Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

śaunaka uvāca |
kimarthaṃ rājaśārdūlaḥ sa rājā janamejayaḥ |
sarpasatreṇa sarpāṇāṃ gato'ntaṃ tadvadasva me || 1 ||
[Analyze grammar]

āstīkaśca dvijaśreṣṭhaḥ kimarthaṃ japatāṃ varaḥ |
mokṣayāmāsa bhujagāndīptāttasmāddhutāśanāt || 2 ||
[Analyze grammar]

kasya putraḥ sa rājāsītsarpasatraṃ ya āharat |
sa ca dvijātipravaraḥ kasya putro vadasva me || 3 ||
[Analyze grammar]

sūta uvāca |
mahadākhyānamāstīkaṃ yatraitatprocyate dvija |
sarvametadaśeṣeṇa śṛṇu me vadatāṃ vara || 4 ||
[Analyze grammar]

śaunaka uvāca |
śrotumicchāmyaśeṣeṇa kathāmetāṃ manoramām |
āstīkasya purāṇasya brāhmaṇasya yaśasvinaḥ || 5 ||
[Analyze grammar]

sūta uvāca |
itihāsamimaṃ vṛddhāḥ purāṇaṃ paricakṣate |
kṛṣṇadvaipāyanaproktaṃ naimiṣāraṇyavāsinaḥ || 6 ||
[Analyze grammar]

pūrvaṃ pracoditaḥ sūtaḥ pitā me lomaharṣaṇaḥ |
śiṣyo vyāsasya medhāvī brāhmaṇairidamuktavān || 7 ||
[Analyze grammar]

tasmādahamupaśrutya pravakṣyāmi yathātatham |
idamāstīkamākhyānaṃ tubhyaṃ śaunaka pṛcchate || 8 ||
[Analyze grammar]

āstīkasya pitā hyāsītprajāpatisamaḥ prabhuḥ |
brahmacārī yatāhārastapasyugre rataḥ sadā || 9 ||
[Analyze grammar]

jaratkāruriti khyāta ūrdhvaretā mahānṛṣiḥ |
yāyāvarāṇāṃ dharmajñaḥ pravaraḥ saṃśitavrataḥ || 10 ||
[Analyze grammar]

aṭamānaḥ kadācitsa svāndadarśa pitāmahān |
lambamānānmahāgarte pādairūrdhvairadhomukhān || 11 ||
[Analyze grammar]

tānabravītsa dṛṣṭvaiva jaratkāruḥ pitāmahān |
ke bhavanto'valambante garte'sminvā adhomukhāḥ || 12 ||
[Analyze grammar]

vīraṇastambake lagnāḥ sarvataḥ paribhakṣite |
mūṣakena nigūḍhena garte'sminnityavāsinā || 13 ||
[Analyze grammar]

pitara ūcuḥ |
yāyāvarā nāma vayamṛṣayaḥ saṃśitavratāḥ |
saṃtānaprakṣayādbrahmannadho gacchāma medinīm || 14 ||
[Analyze grammar]

asmākaṃ saṃtatistveko jaratkāruriti śrutaḥ |
mandabhāgyo'lpabhāgyānāṃ tapa eva samāsthitaḥ || 15 ||
[Analyze grammar]

na sa putrāñjanayituṃ dārānmūḍhaścikīrṣati |
tena lambāmahe garte saṃtānaprakṣayādiha || 16 ||
[Analyze grammar]

anāthāstena nāthena yathā duṣkṛtinastathā |
kastvaṃ bandhurivāsmākamanuśocasi sattama || 17 ||
[Analyze grammar]

jñātumicchāmahe brahmanko bhavāniha dhiṣṭhitaḥ |
kimarthaṃ caiva naḥ śocyānanukampitumarhasi || 18 ||
[Analyze grammar]

jaratkāruruvāca |
mama pūrve bhavanto vai pitaraḥ sapitāmahāḥ |
brūta kiṃ karavāṇyadya jaratkārurahaṃ svayam || 19 ||
[Analyze grammar]

pitara ūcuḥ |
yatasva yatnavāṃstāta saṃtānāya kulasya naḥ |
ātmano'rthe'smadarthe ca dharma ityeva cābhibho || 20 ||
[Analyze grammar]

na hi dharmaphalaistāta na tapobhiḥ susaṃcitaiḥ |
tāṃ gatiṃ prāpnuvantīha putriṇo yāṃ vrajanti ha || 21 ||
[Analyze grammar]

taddāragrahaṇe yatnaṃ saṃtatyāṃ ca manaḥ kuru |
putrakāsmanniyogāttvametannaḥ paramaṃ hitam || 22 ||
[Analyze grammar]

jaratkāruruvāca |
na dārānvai kariṣyāmi sadā me bhāvitaṃ manaḥ |
bhavatāṃ tu hitārthāya kariṣye dārasaṃgraham || 23 ||
[Analyze grammar]

samayena ca kartāhamanena vidhipūrvakam |
tathā yadyupalapsyāmi kariṣye nānyathā tvaham || 24 ||
[Analyze grammar]

sanāmnī yā bhavitrī me ditsitā caiva bandhubhiḥ |
bhaikṣavattāmahaṃ kanyāmupayaṃsye vidhānataḥ || 25 ||
[Analyze grammar]

daridrāya hi me bhāryāṃ ko dāsyati viśeṣataḥ |
pratigrahīṣye bhikṣāṃ tu yadi kaścitpradāsyati || 26 ||
[Analyze grammar]

evaṃ dārakriyāhetoḥ prayatiṣye pitāmahāḥ |
anena vidhinā śaśvanna kariṣye'hamanyathā || 27 ||
[Analyze grammar]

tatra cotpatsyate janturbhavatāṃ tāraṇāya vai |
śāśvataṃ sthānamāsādya modantāṃ pitaro mama || 28 ||
[Analyze grammar]

sūta uvāca |
tato niveśāya tadā sa vipraḥ saṃśitavrataḥ |
mahīṃ cacāra dārārthī na ca dārānavindata || 29 ||
[Analyze grammar]

sa kadācidvanaṃ gatvā vipraḥ pitṛvacaḥ smaran |
cukrośa kanyābhikṣārthī tisro vācaḥ śanairiva || 30 ||
[Analyze grammar]

taṃ vāsukiḥ pratyagṛhṇādudyamya bhaginīṃ tadā |
na sa tāṃ pratijagrāha na sanāmnīti cintayan || 31 ||
[Analyze grammar]

sanāmnīmudyatāṃ bhāryāṃ gṛhṇīyāmiti tasya hi |
mano niviṣṭamabhavajjaratkārormahātmanaḥ || 32 ||
[Analyze grammar]

tamuvāca mahāprājño jaratkārurmahātapāḥ |
kiṃnāmnī bhaginīyaṃ te brūhi satyaṃ bhujaṃgama || 33 ||
[Analyze grammar]

vāsukiruvāca |
jaratkāro jaratkāruḥ svaseyamanujā mama |
tvadarthaṃ rakṣitā pūrvaṃ pratīcchemāṃ dvijottama || 34 ||
[Analyze grammar]

sūta uvāca |
mātrā hi bhujagāḥ śaptāḥ pūrvaṃ brahmavidāṃ vara |
janamejayasya vo yajñe dhakṣyatyanilasārathiḥ || 35 ||
[Analyze grammar]

tasya śāpasya śāntyarthaṃ pradadau pannagottamaḥ |
svasāramṛṣaye tasmai suvratāya tapasvine || 36 ||
[Analyze grammar]

sa ca tāṃ pratijagrāha vidhidṛṣṭena karmaṇā |
āstīko nāma putraśca tasyāṃ jajñe mahātmanaḥ || 37 ||
[Analyze grammar]

tapasvī ca mahātmā ca vedavedāṅgapāragaḥ |
samaḥ sarvasya lokasya pitṛmātṛbhayāpahaḥ || 38 ||
[Analyze grammar]

atha kālasya mahataḥ pāṇḍaveyo narādhipaḥ |
ājahāra mahāyajñaṃ sarpasatramiti śrutiḥ || 39 ||
[Analyze grammar]

tasminpravṛtte satre tu sarpāṇāmantakāya vai |
mocayāmāsa taṃ śāpamāstīkaḥ sumahāyaśāḥ || 40 ||
[Analyze grammar]

nāgāṃśca mātulāṃścaiva tathā cānyānsa bāndhavān |
pitṝṃśca tārayāmāsa saṃtatyā tapasā tathā |
vrataiśca vividhairbrahmansvādhyāyaiścānṛṇo'bhavat || 41 ||
[Analyze grammar]

devāṃśca tarpayāmāsa yajñairvividhadakṣiṇaiḥ |
ṛṣīṃśca brahmacaryeṇa saṃtatyā ca pitāmahān || 42 ||
[Analyze grammar]

apahṛtya guruṃ bhāraṃ pitṝṇāṃ saṃśitavrataḥ |
jaratkārurgataḥ svargaṃ sahitaḥ svaiḥ pitāmahaiḥ || 43 ||
[Analyze grammar]

āstīkaṃ ca sutaṃ prāpya dharmaṃ cānuttamaṃ muniḥ |
jaratkāruḥ sumahatā kālena svargamīyivān || 44 ||
[Analyze grammar]

etadākhyānamāstīkaṃ yathāvatkīrtitaṃ mayā |
prabrūhi bhṛguśārdūla kiṃ bhūyaḥ kathyatāmiti || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 13

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: