Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
śrutvā ca viduraṃ prāptaṃ rājñā ca parisāntvitam |
dhṛtarāṣṭrātmajo rājā paryatapyata durmatiḥ || 1 ||
[Analyze grammar]

sa saubalaṃ samānāyya karṇaduḥśāsanāvapi |
abravīdvacanaṃ rājā praviśyābuddhijaṃ tamaḥ || 2 ||
[Analyze grammar]

eṣa pratyāgato mantrī dhṛtarāṣṭrasya saṃmataḥ |
viduraḥ pāṇḍuputrāṇāṃ suhṛdvidvānhite rataḥ || 3 ||
[Analyze grammar]

yāvadasya punarbuddhiṃ viduro nāpakarṣati |
pāṇḍavānayane tāvanmantrayadhvaṃ hitaṃ mama || 4 ||
[Analyze grammar]

atha paśyāmyahaṃ pārthānprāptāniha kathaṃcana |
punaḥ śoṣaṃ gamiṣyāmi nirāsurniravagrahaḥ || 5 ||
[Analyze grammar]

viṣamudbandhanaṃ vāpi śastramagnipraveśanam |
kariṣye na hi tānṛddhānpunardraṣṭumihotsahe || 6 ||
[Analyze grammar]

śakuniruvāca |
kiṃ bāliṣāṃ matiṃ rājannāsthito'si viśāṃ pate |
gatāste samayaṃ kṛtvā naitadevaṃ bhaviṣyati || 7 ||
[Analyze grammar]

satyavākye sthitāḥ sarve pāṇḍavā bharatarṣabha |
pituste vacanaṃ tāta na grahīṣyanti karhicit || 8 ||
[Analyze grammar]

atha vā te grahīṣyanti punareṣyanti vā puram |
nirasya samayaṃ bhūyaḥ paṇo'smākaṃ bhaviṣyati || 9 ||
[Analyze grammar]

sarve bhavāmo madhyasthā rājñaśchandānuvartinaḥ |
chidraṃ bahu prapaśyantaḥ pāṇḍavānāṃ susaṃvṛtāḥ || 10 ||
[Analyze grammar]

duḥśāsana uvāca |
evametanmahāprājña yathā vadasi mātula |
nityaṃ hi me kathayatastava buddhirhi rocate || 11 ||
[Analyze grammar]

karṇa uvāca |
kāmamīkṣāmahe sarve duryodhana tavepsitam |
aikamatyaṃ hi no rājansarveṣāmeva lakṣyate || 12 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evamuktastu karṇena rājā duryodhanastadā |
nātihṛṣṭamanāḥ kṣipramabhavatsa parāṅmukhaḥ || 13 ||
[Analyze grammar]

upalabhya tataḥ karṇo vivṛtya nayane śubhe |
roṣādduḥśāsanaṃ caiva saubaleyaṃ ca tāvubhau || 14 ||
[Analyze grammar]

uvāca paramakruddha udyamyātmānamātmanā |
aho mama mataṃ yattannibodhata narādhipāḥ || 15 ||
[Analyze grammar]

priyaṃ sarve cikīrṣāmo rājñaḥ kiṃkarapāṇayaḥ |
na cāsya śaknumaḥ sarve priye sthātumatandritāḥ || 16 ||
[Analyze grammar]

vayaṃ tu śastrāṇyādāya rathānāsthāya daṃśitāḥ |
gacchāmaḥ sahitā hantuṃ pāṇḍavānvanagocarān || 17 ||
[Analyze grammar]

teṣu sarveṣu śānteṣu gateṣvaviditāṃ gatim |
nirvivādā bhaviṣyanti dhārtarāṣṭrāstathā vayam || 18 ||
[Analyze grammar]

yāvadeva paridyūnā yāvacchokaparāyaṇāḥ |
yāvanmitravihīnāśca tāvacchakyā mataṃ mama || 19 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā pūjayantaḥ punaḥ punaḥ |
bāḍhamityeva te sarve pratyūcuḥ sūtajaṃ tadā || 20 ||
[Analyze grammar]

evamuktvā tu saṃkruddhā rathaiḥ sarve pṛthakpṛthak |
niryayuḥ pāṇḍavānhantuṃ saṃghaśaḥ kṛtaniścayāḥ || 21 ||
[Analyze grammar]

tānprasthitānparijñāya kṛṣṇadvaipāyanastadā |
ājagāma viśuddhātmā dṛṣṭvā divyena cakṣuṣā || 22 ||
[Analyze grammar]

pratiṣidhyātha tānsarvānbhagavāṃllokapūjitaḥ |
prajñācakṣuṣamāsīnamuvācābhyetya satvaraḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 8

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: