Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
tiṣṭhate me sadā tāta kautūhalamidaṃ hṛdi |
tadahaṃ śrotumicchāmi tvattaḥ kurupitāmaha || 1 ||
[Analyze grammar]

kathaṃ devarṣiruśanā sadā kāvyo mahāmatiḥ |
asurāṇāṃ priyakaraḥ surāṇāmapriye rataḥ || 2 ||
[Analyze grammar]

vardhayāmāsa tejaśca kimarthamamitaujasām |
nityaṃ vairanibaddhāśca dānavāḥ surasattamaiḥ || 3 ||
[Analyze grammar]

kathaṃ cāpyuśanā prāpa śukratvamamaradyutiḥ |
ṛddhiṃ ca sa kathaṃ prāptaḥ sarvametadbravīhi me || 4 ||
[Analyze grammar]

na yāti ca sa tejasvī madhyena nabhasaḥ katham |
etadicchāmi vijñātuṃ nikhilena pitāmaha || 5 ||
[Analyze grammar]

bhīṣma uvāca |
śṛṇu rājannavahitaḥ sarvametadyathātatham |
yathāmati yathā caitacchrutapūrvaṃ mayānagha || 6 ||
[Analyze grammar]

eṣa bhārgavadāyādo muniḥ satyo dṛḍhavrataḥ |
asurāṇāṃ priyakaro nimitte karuṇātmake || 7 ||
[Analyze grammar]

indro'tha dhanado rājā yakṣarakṣodhipaḥ sa ca |
prabhaviṣṇuśca kośasya jagataśca tathā prabhuḥ || 8 ||
[Analyze grammar]

tasyātmānamathāviśya yogasiddho mahāmuniḥ |
ruddhvā dhanapatiṃ devaṃ yogena hṛtavānvasu || 9 ||
[Analyze grammar]

hṛte dhane tataḥ śarma na lebhe dhanadastathā |
āpannamanyuḥ saṃvignaḥ so'bhyagātsurasattamam || 10 ||
[Analyze grammar]

nivedayāmāsa tadā śivāyāmitatejase |
devaśreṣṭhāya rudrāya saumyāya bahurūpiṇe || 11 ||
[Analyze grammar]

kubera uvāca |
yogātmakenośanasā ruddhvā mama hṛtaṃ vasu |
yogenātmagatiṃ kṛtvā niḥsṛtaśca mahātapāḥ || 12 ||
[Analyze grammar]

bhīṣma uvāca |
etacchrutvā tataḥ kruddho mahāyogī maheśvaraḥ |
saṃraktanayano rājañśūlamādāya tasthivān || 13 ||
[Analyze grammar]

kvāsvau kvāsāviti prāha gṛhītvā paramāyudham |
uśanā dūratastasya babhau jñātvā cikīrṣitam || 14 ||
[Analyze grammar]

sa mahāyogino buddhvā taṃ roṣaṃ vai mahātmanaḥ |
gatimāgamanaṃ vetti sthānaṃ vetti tataḥ prabhuḥ || 15 ||
[Analyze grammar]

saṃcintyogreṇa tapasā mahātmānaṃ maheśvaram |
uśanā yogasiddhātmā śūlāgre pratyadṛśyata || 16 ||
[Analyze grammar]

vijñātarūpaḥ sa tadā tapaḥsiddhena dhanvinā |
jñātvā śūlaṃ ca deveśaḥ pāṇinā samanāmayat || 17 ||
[Analyze grammar]

ānatenātha śūlena pāṇināmitatejasā |
pinākamiti covāca śūlamugrāyudhaḥ prabhuḥ || 18 ||
[Analyze grammar]

pāṇimadhyagataṃ dṛṣṭvā bhārgavaṃ tamumāpatiḥ |
āsyaṃ vivṛtya kakudī pāṇiṃ saṃprākṣipacchanaiḥ || 19 ||
[Analyze grammar]

sa tu praviṣṭa uśanā koṣṭhaṃ māheśvaraṃ prabhuḥ |
vyacaraccāpi tatrāsau mahātmā bhṛgunandanaḥ || 20 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kimarthaṃ vyacaradrājannuśanā tasya dhīmataḥ |
jaṭhare devadevasya kiṃ cākārṣīnmahādyutiḥ || 21 ||
[Analyze grammar]

bhīṣma uvāca |
purā so'ntarjalagataḥ sthāṇubhūto mahāvrataḥ |
varṣāṇāmabhavadrājanprayutānyarbudāni ca || 22 ||
[Analyze grammar]

udatiṣṭhattapastaptvā duścaraṃ sa mahāhradāt |
tato devātidevastaṃ brahmā samupasarpata || 23 ||
[Analyze grammar]

tapovṛddhimapṛcchacca kuśalaṃ cainamavyayam |
tapaḥ sucīrṇamiti ca provāca vṛṣabhadhvajaḥ || 24 ||
[Analyze grammar]

tatsaṃyogena vṛddhiṃ cāpyapaśyatsa tu śaṃkaraḥ |
mahāmatiracintyātmā satyadharmarataḥ sadā || 25 ||
[Analyze grammar]

sa tenāḍhyo mahāyogī tapasā ca dhanena ca |
vyarājata mahārāja triṣu lokeṣu vīryavān || 26 ||
[Analyze grammar]

tataḥ pinākī yogātmā dhyānayogaṃ samāviśat |
uśanā tu samudvigno nililye jaṭhare tataḥ || 27 ||
[Analyze grammar]

tuṣṭāva ca mahāyogī devaṃ tatrastha eva ca |
niḥsāraṃ kāṅkṣamāṇastu tejasā pratyahanyata || 28 ||
[Analyze grammar]

uśanā tu tadovāca jaṭharastho mahāmuniḥ |
prasādaṃ me kuruṣveti punaḥ punarariṃdama || 29 ||
[Analyze grammar]

tamuvāca mahādevo gaccha śiśnena mokṣaṇam |
iti srotāṃsi sarvāṇi ruddhvā tridaśapuṃgavaḥ || 30 ||
[Analyze grammar]

apaśyamānaḥ sa dvāraṃ sarvataḥpihito muniḥ |
paryakrāmaddahyamāna itaścetaśca tejasā || 31 ||
[Analyze grammar]

sa viniṣkramya śiśnena śukratvamabhipedivān |
kāryeṇa tena nabhaso nāgacchata ca madhyataḥ || 32 ||
[Analyze grammar]

niṣkrāntamatha taṃ dṛṣṭvā jvalantamiva tejasā |
bhavo roṣasamāviṣṭaḥ śūlodyatakaraḥ sthitaḥ || 33 ||
[Analyze grammar]

nyavārayata taṃ devī kruddhaṃ paśupatiṃ patim |
putratvamagamaddevyā vārite śaṃkare ca saḥ || 34 ||
[Analyze grammar]

devyuvāca |
hiṃsanīyastvayā naiṣa mama putratvamāgataḥ |
na hi devodarātkaścinniḥsṛto nāśamarchati || 35 ||
[Analyze grammar]

bhīṣma uvāca |
tataḥ prīto'bhavaddevyāḥ prahasaṃścedamabravīt |
gacchatveṣa yathākāmamiti rājanpunaḥ punaḥ || 36 ||
[Analyze grammar]

tataḥ praṇamya varadaṃ devaṃ devīmumāṃ tathā |
uśanā prāpa taddhīmāngatimiṣṭāṃ mahāmuniḥ || 37 ||
[Analyze grammar]

etatte kathitaṃ tāta bhārgavasya mahātmanaḥ |
caritaṃ bharataśreṣṭha yanmāṃ tvaṃ paripṛcchasi || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 278

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: