Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vyāsa uvāca |
śarīrādvipramuktaṃ hi sūkṣmabhūtaṃ śarīriṇam |
karmabhiḥ paripaśyanti śāstroktaiḥ śāstracetasaḥ || 1 ||
[Analyze grammar]

yathā marīcyaḥ sahitāścaranti gacchanti tiṣṭhanti ca dṛśyamānāḥ |
dehairvimuktā vicaranti lokāṃstathaiva sattvānyatimānuṣāṇi || 2 ||
[Analyze grammar]

pratirūpaṃ yathaivāpsu tāpaḥ sūryasya lakṣyate |
sattvavāṃstu tathā sattvaṃ pratirūpaṃ prapaśyati || 3 ||
[Analyze grammar]

tāni sūkṣmāṇi sattvasthā vimuktāni śarīrataḥ |
svena tattvena tattvajñāḥ paśyanti niyatendriyāḥ || 4 ||
[Analyze grammar]

svapatāṃ jāgratāṃ caiva sarveṣāmātmacintitam |
pradhānadvaidhayuktānāṃ jahatāṃ karmajaṃ rajaḥ || 5 ||
[Analyze grammar]

yathāhani tathā rātrau yathā rātrau tathāhani |
vaśe tiṣṭhati sattvātmā satataṃ yogayoginām || 6 ||
[Analyze grammar]

teṣāṃ nityaṃ sadānityo bhūtātmā satataṃ guṇaiḥ |
saptabhistvanvitaḥ sūkṣmaiścariṣṇurajarāmaraḥ || 7 ||
[Analyze grammar]

manobuddhiparābhūtaḥ svadehaparadehavit |
svapneṣvapi bhavatyeṣa vijñātā sukhaduḥkhayoḥ || 8 ||
[Analyze grammar]

tatrāpi labhate duḥkhaṃ tatrāpi labhate sukham |
krodhalobhau tu tatrāpi kṛtvā vyasanamarchati || 9 ||
[Analyze grammar]

prīṇitaścāpi bhavati mahato'rthānavāpya ca |
karoti puṇyaṃ tatrāpi jāgranniva ca paśyati || 10 ||
[Analyze grammar]

tamevamatitejoṃśaṃ bhūtātmānaṃ hṛdi sthitam |
tamorajobhyāmāviṣṭā nānupaśyanti mūrtiṣu || 11 ||
[Analyze grammar]

śāstrayogaparā bhūtvā svamātmānaṃ parīpsavaḥ |
anucchvāsānyamūrtīni yāni vajropamānyapi || 12 ||
[Analyze grammar]

pṛthagbhūteṣu sṛṣṭeṣu caturṣvāśramakarmasu |
samādhau yogamevaitacchāṇḍilyaḥ śamamabravīt || 13 ||
[Analyze grammar]

viditvā sapta sūkṣmāṇi ṣaḍaṅgaṃ ca maheśvaram |
pradhānaviniyogasthaḥ paraṃ brahmādhigacchati || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 245

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: