Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
uktaṃ tvayā buddhimatā yannānyo vaktumarhati |
saṃśayānāṃ hi nirmoktā tvannānyo vidyate bhuvi || 1 ||
[Analyze grammar]

gṛhe gṛhe hi rājānaḥ svasya svasya priyaṃkarāḥ |
na ca sāmrājyamāptāste samrāṭśabdo hi kṛtsnabhāk || 2 ||
[Analyze grammar]

kathaṃ parānubhāvajñaḥ svaṃ praśaṃsitumarhati |
pareṇa samavetastu yaḥ praśastaḥ sa pūjyate || 3 ||
[Analyze grammar]

viśālā bahulā bhūmirbahuratnasamācitā |
dūraṃ gatvā vijānāti śreyo vṛṣṇikulodvaha || 4 ||
[Analyze grammar]

śamameva paraṃ manye na tu mokṣādbhavecchamaḥ |
ārambhe pārameṣṭhyaṃ tu na prāpyamiti me matiḥ || 5 ||
[Analyze grammar]

evamevābhijānanti kule jātā manasvinaḥ |
kaścitkadācideteṣāṃ bhavecchreṣṭho janārdana || 6 ||
[Analyze grammar]

bhīma uvāca |
anārambhaparo rājā valmīka iva sīdati |
durbalaścānupāyena balinaṃ yo'dhitiṣṭhati || 7 ||
[Analyze grammar]

atandritastu prāyeṇa durbalo balinaṃ ripum |
jayetsamyaṅnayo rājannītyārthānātmano hitān || 8 ||
[Analyze grammar]

kṛṣṇe nayo mayi balaṃ jayaḥ pārthe dhanaṃjaye |
māgadhaṃ sādhayiṣyāmo vayaṃ traya ivāgnayaḥ || 9 ||
[Analyze grammar]

kṛṣṇa uvāca |
ādatte'rthaparo bālo nānubandhamavekṣate |
tasmādariṃ na mṛṣyanti bālamarthaparāyaṇam || 10 ||
[Analyze grammar]

hitvā karānyauvanāśvaḥ pālanācca bhagīrathaḥ |
kārtavīryastapoyogādbalāttu bharato vibhuḥ |
ṛddhyā maruttastānpañca samrāja iti śuśrumaḥ || 11 ||
[Analyze grammar]

nigrāhyalakṣaṇaṃ prāpto dharmārthanayalakṣaṇaiḥ |
bārhadratho jarāsaṃdhastadviddhi bharatarṣabha || 12 ||
[Analyze grammar]

na cainamanurudhyante kulānyekaśataṃ nṛpāḥ |
tasmādetadbalādeva sāmrājyaṃ kurute'dya saḥ || 13 ||
[Analyze grammar]

ratnabhājo hi rājāno jarāsaṃdhamupāsate |
na ca tuṣyati tenāpi bālyādanayamāsthitaḥ || 14 ||
[Analyze grammar]

mūrdhābhiṣiktaṃ nṛpatiṃ pradhānapuruṣaṃ balāt |
ādatte na ca no dṛṣṭo'bhāgaḥ puruṣataḥ kvacit || 15 ||
[Analyze grammar]

evaṃ sarvānvaśe cakre jarāsaṃdhaḥ śatāvarān |
taṃ durbalataro rājā kathaṃ pārtha upaiṣyati || 16 ||
[Analyze grammar]

prokṣitānāṃ pramṛṣṭānāṃ rājñāṃ paśupatergṛhe |
paśūnāmiva kā prītirjīvite bharatarṣabha || 17 ||
[Analyze grammar]

kṣatriyaḥ śastramaraṇo yadā bhavati satkṛtaḥ |
nanu sma māgadhaṃ sarve pratibādhema yadvayam || 18 ||
[Analyze grammar]

ṣaḍaśītiḥ samānītāḥ śeṣā rājaṃścaturdaśa |
jarāsaṃdhena rājānastataḥ krūraṃ prapatsyate || 19 ||
[Analyze grammar]

prāpnuyātsa yaśo dīptaṃ tatra yo vighnamācaret |
jayedyaśca jarāsaṃdhaṃ sa samrāṇniyataṃ bhavet || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 14

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: