Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
śakunestu suto vīro gāndhārāṇāṃ mahārathaḥ |
pratyudyayau guḍākeśaṃ sainyena mahatā vṛtaḥ |
hastyaśvarathapūrṇena patākādhvajamālinā || 1 ||
[Analyze grammar]

amṛṣyamāṇāste yodhā nṛpateḥ śakunervadham |
abhyayuḥ sahitāḥ pārthaṃ pragṛhītaśarāsanāḥ || 2 ||
[Analyze grammar]

tānuvāca sa dharmātmā bībhatsuraparājitaḥ |
yudhiṣṭhirasya vacanaṃ na ca te jagṛhurhitam || 3 ||
[Analyze grammar]

vāryamāṇāstu pārthena sāntvapūrvamamarṣitāḥ |
parivārya hayaṃ jagmustataścukrodha pāṇḍavaḥ || 4 ||
[Analyze grammar]

tataḥ śirāṃsi dīptāgraisteṣāṃ ciccheda pāṇḍavaḥ |
kṣurairgāṇḍīvanirmuktairnātiyatnādivārjunaḥ || 5 ||
[Analyze grammar]

te vadhyamānāḥ pārthena hayamutsṛjya saṃbhramāt |
nyavartanta mahārāja śaravarṣārditā bhṛśam || 6 ||
[Analyze grammar]

vitudyamānastaiścāpi gāndhāraiḥ pāṇḍavarṣabhaḥ |
ādiśyādiśya tejasvī śirāṃsyeṣāṃ nyapātayat || 7 ||
[Analyze grammar]

vadhyamāneṣu teṣvājau gāndhāreṣu samantataḥ |
sa rājā śakuneḥ putraḥ pāṇḍavaṃ pratyavārayat || 8 ||
[Analyze grammar]

taṃ yudhyamānaṃ rājānaṃ kṣatradharme vyavasthitam |
pārtho'bravīnna me vadhyā rājāno rājaśāsanāt |
alaṃ yuddhena te vīra na te'styadya parājayaḥ || 9 ||
[Analyze grammar]

ityuktastadanādṛtya vākyamajñānamohitaḥ |
sa śakrasamakarmāṇamavākirata sāyakaiḥ || 10 ||
[Analyze grammar]

tasya pārthaḥ śirastrāṇamardhacandreṇa patriṇā |
apāharadasaṃbhrānto jayadrathaśiro yathā || 11 ||
[Analyze grammar]

taddṛṣṭvā vismayaṃ jagmurgāndhārāḥ sarva eva te |
icchatā tena na hato rājetyapi ca te viduḥ || 12 ||
[Analyze grammar]

gāndhārarājaputrastu palāyanakṛtakṣaṇaḥ |
babhau taireva sahitastrastaiḥ kṣudramṛgairiva || 13 ||
[Analyze grammar]

teṣāṃ tu tarasā pārthastatraiva paridhāvatām |
vijahārottamāṅgāni bhallaiḥ saṃnataparvabhiḥ || 14 ||
[Analyze grammar]

ucchritāṃstu bhujānkecinnābudhyanta śarairhṛtān |
śarairgāṇḍīvanirmuktaiḥ pṛthubhiḥ pārthacoditaiḥ || 15 ||
[Analyze grammar]

saṃbhrāntanaranāgāśvamatha tadvidrutaṃ balam |
hatavidhvastabhūyiṣṭhamāvartata muhurmuhuḥ || 16 ||
[Analyze grammar]

na hyadṛśyanta vīrasya kecidagre'gryakarmaṇaḥ |
ripavaḥ pātyamānā vai ye saheyurmahāśarān || 17 ||
[Analyze grammar]

tato gāndhārarājasya mantrivṛddhapuraḥsarā |
jananī niryayau bhītā puraskṛtyārghyamuttamam || 18 ||
[Analyze grammar]

sā nyavārayadavyagrā taṃ putraṃ yuddhadurmadam |
prasādayāmāsa ca taṃ jiṣṇumakliṣṭakāriṇam || 19 ||
[Analyze grammar]

tāṃ pūjayitvā kaunteyaḥ prasādamakarottadā |
śakuneścāpi tanayaṃ sāntvayannidamabravīt || 20 ||
[Analyze grammar]

na me priyaṃ mahābāho yatte buddhiriyaṃ kṛtā |
pratiyoddhumamitraghna bhrātaiva tvaṃ mamānagha || 21 ||
[Analyze grammar]

gāndhārīṃ mātaraṃ smṛtvā dhṛtarāṣṭrakṛtena ca |
tena jīvasi rājaṃstvaṃ nihatāstvanugāstava || 22 ||
[Analyze grammar]

maivaṃ bhūḥ śāmyatāṃ vairaṃ mā te bhūdbuddhirīdṛśī |
āgantavyaṃ parāṃ caitrīmaśvamedhe nṛpasya naḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 85

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: