Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
samrāḍguṇamabhīpsanvai yuṣmānsvārthaparāyaṇaḥ |
kathaṃ prahiṇuyāṃ bhīmaṃ balātkevalasāhasāt || 1 ||
[Analyze grammar]

bhīmārjunāvubhau netre mano manye janārdanam |
manaścakṣurvihīnasya kīdṛśaṃ jīvitaṃ bhavet || 2 ||
[Analyze grammar]

jarāsaṃdhabalaṃ prāpya duṣpāraṃ bhīmavikramam |
śramo hi vaḥ parājayyātkimu tatra viceṣṭitam || 3 ||
[Analyze grammar]

asminnarthāntare yuktamanarthaḥ pratipadyate |
yathāhaṃ vimṛśāmyekastattāvacchrūyatāṃ mama || 4 ||
[Analyze grammar]

saṃnyāsaṃ rocaye sādhu kāryasyāsya janārdana |
pratihanti mano me'dya rājasūyo durāsadaḥ || 5 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
pārthaḥ prāpya dhanuḥśreṣṭhamakṣayyau ca maheṣudhī |
rathaṃ dhvajaṃ sabhāṃ caiva yudhiṣṭhiramabhāṣata || 6 ||
[Analyze grammar]

dhanurastraṃ śarā vīryaṃ pakṣo bhūmiryaśo balam |
prāptametanmayā rājanduṣprāpaṃ yadabhīpsitam || 7 ||
[Analyze grammar]

kule janma praśaṃsanti vaidyāḥ sādhu suniṣṭhitāḥ |
balena sadṛśaṃ nāsti vīryaṃ tu mama rocate || 8 ||
[Analyze grammar]

kṛtavīryakule jāto nirvīryaḥ kiṃ kariṣyati |
kṣatriyaḥ sarvaśo rājanyasya vṛttiḥ parājaye || 9 ||
[Analyze grammar]

sarvairapi guṇairhīno vīryavānhi taredripūn |
sarvairapi guṇairyukto nirvīryaḥ kiṃ kariṣyati || 10 ||
[Analyze grammar]

dravyabhūtā guṇāḥ sarve tiṣṭhanti hi parākrame |
jayasya hetuḥ siddhirhi karma daivaṃ ca saṃśritam || 11 ||
[Analyze grammar]

saṃyukto hi balaiḥ kaścitpramādānnopayujyate |
tena dvāreṇa śatrubhyaḥ kṣīyate sabalo ripuḥ || 12 ||
[Analyze grammar]

dainyaṃ yathābalavati tathā moho balānvite |
tāvubhau nāśakau hetū rājñā tyājyau jayārthinā || 13 ||
[Analyze grammar]

jarāsaṃdhavināśaṃ ca rājñāṃ ca parimokṣaṇam |
yadi kuryāma yajñārthaṃ kiṃ tataḥ paramaṃ bhavet || 14 ||
[Analyze grammar]

anārambhe tu niyato bhavedaguṇaniścayaḥ |
guṇānniḥsaṃśayādrājannairguṇyaṃ manyase katham || 15 ||
[Analyze grammar]

kāṣāyaṃ sulabhaṃ paścānmunīnāṃ śamamicchatām |
sāmrājyaṃ tu tavecchanto vayaṃ yotsyāmahe paraiḥ || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 15

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: