Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

brāhmaṇa uvāca |
samutpannābhidhāno'smi vāṅmādhuryeṇa te'nagha |
mitratāmabhipannastvāṃ kiṃcidvakṣyāmi tacchṛṇu || 1 ||
[Analyze grammar]

gṛhasthadharmaṃ viprendra kṛtvā putragataṃ tvaham |
dharmaṃ paramakaṃ kuryāṃ ko hi mārgo bhaveddvija || 2 ||
[Analyze grammar]

ahamātmānamātmasthameka evātmani sthitaḥ |
kartuṃ kāṅkṣāmi necchāmi baddhaḥ sādhāraṇairguṇaiḥ || 3 ||
[Analyze grammar]

yāvadevānatītaṃ me vayaḥ putraphalāśritam |
tāvadicchāmi pātheyamādātuṃ pāralaukikam || 4 ||
[Analyze grammar]

asminhi lokasaṃtāne paraṃ pāramabhīpsataḥ |
utpannā me matiriyaṃ kuto dharmamayaḥ plavaḥ || 5 ||
[Analyze grammar]

samuhyamānāni niśamya loke niryātyamānāni ca sāttvikāni |
dṛṣṭvā ca dharmadhvajaketumālāṃ prakīryamāṇāmupari prajānām || 6 ||
[Analyze grammar]

na me mano rajyati bhogakāle dṛṣṭvā yatīnprārthayataḥ paratra |
tenātithe buddhibalāśrayeṇa dharmārthatattve viniyuṅkṣva māṃ tvam || 7 ||
[Analyze grammar]

bhīṣma uvāca |
so'tithirvacanaṃ tasya śrutvā dharmābhilāṣiṇaḥ |
provāca vacanaṃ ślakṣṇaṃ prājño madhurayā girā || 8 ||
[Analyze grammar]

ahamapyatra muhyāmi mamāpyeṣa manorathaḥ |
na ca saṃniścayaṃ yāmi bahudvāre triviṣṭape || 9 ||
[Analyze grammar]

kecinmokṣaṃ praśaṃsanti kecidyajñaphalaṃ dvijāḥ |
vānaprasthāśramaṃ kecidgārhasthyaṃ kecidāśritāḥ || 10 ||
[Analyze grammar]

rājadharmāśrayaṃ kecitkecidātmaphalāśrayam |
gurucaryāśrayaṃ kecitkecidvākyaṃ yamāśrayam || 11 ||
[Analyze grammar]

mātaraṃ pitaraṃ kecicchuśrūṣanto divaṃ gatāḥ |
ahiṃsayā pare svargaṃ satyena ca tathā pare || 12 ||
[Analyze grammar]

āhave'bhimukhāḥ kecinnihatāḥ sviddivaṃ gatāḥ |
keciduñchavrataiḥ siddhāḥ svargamārgasamāśritāḥ || 13 ||
[Analyze grammar]

kecidadhyayane yuktā vedavrataparāḥ śubhāḥ |
buddhimanto gatāḥ svargaṃ tuṣṭātmāno jitendriyāḥ || 14 ||
[Analyze grammar]

ārjavenāpare yuktā nihatānārjavairjanaiḥ |
ṛjavo nākapṛṣṭhe vai śuddhātmānaḥ pratiṣṭhitāḥ || 15 ||
[Analyze grammar]

evaṃ bahuvidhairloke dharmadvārairanāvṛtaiḥ |
mamāpi matirāvignā meghalekheva vāyunā || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 342

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: