūtyā vai vinatākulakartṛbhiḥ || 3 ||
[Analyze grammar]

pakṣirājābhijātyānāṃ sahasrāṇi śatāni ca |
kaśyapasya tato vaṃśe jātairbhūtivivardhanaiḥ || 4 ||
[Analyze grammar]

sarve hyete śriyā yuktāḥ sarve śrīvatsalakṣaṇāḥ |
sarve śriyamabhīpsanto dhārayanti balānyuta || 5 ||
[Analyze grammar]

karmaṇā kṣatriyāścaite nirghṛṇā bhogibhojinaḥ |
jñātisaṃkṣayakartṛtvādbrāhmaṇyaṃ na labhanti vai || 6 ||
[Analyze grammar]

nāmāni caiṣāṃ vakṣyāmi yathā prādhānyataḥ śṛṇu |
mātale ślāghyametaddhi kulaṃ viṣṇuparigraham || 7 ||
[Analyze grammar]

daivataṃ viṣṇureteṣāṃ viṣṇureva parāyaṇam |
hṛdi caiṣāṃ sadā viṣṇurviṣṇureva gatiḥ sadā || 8 ||
[Analyze grammar]

suvarṇacūḍo nāgāśī dāruṇaścaṇḍatuṇḍakaḥ |
analaścānilaścaiva viśālākṣo'tha kuṇḍalī || 9 ||
[Analyze grammar]

kāśyapirdhvajaviṣkambho vainateyo'tha vāmanaḥ |
vātavego diśācakṣurnimeṣo nimiṣastathā || 10 ||
[Analyze grammar]

trivāraḥ saptavāraśca vālmīkirdvīpakastathā |
daityadvīpaḥ sariddvīpaḥ sārasaḥ padmakesaraḥ || 11 ||
[Analyze grammar]

sumukhaḥ sukhaketuśca citrabarhastathānaghaḥ |
meghakṛtkumudo dakṣaḥ sarpāntaḥ somabhojanaḥ || 12 ||
[Analyze grammar]

gurubhāraḥ kapotaśca sūryanetraścirāntakaḥ |
viṣṇudhanvā kumāraśca paribarho haristathā || 13 ||
[Analyze grammar]

susvaro madhuparkaśca hemavarṇastathaiva ca |
malayo mātariśvā ca niśākaradivākarau || 14 ||
[Analyze grammar]

ete pradeśamātreṇa mayoktā garuḍātmajāḥ |
prādhānyato'tha yaśasā kīrtitāḥ prāṇataśca te || 15 ||
[Analyze grammar]

yadyatra na ruciḥ kācidehi gacchāva mātale |
taṃ nayiṣyāmi deśaṃ tvāṃ ruciṃ yatropalapsyase || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 99

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: