Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
bhrātaraḥ pitaraḥ putrā jñātayaḥ suhṛdastathā |
arthahetorhatāḥ krūrairasmābhiḥ pāpabuddhibhiḥ || 1 ||
[Analyze grammar]

yeyamarthodbhavā tṛṣṇā kathametāṃ pitāmaha |
nivartayema pāpaṃ hi tṛṣṇayā kāritā vayam || 2 ||
[Analyze grammar]

bhīṣma uvāca |
atrāpyudāharantīmamitihāsaṃ purātanam |
gītaṃ videharājena māṇḍavyāyānupṛcchate || 3 ||
[Analyze grammar]

susukhaṃ bata jīvāmi yasya me nāsti kiṃcana |
mithilāyāṃ pradīptāyāṃ na me dahyati kiṃcana || 4 ||
[Analyze grammar]

arthāḥ khalu samṛddhā hi bāḍhaṃ duḥkhaṃ vijānatām |
asamṛddhāstvapi sadā mohayantyavicakṣaṇān || 5 ||
[Analyze grammar]

yacca kāmasukhaṃ loke yacca divyaṃ mahatsukham |
tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṃ kalām || 6 ||
[Analyze grammar]

yathaiva śṛṅgaṃ goḥ kāle vardhamānasya vardhate |
tathaiva tṛṣṇā vittena vardhamānena vardhate || 7 ||
[Analyze grammar]

kiṃcideva mamatvena yadā bhavati kalpitam |
tadeva paritāpāya nāśe saṃpadyate punaḥ || 8 ||
[Analyze grammar]

na kāmānanurudhyeta duḥkhaṃ kāmeṣu vai ratiḥ |
prāpyārthamupayuñjīta dharme kāmaṃ vivarjayet || 9 ||
[Analyze grammar]

vidvānsarveṣu bhūteṣu vyāghramāṃsopamo bhavet |
kṛtakṛtyo viśuddhātmā sarvaṃ tyajati vai saha || 10 ||
[Analyze grammar]

ubhe satyānṛte tyaktvā śokānandau priyāpriye |
bhayābhaye ca saṃtyajya saṃpraśānto nirāmayaḥ || 11 ||
[Analyze grammar]

yā dustyajā durmatibhiryā na jīryati jīryataḥ |
yo'sau prāṇāntiko rogastāṃ tṛṣṇāṃ tyajataḥ sukham || 12 ||
[Analyze grammar]

cāritramātmanaḥ paśyaṃścandraśuddhamanāmayam |
dharmātmā labhate kīrtiṃ pretya ceha yathāsukham || 13 ||
[Analyze grammar]

rājñastadvacanaṃ śrutvā prītimānabhavaddvijaḥ |
pūjayitvā ca tadvākyaṃ māṇḍavyo mokṣamāśritaḥ || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 268

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: