Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vyāsa uvāca |
dvaṃdvāni mokṣajijñāsurarthadharmāvanuṣṭhitaḥ |
vaktrā guṇavatā śiṣyaḥ śrāvyaḥ pūrvamidaṃ mahat || 1 ||
[Analyze grammar]

ākāśaṃ māruto jyotirāpaḥ pṛthvī ca pañcamī |
bhāvābhāvau ca kālaśca sarvabhūteṣu pañcasu || 2 ||
[Analyze grammar]

antarātmakamākāśaṃ tanmayaṃ śrotramindriyam |
tasya śabdaṃ guṇaṃ vidyānmūrtiśāstravidhānavit || 3 ||
[Analyze grammar]

caraṇaṃ mārutātmeti prāṇāpānau ca tanmayau |
sparśanaṃ cendriyaṃ vidyāttathā sparśaṃ ca tanmayam || 4 ||
[Analyze grammar]

tataḥ pākaḥ prakāśaśca jyotiścakṣuśca tanmayam |
tasya rūpaṃ guṇaṃ vidyāttamo'nvavasitātmakam || 5 ||
[Analyze grammar]

prakledaḥ kṣudratā sneha ityāpo hyupadiśyate |
rasanaṃ cendriyaṃ jihvā rasaścāpāṃ guṇo mataḥ || 6 ||
[Analyze grammar]

saṃghātaḥ pārthivo dhāturasthidantanakhāni ca |
śmaśru loma ca keśāśca sirāḥ snāyu ca carma ca || 7 ||
[Analyze grammar]

indriyaṃ ghrāṇasaṃjñānaṃ nāsiketyabhidhīyate |
gandhaścaivendriyārtho'yaṃ vijñeyaḥ pṛthivīmayaḥ || 8 ||
[Analyze grammar]

uttareṣu guṇāḥ santi sarve sarveṣu cottarāḥ |
pañcānāṃ bhūtasaṃghānāṃ saṃtatiṃ munayo viduḥ || 9 ||
[Analyze grammar]

mano navamameṣāṃ tu buddhistu daśamī smṛtā |
ekādaśo'ntarātmā ca sarvataḥ para ucyate || 10 ||
[Analyze grammar]

vyavasāyātmikā buddhirmano vyākaraṇātmakam |
karmānumānādvijñeyaḥ sa jīvaḥ kṣetrasaṃjñakaḥ || 11 ||
[Analyze grammar]

ebhiḥ kālāṣṭamairbhāvairyaḥ sarvaiḥ sarvamanvitam |
paśyatyakaluṣaṃ prājñaḥ sa mohaṃ nānuvartate || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 244

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: