Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yājñavalkya uvāca |
pādāvadhyātmamityāhurbrāhmaṇāstattvadarśinaḥ |
gantavyamadhibhūtaṃ ca viṣṇustatrādhidaivatam || 1 ||
[Analyze grammar]

pāyuradhyātmamityāhuryathātattvārthadarśinaḥ |
visargamadhibhūtaṃ ca mitrastatrādhidaivatam || 2 ||
[Analyze grammar]

upastho'dhyātmamityāhuryathāyoganidarśanam |
adhibhūtaṃ tathānando daivataṃ ca prajāpatiḥ || 3 ||
[Analyze grammar]

hastāvadhyātmamityāhuryathāsāṃkhyanidarśanam |
kartavyamadhibhūtaṃ tu indrastatrādhidaivatam || 4 ||
[Analyze grammar]

vāgadhyātmamiti prāhuryathāśrutinidarśanam |
vaktavyamadhibhūtaṃ tu vahnistatrādhidaivatam || 5 ||
[Analyze grammar]

cakṣuradhyātmamityāhuryathāśrutinidarśanam |
rūpamatrādhibhūtaṃ tu sūryastatrādhidaivatam || 6 ||
[Analyze grammar]

śrotramadhyātmamityāhuryathāśrutinidarśanam |
śabdastatrādhibhūtaṃ tu diśastatrādhidaivatam || 7 ||
[Analyze grammar]

jihvāmadhyātmamityāhuryathātattvanidarśanam |
rasa evādhibhūtaṃ tu āpastatrādhidaivatam || 8 ||
[Analyze grammar]

ghrāṇamadhyātmamityāhuryathāśrutinidarśanam |
gandha evādhibhūtaṃ tu pṛthivī cādhidaivatam || 9 ||
[Analyze grammar]

tvagadhyātmamiti prāhustattvabuddhiviśāradāḥ |
sparśa evādhibhūtaṃ tu pavanaścādhidaivatam || 10 ||
[Analyze grammar]

mano'dhyātmamiti prāhuryathāśrutinidarśanam |
mantavyamadhibhūtaṃ tu candramāścādhidaivatam || 11 ||
[Analyze grammar]

ahaṃkārikamadhyātmamāhustattvanidarśanam |
abhimāno'dhibhūtaṃ tu bhavastatrādhidaivatam || 12 ||
[Analyze grammar]

buddhiradhyātmamityāhuryathāvedanidarśanam |
boddhavyamadhibhūtaṃ tu kṣetrajño'trādhidaivatam || 13 ||
[Analyze grammar]

eṣā te vyaktato rājanvibhūtiranuvarṇitā |
ādau madhye tathā cānte yathātattvena tattvavit || 14 ||
[Analyze grammar]

prakṛtirguṇānvikurute svacchandenātmakāmyayā |
krīḍārthaṃ tu mahārāja śataśo'tha sahasraśaḥ || 15 ||
[Analyze grammar]

yathā dīpasahasrāṇi dīpānmartyāḥ prakurvate |
prakṛtistathā vikurute puruṣasya guṇānbahūn || 16 ||
[Analyze grammar]

sattvamānanda udrekaḥ prītiḥ prākāśyameva ca |
sukhaṃ śuddhitvamārogyaṃ saṃtoṣaḥ śraddadhānatā || 17 ||
[Analyze grammar]

akārpaṇyamasaṃrambhaḥ kṣamā dhṛtirahiṃsatā |
samatā satyamānṛṇyaṃ mārdavaṃ hrīracāpalam || 18 ||
[Analyze grammar]

śaucamārjavamācāramalaulyaṃ hṛdyasaṃbhramaḥ |
iṣṭāniṣṭaviyogānāṃ kṛtānāmavikatthanam || 19 ||
[Analyze grammar]

dānena cānugrahaṇamaspṛhārthe parārthatā |
sarvabhūtadayā caiva sattvasyaite guṇāḥ smṛtāḥ || 20 ||
[Analyze grammar]

rajoguṇānāṃ saṃghāto rūpamaiśvaryavigrahe |
atyāśitvamakāruṇyaṃ sukhaduḥkhopasevanam || 21 ||
[Analyze grammar]

parāpavādeṣu ratirvivādānāṃ ca sevanam |
ahaṃkārastvasatkāraścintā vairopasevanam || 22 ||
[Analyze grammar]

paritāpo'paharaṇaṃ hrīnāśo'nārjavaṃ tathā |
bhedaḥ paruṣatā caiva kāmakrodhau madastathā |
darpo dveṣo'tivādaśca ete proktā rajoguṇāḥ || 23 ||
[Analyze grammar]

tāmasānāṃ tu saṃghātaṃ pravakṣyāmyupadhāryatām |
moho'prakāśastāmisramandhatāmisrasaṃjñitam || 24 ||
[Analyze grammar]

maraṇaṃ cāndhatāmisraṃ tāmisraṃ krodha ucyate |
tamaso lakṣaṇānīha bhakṣāṇāmabhirocanam || 25 ||
[Analyze grammar]

bhojanānāmaparyāptistathā peyeṣvatṛptatā |
gandhavāso vihāreṣu śayaneṣvāsaneṣu ca || 26 ||
[Analyze grammar]

divāsvapne vivāde ca pramādeṣu ca vai ratiḥ |
nṛtyavāditragītānāmajñānācchraddadhānatā |
dveṣo dharmaviśeṣāṇāmete vai tāmasā guṇāḥ || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 301

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: