Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
ataḥ paraṃ mahābāho yacchreyastadvadasva me |
na tṛpyāmyamṛtasyeva vacasaste pitāmaha || 1 ||
[Analyze grammar]

kiṃ karma puruṣaḥ kṛtvā śubhaṃ puruṣasattama |
śreyaḥ paramavāpnoti pretya ceha ca tadvada || 2 ||
[Analyze grammar]

bhīṣma uvāca |
atra te vartayiṣyāmi yathā pūrvaṃ mahāyaśāḥ |
parāśaraṃ mahātmānaṃ papraccha janako nṛpaḥ || 3 ||
[Analyze grammar]

kiṃ śreyaḥ sarvabhūtānāmasmiṃlloke paratra ca |
yadbhavetpratipattavyaṃ tadbhavānprabravītu me || 4 ||
[Analyze grammar]

tataḥ sa tapasā yuktaḥ sarvadharmavidhānavit |
nṛpāyānugrahamanā munirvākyamathābravīt || 5 ||
[Analyze grammar]

dharma eva kṛtaḥ śreyāniha loke paratra ca |
tasmāddhi paramaṃ nāsti yathā prāhurmanīṣiṇaḥ || 6 ||
[Analyze grammar]

pratipadya naro dharmaṃ svargaloke mahīyate |
dharmātmakaḥ karmavidhirdehināṃ nṛpasattama |
tasminnāśramiṇaḥ santaḥ svakarmāṇīha kurvate || 7 ||
[Analyze grammar]

caturvidhā hi lokasya yātrā tāta vidhīyate |
martyā yatrāvatiṣṭhante sā ca kāmātpravartate || 8 ||
[Analyze grammar]

sukṛtāsukṛtaṃ karma niṣevya vividhaiḥ kramaiḥ |
daśārdhapravibhaktānāṃ bhūtānāṃ bahudhā gatiḥ || 9 ||
[Analyze grammar]

sauvarṇaṃ rājataṃ vāpi yathā bhāṇḍaṃ niṣicyate |
tathā niṣicyate jantuḥ pūrvakarmavaśānugaḥ || 10 ||
[Analyze grammar]

nābījājjāyate kiṃcinnākṛtvā sukhamedhate |
sukṛtī vindati sukhaṃ prāpya dehakṣayaṃ naraḥ || 11 ||
[Analyze grammar]

daivaṃ tāta na paśyāmi nāsti daivasya sādhanam |
svabhāvato hi saṃsiddhā devagandharvadānavāḥ || 12 ||
[Analyze grammar]

pretya jātikṛtaṃ karma na smaranti sadā janāḥ |
te vai tasya phalaprāptau karma cāpi caturvidham || 13 ||
[Analyze grammar]

lokayātrāśrayaścaiva śabdo vedāśrayaḥ kṛtaḥ |
śāntyarthaṃ manasastāta naitadvṛddhānuśāsanam || 14 ||
[Analyze grammar]

cakṣuṣā manasā vācā karmaṇā ca caturvidham |
kurute yādṛśaṃ karma tādṛśaṃ pratipadyate || 15 ||
[Analyze grammar]

nirantaraṃ ca miśraṃ ca phalate karma pārthiva |
kalyāṇaṃ yadi vā pāpaṃ na tu nāśo'sya vidyate || 16 ||
[Analyze grammar]

kadācitsukṛtaṃ tāta kūṭasthamiva tiṣṭhati |
majjamānasya saṃsāre yāvadduḥkhādvimucyate || 17 ||
[Analyze grammar]

tato duḥkhakṣayaṃ kṛtvā sukṛtaṃ karma sevate |
sukṛtakṣayādduṣkṛtaṃ ca tadviddhi manujādhipa || 18 ||
[Analyze grammar]

damaḥ kṣamā dhṛtistejaḥ saṃtoṣaḥ satyavāditā |
hrīrahiṃsāvyasanitā dākṣyaṃ ceti sukhāvahāḥ || 19 ||
[Analyze grammar]

duṣkṛte sukṛte vāpi na janturayato bhavet |
nityaṃ manaḥsamādhāne prayateta vicakṣaṇaḥ || 20 ||
[Analyze grammar]

nāyaṃ parasya sukṛtaṃ duṣkṛtaṃ vāpi sevate |
karoti yādṛśaṃ karma tādṛśaṃ pratipadyate || 21 ||
[Analyze grammar]

sukhaduḥkhe samādhāya pumānanyena gacchati |
anyenaiva janaḥ sarvaḥ saṃgato yaśca pārthiva || 22 ||
[Analyze grammar]

pareṣāṃ yadasūyeta na tatkuryātsvayaṃ naraḥ |
yo hyasūyustathāyuktaḥ so'vahāsaṃ niyacchati || 23 ||
[Analyze grammar]

bhīrū rājanyo brāhmaṇaḥ sarvabhakṣo vaiśyo'nīhāvānhīnavarṇo'lasaśca |
vidvāṃścāśīlo vṛttahīnaḥ kulīnaḥ satyādbhraṣṭo brāhmaṇaḥ strī ca duṣṭā || 24 ||
[Analyze grammar]

rāgī muktaḥ pacamāno''tmahetormūrkho vaktā nṛpahīnaṃ ca rāṣṭram |
ete sarve śocyatāṃ yānti rājanyaścāyuktaḥ snehahīnaḥ prajāsu || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 279

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: