Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
māgadhenārcito rājanpāṇḍavaḥ śvetavāhanaḥ |
dakṣiṇāṃ diśamāsthāya cārayāmāsa taṃ hayam || 1 ||
[Analyze grammar]

tataḥ sa punarāvṛtya hayaḥ kāmacaro balī |
āsasāda purīṃ ramyāṃ cedīnāṃ śuktisāhvayām || 2 ||
[Analyze grammar]

śarabheṇārcitastatra śiśupālātmajena saḥ |
yuddhapūrveṇa mānena pūjayā ca mahābalaḥ || 3 ||
[Analyze grammar]

tatrārcito yayau rājaṃstadā sa turagottamaḥ |
kāśīnandhrānkosalāṃśca kirātānatha taṅgaṇān || 4 ||
[Analyze grammar]

tatra pūjāṃ yathānyāyaṃ pratigṛhya sa pāṇḍavaḥ |
punarāvṛtya kaunteyo daśārṇānagamattadā || 5 ||
[Analyze grammar]

tatra citrāṅgado nāma balavānvasudhādhipaḥ |
tena yuddhamabhūttasya vijayasyātibhairavam || 6 ||
[Analyze grammar]

taṃ cāpi vaśamānīya kirīṭī puruṣarṣabhaḥ |
niṣādarājño viṣayamekalavyasya jagmivān || 7 ||
[Analyze grammar]

ekalavyasutaścainaṃ yuddhena jagṛhe tadā |
tataścakre niṣādaiḥ sa saṃgrāmaṃ romaharṣaṇam || 8 ||
[Analyze grammar]

tatastamapi kaunteyaḥ samareṣvaparājitaḥ |
jigāya samare vīro yajñavighnārthamudyatam || 9 ||
[Analyze grammar]

sa taṃ jitvā mahārāja naiṣādiṃ pākaśāsaniḥ |
arcitaḥ prayayau bhūyo dakṣiṇaṃ salilārṇavam || 10 ||
[Analyze grammar]

tatrāpi draviḍairandhrai raudrairmāhiṣakairapi |
tathā kollagireyaiśca yuddhamāsītkirīṭinaḥ || 11 ||
[Analyze grammar]

turagasya vaśenātha surāṣṭrānabhito yayau |
gokarṇamapi cāsādya prabhāsamapi jagmivān || 12 ||
[Analyze grammar]

tato dvāravatīṃ ramyāṃ vṛṣṇivīrābhirakṣitām |
āsasāda hayaḥ śrīmānkururājasya yajñiyaḥ || 13 ||
[Analyze grammar]

tamunmathya hayaśreṣṭhaṃ yādavānāṃ kumārakāḥ |
prayayustāṃstadā rājannugraseno nyavārayat || 14 ||
[Analyze grammar]

tataḥ puryā viniṣkramya vṛṣṇyandhakapatistadā |
sahito vasudevena mātulena kirīṭinaḥ || 15 ||
[Analyze grammar]

tau sametya kuruśreṣṭhaṃ vidhivatprītipūrvakam |
parayā bharataśreṣṭhaṃ pūjayā samavasthitau |
tatastābhyāmanujñāto yayau yena hayo gataḥ || 16 ||
[Analyze grammar]

tataḥ sa paścimaṃ deśaṃ samudrasya tadā hayaḥ |
krameṇa vyacaratsphītaṃ tataḥ pañcanadaṃ yayau || 17 ||
[Analyze grammar]

tasmādapi sa kauravya gāndhāraviṣayaṃ hayaḥ |
vicacāra yathākāmaṃ kaunteyānugatastadā || 18 ||
[Analyze grammar]

tatra gāndhārarājena yuddhamāsīnmahātmanaḥ |
ghoraṃ śakuniputreṇa pūrvavairānusāriṇā || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 84

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: