Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

arjuna uvāca |
brahma yatparamaṃ vedyaṃ tanme vyākhyātumarhasi |
bhavato hi prasādena sūkṣme me ramate matiḥ || 1 ||
[Analyze grammar]

vāsudeva uvāca |
atrāpyudāharantīmamitihāsaṃ purātanam |
saṃvādaṃ mokṣasaṃyuktaṃ śiṣyasya guruṇā saha || 2 ||
[Analyze grammar]

kaścidbrāhmaṇamāsīnamācāryaṃ saṃśitavratam |
śiṣyaḥ papraccha medhāvī kiṃ svicchreyaḥ paraṃtapa || 3 ||
[Analyze grammar]

bhagavantaṃ prapanno'haṃ niḥśreyasaparāyaṇaḥ |
yāce tvāṃ śirasā vipra yadbrūyāṃ tadvicakṣva me || 4 ||
[Analyze grammar]

tamevaṃvādinaṃ pārtha śiṣyaṃ gururuvāca ha |
kathayasva pravakṣyāmi yatra te saṃśayo dvija || 5 ||
[Analyze grammar]

ityuktaḥ sa kuruśreṣṭha guruṇā guruvatsalaḥ |
prāñjaliḥ paripapraccha yattacchṛṇu mahāmate || 6 ||
[Analyze grammar]

śiṣya uvāca |
kutaścāhaṃ kutaśca tvaṃ tatsatyaṃ brūhi yatparam |
kuto jātāni bhūtāni sthāvarāṇi carāṇi ca || 7 ||
[Analyze grammar]

kena jīvanti bhūtāni teṣāmāyuḥ kimātmakam |
kiṃ satyaṃ kiṃ tapo vipra ke guṇāḥ sadbhirīritāḥ |
ke panthānaḥ śivāḥ santi kiṃ sukhaṃ kiṃ ca duṣkṛtam || 8 ||
[Analyze grammar]

etānme bhagavanpraśnānyāthātathyena sattama |
vaktumarhasi viprarṣe yathāvadiha tattvataḥ || 9 ||
[Analyze grammar]

vāsudeva uvāca |
tasmai saṃpratipannāya yathāvatparipṛcchate |
śiṣyāya guṇayuktāya śāntāya guruvartine |
chāyābhūtāya dāntāya yataye brahmacāriṇe || 10 ||
[Analyze grammar]

tānpraśnānabravītpārtha medhāvī sa dhṛtavrataḥ |
guruḥ kurukulaśreṣṭha samyaksarvānariṃdama || 11 ||
[Analyze grammar]

brahmaproktamidaṃ dharmamṛṣipravarasevitam |
vedavidyāsamāvāpyaṃ tattvabhūtārthabhāvanam || 12 ||
[Analyze grammar]

bhūtabhavyabhaviṣyādidharmakāmārthaniścayam |
siddhasaṃghaparijñātaṃ purākalpaṃ sanātanam || 13 ||
[Analyze grammar]

pravakṣye'haṃ mahāprājña padamuttamamadya te |
buddhvā yadiha saṃsiddhā bhavantīha manīṣiṇaḥ || 14 ||
[Analyze grammar]

upagamyarṣayaḥ pūrvaṃ jijñāsantaḥ parasparam |
bṛhaspatibharadvājau gautamo bhārgavastathā || 15 ||
[Analyze grammar]

vasiṣṭhaḥ kāśyapaścaiva viśvāmitro'trireva ca |
mārgānsarvānparikramya pariśrāntāḥ svakarmabhiḥ || 16 ||
[Analyze grammar]

ṛṣimāṅgirasaṃ vṛddhaṃ puraskṛtya tu te dvijāḥ |
dadṛśurbrahmabhavane brahmāṇaṃ vītakalmaṣam || 17 ||
[Analyze grammar]

taṃ praṇamya mahātmānaṃ sukhāsīnaṃ maharṣayaḥ |
papracchurvinayopetā niḥśreyasamidaṃ param || 18 ||
[Analyze grammar]

kathaṃ karma kriyātsādhu kathaṃ mucyeta kilbiṣāt |
ke no mārgāḥ śivāśca syuḥ kiṃ satyaṃ kiṃ ca duṣkṛtam || 19 ||
[Analyze grammar]

kenobhau karmapanthānau mahattvaṃ kena vindati |
pralayaṃ cāpavargaṃ ca bhūtānāṃ prabhavāpyayau || 20 ||
[Analyze grammar]

ityuktaḥ sa muniśreṣṭhairyadāha prapitāmahaḥ |
tatte'haṃ saṃpravakṣyāmi śṛṇu śiṣya yathāgamam || 21 ||
[Analyze grammar]

brahmovāca |
satyādbhūtāni jātāni sthāvarāṇi carāṇi ca |
tapasā tāni jīvanti iti tadvitta suvratāḥ || 22 ||
[Analyze grammar]

svāṃ yoniṃ punarāgamya vartante svena karmaṇā |
satyaṃ hi guṇasaṃyuktaṃ niyataṃ pañcalakṣaṇam || 23 ||
[Analyze grammar]

brahma satyaṃ tapaḥ satyaṃ satyaṃ caiva prajāpatiḥ |
satyādbhūtāni jātāni bhūtaṃ satyamayaṃ mahat || 24 ||
[Analyze grammar]

tasmātsatyāśrayā viprā nityaṃ yogaparāyaṇāḥ |
atītakrodhasaṃtāpā niyatā dharmasetavaḥ || 25 ||
[Analyze grammar]

anyonyaniyatānvaidyāndharmasetupravartakān |
tānahaṃ saṃpravakṣyāmi śāśvatānlokabhāvanān || 26 ||
[Analyze grammar]

cāturvidyaṃ tathā varṇāṃścaturaścāśramānpṛthak |
dharmamekaṃ catuṣpādaṃ nityamāhurmanīṣiṇaḥ || 27 ||
[Analyze grammar]

panthānaṃ vaḥ pravakṣyāmi śivaṃ kṣemakaraṃ dvijāḥ |
niyataṃ brahmabhāvāya yātaṃ pūrvaṃ manīṣibhiḥ || 28 ||
[Analyze grammar]

gadatastaṃ mamādyeha panthānaṃ durvidaṃ param |
nibodhata mahābhāgā nikhilena paraṃ padam || 29 ||
[Analyze grammar]

brahmacārikamevāhurāśramaṃ prathamaṃ padam |
gārhasthyaṃ tu dvitīyaṃ syādvānaprasthamataḥ param |
tataḥ paraṃ tu vijñeyamadhyātmaṃ paramaṃ padam || 30 ||
[Analyze grammar]

jyotirākāśamādityo vāyurindraḥ prajāpatiḥ |
nopaiti yāvadadhyātmaṃ tāvadetānna paśyati |
tasyopāyaṃ pravakṣyāmi purastāttaṃ nibodhata || 31 ||
[Analyze grammar]

phalamūlānilabhujāṃ munīnāṃ vasatāṃ vane |
vānaprasthaṃ dvijātīnāṃ trayāṇāmupadiśyate || 32 ||
[Analyze grammar]

sarveṣāmeva varṇānāṃ gārhasthyaṃ tadvidhīyate |
śraddhālakṣaṇamityevaṃ dharmaṃ dhīrāḥ pracakṣate || 33 ||
[Analyze grammar]

ityete devayānā vaḥ panthānaḥ parikīrtitāḥ |
sadbhiradhyāsitā dhīraiḥ karmabhirdharmasetavaḥ || 34 ||
[Analyze grammar]

eteṣāṃ pṛthagadhyāste yo dharmaṃ saṃśitavrataḥ |
kālātpaśyati bhūtānāṃ sadaiva prabhavāpyayau || 35 ||
[Analyze grammar]

atastattvāni vakṣyāmi yāthātathyena hetunā |
viṣayasthāni sarvāṇi vartamānāni bhāgaśaḥ || 36 ||
[Analyze grammar]

mahānātmā tathāvyaktamahaṃkārastathaiva ca |
indriyāṇi daśaikaṃ ca mahābhūtāni pañca ca || 37 ||
[Analyze grammar]

viśeṣāḥ pañcabhūtānāmityeṣā vaidikī śrutiḥ |
caturviṃśatireṣā vastattvānāṃ saṃprakīrtitā || 38 ||
[Analyze grammar]

tattvānāmatha yo veda sarveṣāṃ prabhavāpyayau |
sa dhīraḥ sarvabhūteṣu na mohamadhigacchati || 39 ||
[Analyze grammar]

tattvāni yo vedayate yathātathaṃ guṇāṃśca sarvānakhilāśca devatāḥ |
vidhūtapāpmā pravimucya bandhanaṃ sa sarvalokānamalānsamaśnute || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 35

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: