Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yājñavalkya uvāca |
tattvānāṃ sargasaṃkhyā ca kālasaṃkhyā tathaiva ca |
mayā proktānupūrvyeṇa saṃhāramapi me śṛṇu || 1 ||
[Analyze grammar]

yathā saṃharate jantūnsasarja ca punaḥ punaḥ |
anādinidhano brahmā nityaścākṣara eva ca || 2 ||
[Analyze grammar]

ahaḥkṣayamatho buddhvā niśi svapnamanāstathā |
codayāmāsa bhagavānavyakto'haṃkṛtaṃ naram || 3 ||
[Analyze grammar]

tataḥ śatasahasrāṃśuravyaktenābhicoditaḥ |
kṛtvā dvādaśadhātmānamādityo jvaladagnivat || 4 ||
[Analyze grammar]

caturvidhaṃ prajājālaṃ nirdahatyāśu tejasā |
jarāyvaṇḍasvedajātamudbhijjaṃ ca narādhipa || 5 ||
[Analyze grammar]

etadunmeṣamātreṇa vinaṣṭaṃ sthāṇujaṅgamam |
kūrmapṛṣṭhasamā bhūmirbhavatyatha samantataḥ || 6 ||
[Analyze grammar]

jagaddagdhvāmitabalaḥ kevalaṃ jagatīṃ tataḥ |
ambhasā balinā kṣipramāpūryata samantataḥ || 7 ||
[Analyze grammar]

tataḥ kālāgnimāsādya tadambho yāti saṃkṣayam |
vinaṣṭe'mbhasi rājendra jājvalītyanalo mahān || 8 ||
[Analyze grammar]

tamaprameyo'tibalaṃ jvalamānaṃ vibhāvasum |
ūṣmāṇaṃ sarvabhūtānāṃ saptārciṣamathāñjasā || 9 ||
[Analyze grammar]

bhakṣayāmāsa balavānvāyuraṣṭātmako balī |
vicarannamitaprāṇastiryagūrdhvamadhastathā || 10 ||
[Analyze grammar]

tamapratibalaṃ bhīmamākāśaṃ grasate''tmanā |
ākāśamapyatinadanmano grasati cārikam || 11 ||
[Analyze grammar]

mano grasati sarvātmā so'haṃkāraḥ prajāpatiḥ |
ahaṃkāraṃ mahānātmā bhūtabhavyabhaviṣyavit || 12 ||
[Analyze grammar]

tamapyanupamātmānaṃ viśvaṃ śaṃbhuḥ prajāpatiḥ |
aṇimā laghimā prāptirīśāno jyotiravyayaḥ || 13 ||
[Analyze grammar]

sarvataḥpāṇipādāntaḥ sarvatokṣiśiromukhaḥ |
sarvataḥśrutimāṃlloke sarvamāvṛtya tiṣṭhati || 14 ||
[Analyze grammar]

hṛdayaṃ sarvabhūtānāṃ parvaṇo'ṅguṣṭhamātrakaḥ |
anugrasatyanantaṃ hi mahātmā viśvamīśvaraḥ || 15 ||
[Analyze grammar]

tataḥ samabhavatsarvamakṣayāvyayamavraṇam |
bhūtabhavyamanuṣyāṇāṃ sraṣṭāramanaghaṃ tathā || 16 ||
[Analyze grammar]

eṣo'pyayaste rājendra yathāvatparibhāṣitaḥ |
adhyātmamadhibhūtaṃ ca adhidaivaṃ ca śrūyatām || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 300

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: