Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

mārkaṇḍeya uvāca |
tataḥ kruddho daśagrīvaḥ priye putre nipātite |
niryayau rathamāsthāya hemaratnavibhūṣitam || 1 ||
[Analyze grammar]

saṃvṛto rākṣasairghorairvividhāyudhapāṇibhiḥ |
abhidudrāva rāmaṃ sa pothayanhariyūthapān || 2 ||
[Analyze grammar]

tamādravantaṃ saṃkruddhaṃ maindanīlanalāṅgadāḥ |
hanūmāñjāmbavāṃścaiva sasainyāḥ paryavārayan || 3 ||
[Analyze grammar]

te daśagrīvasainyaṃ tadṛkṣavānarayūthapāḥ |
drumairvidhvaṃsayāṃ cakrurdaśagrīvasya paśyataḥ || 4 ||
[Analyze grammar]

tataḥ svasainyamālokya vadhyamānamarātibhiḥ |
māyāvī vyadadhānmāyāṃ rāvaṇo rākṣaseśvaraḥ || 5 ||
[Analyze grammar]

tasya dehādviniṣkrāntāḥ śataśo'tha sahasraśaḥ |
rākṣasāḥ pratyadṛśyanta śaraśaktyṛṣṭipāṇayaḥ || 6 ||
[Analyze grammar]

tānrāmo jaghnivānsarvāndivyenāstreṇa rākṣasān |
atha bhūyo'pi māyāṃ sa vyadadhādrākṣasādhipaḥ || 7 ||
[Analyze grammar]

kṛtvā rāmasya rūpāṇi lakṣmaṇasya ca bhārata |
abhidudrāva rāmaṃ ca lakṣmaṇaṃ ca daśānanaḥ || 8 ||
[Analyze grammar]

tataste rāmamarchanto lakṣmaṇaṃ ca kṣapācarāḥ |
abhipetustadā rājanpragṛhītoccakārmukāḥ || 9 ||
[Analyze grammar]

tāṃ dṛṣṭvā rākṣasendrasya māyāmikṣvākunandanaḥ |
uvāca rāmaṃ saumitrirasaṃbhrānto bṛhadvacaḥ || 10 ||
[Analyze grammar]

jahīmānrākṣasānpāpānātmanaḥ pratirūpakān |
jaghāna rāmastāṃścānyānātmanaḥ pratirūpakān || 11 ||
[Analyze grammar]

tato haryaśvayuktena rathenādityavarcasā |
upatasthe raṇe rāmaṃ mātaliḥ śakrasārathiḥ || 12 ||
[Analyze grammar]

mātaliruvāca |
ayaṃ haryaśvayugjaitro maghonaḥ syandanottamaḥ |
anena śakraḥ kākutstha samare daityadānavān |
śataśaḥ puruṣavyāghra rathodāreṇa jaghnivān || 13 ||
[Analyze grammar]

tadanena naravyāghra mayā yattena saṃyuge |
syandanena jahi kṣipraṃ rāvaṇaṃ mā ciraṃ kṛthāḥ || 14 ||
[Analyze grammar]

ityukto rāghavastathyaṃ vaco'śaṅkata mātaleḥ |
māyeyaṃ rākṣasasyeti tamuvāca vibhīṣaṇaḥ || 15 ||
[Analyze grammar]

neyaṃ māyā naravyāghra rāvaṇasya durātmanaḥ |
tadātiṣṭha rathaṃ śīghramimamaindraṃ mahādyute || 16 ||
[Analyze grammar]

tataḥ prahṛṣṭaḥ kākutsthastathetyuktvā vibhīṣaṇam |
rathenābhipapātāśu daśagrīvaṃ ruṣānvitaḥ || 17 ||
[Analyze grammar]

hāhākṛtāni bhūtāni rāvaṇe samabhidrute |
siṃhanādāḥ sapaṭahā divi divyāśca nānadan || 18 ||
[Analyze grammar]

sa rāmāya mahāghoraṃ visasarja niśācaraḥ |
śūlamindrāśaniprakhyaṃ brahmadaṇḍamivodyatam || 19 ||
[Analyze grammar]

tacchūlamantarā rāmaściccheda niśitaiḥ śaraiḥ |
taddṛṣṭvā duṣkaraṃ karma rāvaṇaṃ bhayamāviśat || 20 ||
[Analyze grammar]

tataḥ kruddhaḥ sasarjāśu daśagrīvaḥ śitāñśarān |
sahasrāyutaśo rāme śastrāṇi vividhāni ca || 21 ||
[Analyze grammar]

tato bhuśuṇḍīḥ śūlāṃśca musalāni paraśvadhān |
śaktīśca vividhākārāḥ śataghnīśca śitakṣurāḥ || 22 ||
[Analyze grammar]

tāṃ māyāṃ vikṛtāṃ dṛṣṭvā daśagrīvasya rakṣasaḥ |
bhayātpradudruvuḥ sarve vānarāḥ sarvatodiśam || 23 ||
[Analyze grammar]

tataḥ supatraṃ sumukhaṃ hemapuṅkhaṃ śarottamam |
tūṇādādāya kākutstho brahmāstreṇa yuyoja ha || 24 ||
[Analyze grammar]

taṃ bāṇavaryaṃ rāmeṇa brahmāstreṇābhimantritam |
jahṛṣurdevagandharvā dṛṣṭvā śakrapurogamāḥ || 25 ||
[Analyze grammar]

alpāvaśeṣamāyuśca tato'manyanta rakṣasaḥ |
brahmāstrodīraṇācchatrordevagandharvakiṃnarāḥ || 26 ||
[Analyze grammar]

tataḥ sasarja taṃ rāmaḥ śaramapratimaujasam |
rāvaṇāntakaraṃ ghoraṃ brahmadaṇḍamivodyatam || 27 ||
[Analyze grammar]

sa tena rākṣasaśreṣṭhaḥ sarathaḥ sāśvasārathiḥ |
prajajvāla mahājvālenāgninābhipariṣkṛtaḥ || 28 ||
[Analyze grammar]

tataḥ prahṛṣṭāstridaśāḥ sagandharvāḥ sacāraṇāḥ |
nihataṃ rāvaṇaṃ dṛṣṭvā rāmeṇākliṣṭakarmaṇā || 29 ||
[Analyze grammar]

tatyajustaṃ mahābhāgaṃ pañca bhūtāni rāvaṇam |
bhraṃśitaḥ sarvalokeṣu sa hi brahmāstratejasā || 30 ||
[Analyze grammar]

śarīradhātavo hyasya māṃsaṃ rudhirameva ca |
neśurbrahmāstranirdagdhā na ca bhasmāpyadṛśyata || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 274

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: