Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

brāhmaṇa uvāca |
na tadduryodhanakṛtaṃ na ca tadbhavatā kṛtam |
na karṇasaubalābhyāṃ ca kuravo yatkṣayaṃ gatāḥ || 1 ||
[Analyze grammar]

daivaṃ tattu vijānīmo yanna śakyaṃ prabādhitum |
daivaṃ puruṣakāreṇa na śakyamativartitum || 2 ||
[Analyze grammar]

akṣauhiṇyo mahārāja daśāṣṭau ca samāgatāḥ |
aṣṭādaśāhena hatā daśabhiryodhapuṃgavaiḥ || 3 ||
[Analyze grammar]

bhīṣmadroṇakṛpādyaiśca karṇena ca mahātmanā |
yuyudhānena vīreṇa dhṛṣṭadyumnena caiva ha || 4 ||
[Analyze grammar]

caturbhiḥ pāṇḍuputraiśca bhīmārjunayamairnṛpa |
janakṣayo'yaṃ nṛpate kṛto daivabalātkṛtaiḥ || 5 ||
[Analyze grammar]

avaśyameva saṃgrāme kṣatriyeṇa viśeṣataḥ |
kartavyaṃ nidhanaṃ loke śastreṇa kṣatrabandhunā || 6 ||
[Analyze grammar]

tairiyaṃ puruṣavyāghrairvidyābāhubalānvitaiḥ |
pṛthivī nihatā sarvā sahayā sarathadvipā || 7 ||
[Analyze grammar]

na sa rājāparādhnoti putrastava mahāmanāḥ |
na bhavānna ca te bhṛtyā na karṇo na ca saubalaḥ || 8 ||
[Analyze grammar]

yadvinaṣṭāḥ kuruśreṣṭhā rājānaśca sahasraśaḥ |
sarvaṃ daivakṛtaṃ tadvai ko'tra kiṃ vaktumarhati || 9 ||
[Analyze grammar]

gururmato bhavānasya kṛtsnasya jagataḥ prabhuḥ |
dharmātmānamatastubhyamanujānīmahe sutam || 10 ||
[Analyze grammar]

labhatāṃ vīralokānsa sasahāyo narādhipaḥ |
dvijāgryaiḥ samanujñātastridive modatāṃ sukhī || 11 ||
[Analyze grammar]

prāpsyate ca bhavānpuṇyaṃ dharme ca paramāṃ sthitim |
veda puṇyaṃ ca kārtsnyena samyagbharatasattama || 12 ||
[Analyze grammar]

dṛṣṭāpadānāścāsmābhiḥ pāṇḍavāḥ puruṣarṣabhāḥ |
samarthāstridivasyāpi pālane kiṃ punaḥ kṣiteḥ || 13 ||
[Analyze grammar]

anuvatsyanti cāpīmāḥ sameṣu viṣameṣu ca |
prajāḥ kurukulaśreṣṭha pāṇḍavāñśīlabhūṣaṇān || 14 ||
[Analyze grammar]

brahmadeyāgrahārāṃśca parihārāṃśca pārthiva |
pūrvarājātisargāṃśca pālayatyeva pāṇḍavaḥ || 15 ||
[Analyze grammar]

dīrghadarśī kṛtaprajñaḥ sadā vaiśravaṇo yathā |
akṣudrasacivaścāyaṃ kuntīputro mahāmanāḥ || 16 ||
[Analyze grammar]

apyamitre dayāvāṃśca śuciśca bharatarṣabha |
ṛju paśyati medhāvī putravatpāti naḥ sadā || 17 ||
[Analyze grammar]

vipriyaṃ ca janasyāsya saṃsargāddharmajasya vai |
na kariṣyanti rājarṣe tathā bhīmārjunādayaḥ || 18 ||
[Analyze grammar]

mandā mṛduṣu kauravyāstīkṣṇeṣvāśīviṣopamāḥ |
vīryavanto mahātmānaḥ paurāṇāṃ ca hite ratāḥ || 19 ||
[Analyze grammar]

na kuntī na ca pāñcālī na colūpī na sātvatī |
asmiñjane kariṣyanti pratikūlāni karhicit || 20 ||
[Analyze grammar]

bhavatkṛtamimaṃ snehaṃ yudhiṣṭhiravivardhitam |
na pṛṣṭhataḥ kariṣyanti paurajānapadā janāḥ || 21 ||
[Analyze grammar]

adharmiṣṭhānapi sataḥ kuntīputrā mahārathāḥ |
mānavānpālayiṣyanti bhūtvā dharmaparāyaṇāḥ || 22 ||
[Analyze grammar]

sa rājanmānasaṃ duḥkhamapanīya yudhiṣṭhirāt |
kuru kāryāṇi dharmyāṇi namaste bharatarṣabha || 23 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tasya tadvacanaṃ dharmyamanubandhaguṇottaram |
sādhu sādhviti sarvaḥ sa janaḥ pratigṛhītavān || 24 ||
[Analyze grammar]

dhṛtarāṣṭraśca tadvākyamabhipūjya punaḥ punaḥ |
visarjayāmāsa tadā sarvāstu prakṛtīḥ śanaiḥ || 25 ||
[Analyze grammar]

sa taiḥ saṃpūjito rājā śivenāvekṣitastadā |
prāñjaliḥ pūjayāmāsa taṃ janaṃ bharatarṣabha || 26 ||
[Analyze grammar]

tato viveśa bhuvanaṃ gāndhāryā sahito nṛpaḥ |
vyuṣṭāyāṃ caiva śarvaryāṃ yaccakāra nibodha tat || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 16

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: