Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

brāhmaṇyuvāca |
nedamalpātmanā śakyaṃ vedituṃ nākṛtātmanā |
bahu cālpaṃ ca saṃkṣiptaṃ viplutaṃ ca mataṃ mama || 1 ||
[Analyze grammar]

upāyaṃ tu mama brūhi yenaiṣā labhyate matiḥ |
tanmanye kāraṇatamaṃ yata eṣā pravartate || 2 ||
[Analyze grammar]

brāhmaṇa uvāca |
araṇīṃ brāhmaṇīṃ viddhi gururasyottarāraṇiḥ |
tapaḥśrute'bhimathnīto jñānāgnirjāyate tataḥ || 3 ||
[Analyze grammar]

brāhmaṇyuvāca |
yadidaṃ brahmaṇo liṅgaṃ kṣetrajñamiti saṃjñitam |
grahītuṃ yena tacchakyaṃ lakṣaṇaṃ tasya tatkva nu || 4 ||
[Analyze grammar]

brāhmaṇa uvāca |
aliṅgo nirguṇaścaiva kāraṇaṃ nāsya vidyate |
upāyameva vakṣyāmi yena gṛhyeta vā na vā || 5 ||
[Analyze grammar]

samyagapyupadiṣṭaśca bhramarairiva lakṣyate |
karmabuddhirabuddhitvājjñānaliṅgairivāśritam || 6 ||
[Analyze grammar]

idaṃ kāryamidaṃ neti na mokṣeṣūpadiśyate |
paśyataḥ śṛṇvato buddhirātmano yeṣu jāyate || 7 ||
[Analyze grammar]

yāvanta iha śakyeraṃstāvatoṃ'śānprakalpayet |
vyaktānavyaktarūpāṃśca śataśo'tha sahasraśaḥ || 8 ||
[Analyze grammar]

sarvānnānātvayuktāṃśca sarvānpratyakṣahetukān |
yataḥ paraṃ na vidyeta tato'bhyāse bhaviṣyati || 9 ||
[Analyze grammar]

vāsudeva uvāca |
tatastu tasyā brāhmaṇyā matiḥ kṣetrajñasaṃkṣaye |
kṣetrajñādeva parataḥ kṣetrajño'nyaḥ pravartate || 10 ||
[Analyze grammar]

arjuna uvāca |
kva nu sā brāhmaṇī kṛṣṇa kva cāsau brāhmaṇarṣabhaḥ |
yābhyāṃ siddhiriyaṃ prāptā tāvubhau vada me'cyuta || 11 ||
[Analyze grammar]

vāsudeva uvāca |
mano me brāhmaṇaṃ viddhi buddhiṃ me viddhi brāhmaṇīm |
kṣetrajña iti yaścoktaḥ so'hameva dhanaṃjaya || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 34

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: