Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
gateṣu teṣu sarveṣu tapasviṣu mahātmasu |
pinākapāṇirbhagavānsarvapāpaharo haraḥ || 1 ||
[Analyze grammar]

kairātaṃ veṣamāsthāya kāñcanadrumasaṃnibham |
vibhrājamāno vapuṣā girirmerurivāparaḥ || 2 ||
[Analyze grammar]

śrīmaddhanurupādāya śarāṃścāśīviṣopamān |
niṣpapāta mahārciṣmāndahankakṣamivānalaḥ || 3 ||
[Analyze grammar]

devyā sahomayā śrīmānsamānavrataveṣayā |
nānāveṣadharairhṛṣṭairbhūtairanugatastadā || 4 ||
[Analyze grammar]

kirātaveṣapracchannaḥ strībhiścānu sahasraśaḥ |
aśobhata tadā rājansa devo'tīva bhārata || 5 ||
[Analyze grammar]

kṣaṇena tadvanaṃ sarvaṃ niḥśabdamabhavattadā |
nādaḥ prasravaṇānāṃ ca pakṣiṇāṃ cāpyupāramat || 6 ||
[Analyze grammar]

sa saṃnikarṣamāgamya pārthasyākliṣṭakarmaṇaḥ |
mūkaṃ nāma diteḥ putraṃ dadarśādbhutadarśanam || 7 ||
[Analyze grammar]

vārāhaṃ rūpamāsthāya tarkayantamivārjunam |
hantuṃ paramaduṣṭātmā tamuvācātha phalgunaḥ || 8 ||
[Analyze grammar]

gāṇḍīvaṃ dhanurādāya śarāṃścāśīviṣopamān |
sajyaṃ dhanurvaraṃ kṛtvā jyāghoṣeṇa ninādayan || 9 ||
[Analyze grammar]

yanmāṃ prārthayase hantumanāgasamihāgatam |
tasmāttvāṃ pūrvamevāhaṃ neṣyāmi yamasādanam || 10 ||
[Analyze grammar]

taṃ dṛṣṭvā prahariṣyantaṃ phalgunaṃ dṛḍhadhanvinam |
kirātarūpī sahasā vārayāmāsa śaṃkaraḥ || 11 ||
[Analyze grammar]

mayaiṣa prārthitaḥ pūrvaṃ nīlameghasamaprabhaḥ |
anādṛtyaiva tadvākyaṃ prajahārātha phalgunaḥ || 12 ||
[Analyze grammar]

kirātaśca samaṃ tasminnekalakṣye mahādyutiḥ |
pramumocāśaniprakhyaṃ śaramagniśikhopamam || 13 ||
[Analyze grammar]

tau muktau sāyakau tābhyāṃ samaṃ tatra nipetatuḥ |
mūkasya gātre vistīrṇe śailasaṃhanane tadā || 14 ||
[Analyze grammar]

yathāśaniviniṣpeṣo vajrasyeva ca parvate |
tathā tayoḥ saṃnipātaḥ śarayorabhavattadā || 15 ||
[Analyze grammar]

sa viddho bahubhirbāṇairdīptāsyaiḥ pannagairiva |
mamāra rākṣasaṃ rūpaṃ bhūyaḥ kṛtvā vibhīṣaṇam || 16 ||
[Analyze grammar]

dadarśātha tato jiṣṇuḥ puruṣaṃ kāñcanaprabham |
kirātaveṣapracchannaṃ strīsahāyamamitrahā |
tamabravītprītamanāḥ kaunteyaḥ prahasanniva || 17 ||
[Analyze grammar]

ko bhavānaṭate śūnye vane strīgaṇasaṃvṛtaḥ |
na tvamasminvane ghore bibheṣi kanakaprabha || 18 ||
[Analyze grammar]

kimarthaṃ ca tvayā viddho mṛgo'yaṃ matparigrahaḥ |
mayābhipannaḥ pūrvaṃ hi rākṣaso'yamihāgataḥ || 19 ||
[Analyze grammar]

kāmātparibhavādvāpi na me jīvanvimokṣyase |
na hyeṣa mṛgayādharmo yastvayādya kṛto mayi |
tena tvāṃ bhraṃśayiṣyāmi jīvitātparvatāśraya || 20 ||
[Analyze grammar]

ityuktaḥ pāṇḍaveyena kirātaḥ prahasanniva |
uvāca ślakṣṇayā vācā pāṇḍavaṃ savyasācinam || 21 ||
[Analyze grammar]

mamaivāyaṃ lakṣyabhūtaḥ pūrvameva parigrahaḥ |
mamaiva ca prahāreṇa jīvitādvyavaropitaḥ || 22 ||
[Analyze grammar]

doṣānsvānnārhase'nyasmai vaktuṃ svabaladarpitaḥ |
abhiṣakto'smi mandātmanna me jīvanvimokṣyase || 23 ||
[Analyze grammar]

sthiro bhavasva mokṣyāmi sāyakānaśanīniva |
ghaṭasva parayā śaktyā muñca tvamapi sāyakān || 24 ||
[Analyze grammar]

tatastau tatra saṃrabdhau garjamānau muhurmuhuḥ |
śarairāśīviṣākāraistatakṣāte parasparam || 25 ||
[Analyze grammar]

tato'rjunaḥ śaravarṣaṃ kirāte samavāsṛjat |
tatprasannena manasā pratijagrāha śaṃkaraḥ || 26 ||
[Analyze grammar]

muhūrtaṃ śaravarṣaṃ tatpratigṛhya pinākadhṛk |
akṣatena śarīreṇa tasthau giririvācalaḥ || 27 ||
[Analyze grammar]

sa dṛṣṭvā bāṇavarṣaṃ tanmoghībhūtaṃ dhanaṃjayaḥ |
paramaṃ vismayaṃ cakre sādhu sādhviti cābravīt || 28 ||
[Analyze grammar]

aho'yaṃ sukumārāṅgo himavacchikharālayaḥ |
gāṇḍīvamuktānnārācānpratigṛhṇātyavihvalaḥ || 29 ||
[Analyze grammar]

ko'yaṃ devo bhavetsākṣādrudro yakṣaḥ sureśvaraḥ |
vidyate hi giriśreṣṭhe tridaśānāṃ samāgamaḥ || 30 ||
[Analyze grammar]

na hi madbāṇajālānāmutsṛṣṭānāṃ sahasraśaḥ |
śakto'nyaḥ sahituṃ vegamṛte devaṃ pinākinam || 31 ||
[Analyze grammar]

devo vā yadi vā yakṣo rudrādanyo vyavasthitaḥ |
ahamenaṃ śaraistīkṣṇairnayāmi yamasādanam || 32 ||
[Analyze grammar]

tato hṛṣṭamanā jiṣṇurnārācānmarmabhedinaḥ |
vyasṛjacchatadhā rājanmayūkhāniva bhāskaraḥ || 33 ||
[Analyze grammar]

tānprasannena manasā bhagavāṃllokabhāvanaḥ |
śūlapāṇiḥ pratyagṛhṇācchilāvarṣamivācalaḥ || 34 ||
[Analyze grammar]

kṣaṇena kṣīṇabāṇo'tha saṃvṛttaḥ phalgunastadā |
vitrāsaṃ ca jagāmātha taṃ dṛṣṭvā śarasaṃkṣayam || 35 ||
[Analyze grammar]

cintayāmāsa jiṣṇustu bhagavantaṃ hutāśanam |
purastādakṣayau dattau tūṇau yenāsya khāṇḍave || 36 ||
[Analyze grammar]

kiṃ nu mokṣyāmi dhanuṣā yanme bāṇāḥ kṣayaṃ gatāḥ |
ayaṃ ca puruṣaḥ ko'pi bāṇāngrasati sarvaśaḥ || 37 ||
[Analyze grammar]

ahamenaṃ dhanuṣkoṭyā śūlāgreṇeva kuñjaram |
nayāmi daṇḍadhārasya yamasya sadanaṃ prati || 38 ||
[Analyze grammar]

saṃprāyudhyaddhanuṣkoṭyā kaunteyaḥ paravīrahā |
tadapyasya dhanurdivyaṃ jagrāsa girigocaraḥ || 39 ||
[Analyze grammar]

tato'rjuno grastadhanuḥ khaḍgapāṇiratiṣṭhata |
yuddhasyāntamabhīpsanvai vegenābhijagāma tam || 40 ||
[Analyze grammar]

tasya mūrdhni śitaṃ khaḍgamasaktaṃ parvateṣvapi |
mumoca bhujavīryeṇa vikramya kurunandanaḥ |
tasya mūrdhānamāsādya paphālāsivaro hi saḥ || 41 ||
[Analyze grammar]

tato vṛkṣaiḥ śilābhiśca yodhayāmāsa phalgunaḥ |
yathā vṛkṣānmahākāyaḥ pratyagṛhṇādatho śilāḥ || 42 ||
[Analyze grammar]

kirātarūpī bhagavāṃstataḥ pārtho mahābalaḥ |
muṣṭibhirvajrasaṃsparśairdhūmamutpādayanmukhe |
prajahāra durādharṣe kirātasamarūpiṇi || 43 ||
[Analyze grammar]

tataḥ śakrāśanisamairmuṣṭibhirbhṛśadāruṇaiḥ |
kirātarūpī bhagavānardayāmāsa phalgunam || 44 ||
[Analyze grammar]

tataścaṭacaṭāśabdaḥ sughoraḥ samajāyata |
pāṇḍavasya ca muṣṭīnāṃ kirātasya ca yudhyataḥ || 45 ||
[Analyze grammar]

sumuhūrtaṃ mahadyuddhamāsīttallomaharṣaṇam |
bhujaprahārasaṃyuktaṃ vṛtravāsavayoriva || 46 ||
[Analyze grammar]

jahārātha tato jiṣṇuḥ kirātamurasā balī |
pāṇḍavaṃ ca viceṣṭantaṃ kirāto'pyahanadbalāt || 47 ||
[Analyze grammar]

tayorbhujaviniṣpeṣātsaṃgharṣeṇorasostathā |
samajāyata gātreṣu pāvako'ṅgāradhūmavān || 48 ||
[Analyze grammar]

tata enaṃ mahādevaḥ pīḍya gātraiḥ supīḍitam |
tejasā vyākramadroṣāccetastasya vimohayan || 49 ||
[Analyze grammar]

tato nipīḍitairgātraiḥ piṇḍīkṛta ivābabhau |
phalguno gātrasaṃruddho devadevena bhārata || 50 ||
[Analyze grammar]

nirucchvāso'bhavaccaiva saṃniruddho mahātmanā |
tataḥ papāta saṃmūḍhastataḥ prīto'bhavadbhavaḥ || 51 ||
[Analyze grammar]

bhagavānuvāca |
bho bho phalguna tuṣṭo'smi karmaṇāpratimena te |
śauryeṇānena dhṛtyā ca kṣatriyo nāsti te samaḥ || 52 ||
[Analyze grammar]

samaṃ tejaśca vīryaṃ ca mamādya tava cānagha |
prītaste'haṃ mahābāho paśya māṃ puruṣarṣabha || 53 ||
[Analyze grammar]

dadāni te viśālākṣa cakṣuḥ pūrvaṛṣirbhavān |
vijeṣyasi raṇe śatrūnapi sarvāndivaukasaḥ || 54 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tato devaṃ mahādevaṃ giriśaṃ śūlapāṇinam |
dadarśa phalgunastatra saha devyā mahādyutim || 55 ||
[Analyze grammar]

sa jānubhyāṃ mahīṃ gatvā śirasā praṇipatya ca |
prasādayāmāsa haraṃ pārthaḥ parapuraṃjayaḥ || 56 ||
[Analyze grammar]

arjuna uvāca |
kapardinsarvabhūteśa bhaganetranipātana |
vyatikramaṃ me bhagavankṣantumarhasi śaṃkara || 57 ||
[Analyze grammar]

bhavagaddarśanākāṅkṣī prāpto'smīmaṃ mahāgirim |
dayitaṃ tava deveśa tāpasālayamuttamam || 58 ||
[Analyze grammar]

prasādaye tvāṃ bhagavansarvabhūtanamaskṛta |
na me syādaparādho'yaṃ mahādevātisāhasāt || 59 ||
[Analyze grammar]

kṛto mayā yadajñānādvimardo'yaṃ tvayā saha |
śaraṇaṃ saṃprapannāya tatkṣamasvādya śaṃkara || 60 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tamuvāca mahātejāḥ prahasya vṛṣabhadhvajaḥ |
pragṛhya ruciraṃ bāhuṃ kṣāntamityeva phalgunam || 61 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 40

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: