Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

nārada uvāca |
hiraṇyapuramityetatkhyātaṃ puravaraṃ mahat |
daityānāṃ dānavānāṃ ca māyāśatavicāriṇām || 1 ||
[Analyze grammar]

analpena prayatnena nirmitaṃ viśvakarmaṇā |
mayena manasā sṛṣṭaṃ pātālatalamāśritam || 2 ||
[Analyze grammar]

atra māyāsahasrāṇi vikurvāṇā mahaujasaḥ |
dānavā nivasanti sma śūrā dattavarāḥ purā || 3 ||
[Analyze grammar]

naite śakreṇa nānyena varuṇena yamena vā |
śakyante vaśamānetuṃ tathaiva dhanadena ca || 4 ||
[Analyze grammar]

asurāḥ kālakhañjāśca tathā viṣṇupadodbhavāḥ |
nairṛtā yātudhānāśca brahmavedodbhavāśca ye || 5 ||
[Analyze grammar]

daṃṣṭriṇo bhīmarūpāśca nivasantyātmarakṣiṇaḥ |
māyāvīryopasaṃpannā nivasantyātmarakṣiṇaḥ || 6 ||
[Analyze grammar]

nivātakavacā nāma dānavā yuddhadurmadāḥ |
jānāsi ca yathā śakro naitāñśaknoti bādhitum || 7 ||
[Analyze grammar]

bahuśo mātale tvaṃ ca tava putraśca gomukhaḥ |
nirbhagno devarājaśca sahaputraḥ śacīpatiḥ || 8 ||
[Analyze grammar]

paśya veśmāni raukmāṇi mātale rājatāni ca |
karmaṇā vidhiyuktena yuktānyupagatāni ca || 9 ||
[Analyze grammar]

vaiḍūryaharitānīva pravālarucirāṇi ca |
arkasphaṭikaśubhrāṇi vajrasārojjvalāni ca || 10 ||
[Analyze grammar]

pārthivānīva cābhānti punarnagamayāni ca |
śailānīva ca dṛśyante tārakāṇīva cāpyuta || 11 ||
[Analyze grammar]

sūryarūpāṇi cābhānti dīptāgnisadṛśāni ca |
maṇijālavicitrāṇi prāṃśūni nibiḍāni ca || 12 ||
[Analyze grammar]

naitāni śakyaṃ nirdeṣṭuṃ rūpato dravyatastathā |
guṇataścaiva siddhāni pramāṇaguṇavanti ca || 13 ||
[Analyze grammar]

ākrīḍānpaśya daityānāṃ tathaiva śayanānyuta |
ratnavanti mahārhāṇi bhājanānyāsanāni ca || 14 ||
[Analyze grammar]

jaladābhāṃstathā śailāṃstoyaprasravaṇānvitān |
kāmapuṣpaphalāṃścaiva pādapānkāmacāriṇaḥ || 15 ||
[Analyze grammar]

mātale kaścidatrāpi rucitaste varo bhavet |
atha vānyāṃ diśaṃ bhūmergacchāva yadi manyase || 16 ||
[Analyze grammar]

kaṇva uvāca |
mātalistvabravīdenaṃ bhāṣamāṇaṃ tathāvidham |
devarṣe naiva me kāryaṃ vipriyaṃ tridivaukasām || 17 ||
[Analyze grammar]

nityānuṣaktavairā hi bhrātaro devadānavāḥ |
aripakṣeṇa saṃbandhaṃ rocayiṣyāmyahaṃ katham || 18 ||
[Analyze grammar]

anyatra sādhu gacchāvo draṣṭuṃ nārhāmi dānavān |
jānāmi tu tathātmānaṃ ditsātmakamalaṃ yathā || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 98

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: