Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
bhūtānāṃ guṇasaṃkhyānaṃ bhūyaḥ putra niśāmaya |
dvaipāyanamukhādbhraṣṭaṃ ślāghayā parayānagha || 1 ||
[Analyze grammar]

dīptānalanibhaḥ prāha bhagavāndhūmravarcase |
tato'hamapi vakṣyāmi bhūyaḥ putra nidarśanam || 2 ||
[Analyze grammar]

bhūmeḥ sthairyaṃ pṛthutvaṃ ca kāṭhinyaṃ prasavātmatā |
gandho gurutvaṃ śaktiśca saṃghātaḥ sthāpanā dhṛtiḥ || 3 ||
[Analyze grammar]

apāṃ śaityaṃ rasaḥ kledo dravatvaṃ snehasaumyatā |
jihvā viṣyandinī caiva bhaumāpyāsravaṇaṃ tathā || 4 ||
[Analyze grammar]

agnerdurdharṣatā tejastāpaḥ pākaḥ prakāśanam |
śaucaṃ rāgo laghustaikṣṇyaṃ daśamaṃ cordhvabhāgitā || 5 ||
[Analyze grammar]

vāyoraniyamaḥ sparśo vādasthānaṃ svatantratā |
balaṃ śaighryaṃ ca mohaśca ceṣṭā karmakṛtā bhavaḥ || 6 ||
[Analyze grammar]

ākāśasya guṇaḥ śabdo vyāpitvaṃ chidratāpi ca |
anāśrayamanālambamavyaktamavikāritā || 7 ||
[Analyze grammar]

apratīghātatā caiva bhūtatvaṃ vikṛtāni ca |
guṇāḥ pañcāśataṃ proktāḥ pañcabhūtātmabhāvitāḥ || 8 ||
[Analyze grammar]

calopapattirvyaktiśca visargaḥ kalpanā kṣamā |
sadasaccāśutā caiva manaso nava vai guṇāḥ || 9 ||
[Analyze grammar]

iṣṭāniṣṭavikalpaśca vyavasāyaḥ samādhitā |
saṃśayaḥ pratipattiśca buddhau pañceha ye guṇāḥ || 10 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kathaṃ pañcaguṇā buddhiḥ kathaṃ pañcendriyā guṇāḥ |
etanme sarvamācakṣva sūkṣmajñānaṃ pitāmaha || 11 ||
[Analyze grammar]

bhīṣma uvāca |
āhuḥ ṣaṣṭiṃ bhūtaguṇānvai bhūtaviśiṣṭā nityaviṣaktāḥ |
bhūtaviṣaktāścākṣarasṛṣṭāḥ putra na nityaṃ tadiha vadanti || 12 ||
[Analyze grammar]

tatputra cintākalitaṃ yaduktamanāgataṃ vai tava saṃpratīha |
bhūtārthatattvaṃ tadavāpya sarvaṃ bhūtaprabhāvādbhava śāntabuddhiḥ || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 247

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: