Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
priyaḥ sarvasya lokasya sarvasattvābhinanditā |
guṇaiḥ sarvairupetaśca ko nvasti bhuvi mānavaḥ || 1 ||
[Analyze grammar]

bhīṣma uvāca |
atra te vartayiṣyāmi pṛcchato bharatarṣabha |
ugrasenasya saṃvādaṃ nārade keśavasya ca || 2 ||
[Analyze grammar]

ugrasena uvāca |
paśya saṃkalpate loko nāradasya prakīrtane |
manye sa guṇasaṃpanno brūhi tanmama pṛcchataḥ || 3 ||
[Analyze grammar]

vāsudeva uvāca |
kukurādhipa yānmanye śṛṇu tānme vivakṣataḥ |
nāradasya guṇānsādhūnsaṃkṣepeṇa narādhipa || 4 ||
[Analyze grammar]

na cāritranimitto'syāhaṃkāro dehapātanaḥ |
abhinnaśrutacāritrastasmātsarvatra pūjitaḥ || 5 ||
[Analyze grammar]

tapasvī nārado bāḍhaṃ vāci nāsya vyatikramaḥ |
kāmādvā yadi vā lobhāttasmātsarvatra pūjitaḥ || 6 ||
[Analyze grammar]

adhyātmavidhitattvajñaḥ kṣāntaḥ śakto jitendriyaḥ |
ṛjuśca satyavādī ca tasmātsarvatra pūjitaḥ || 7 ||
[Analyze grammar]

tejasā yaśasā buddhyā nayena vinayena ca |
janmanā tapasā vṛddhastasmātsarvatra pūjitaḥ || 8 ||
[Analyze grammar]

sukhaśīlaḥ susaṃbhogaḥ subhojyaḥ svādaraḥ śuciḥ |
suvākyaścāpyanīrṣyaśca tasmātsarvatra pūjitaḥ || 9 ||
[Analyze grammar]

kalyāṇaṃ kurute bāḍhaṃ pāpamasminna vidyate |
na prīyate parānarthaistasmātsarvatra pūjitaḥ || 10 ||
[Analyze grammar]

vedaśrutibhirākhyānairarthānabhijigīṣate |
titikṣuranavajñaśca tasmātsarvatra pūjitaḥ || 11 ||
[Analyze grammar]

samatvāddhi priyo nāsti nāpriyaśca kathaṃcana |
manonukūlavādī ca tasmātsarvatra pūjitaḥ || 12 ||
[Analyze grammar]

bahuśrutaścaitrakathaḥ paṇḍito'nalaso'śaṭhaḥ |
adīno'krodhano'lubdhastasmātsarvatra pūjitaḥ || 13 ||
[Analyze grammar]

nārthe na dharme kāme vā bhūtapūrvo'sya vigrahaḥ |
doṣāścāsya samucchinnāstasmātsarvatra pūjitaḥ || 14 ||
[Analyze grammar]

dṛḍhabhaktiranindyātmā śrutavānanṛśaṃsavān |
vītasaṃmohadoṣaśca tasmātsarvatra pūjitaḥ || 15 ||
[Analyze grammar]

asaktaḥ sarvasaṅgeṣu saktātmeva ca lakṣyate |
adīrghasaṃśayo vāgmī tasmātsarvatra pūjitaḥ || 16 ||
[Analyze grammar]

samādhirnāsya mānārthe nātmānaṃ stauti karhicit |
anīrṣyurdṛḍhasaṃbhāṣastasmātsarvatra pūjitaḥ || 17 ||
[Analyze grammar]

lokasya vividhaṃ vṛttaṃ prakṛteścāpyakutsayan |
saṃsargavidyākuśalastasmātsarvatra pūjitaḥ || 18 ||
[Analyze grammar]

nāsūyatyāgamaṃ kaṃcitsvaṃ tapo nopajīvati |
avandhyakālo vaśyātmā tasmātsarvatra pūjitaḥ || 19 ||
[Analyze grammar]

kṛtaśramaḥ kṛtaprajño na ca tṛptaḥ samādhitaḥ |
niyamastho'pramattaśca tasmātsarvatra pūjitaḥ || 20 ||
[Analyze grammar]

sāpatrapaśca yuktaśca suneyaḥ śreyase paraiḥ |
abhettā paraguhyānāṃ tasmātsarvatra pūjitaḥ || 21 ||
[Analyze grammar]

na hṛṣyatyarthalābheṣu nālābheṣu vyathatyapi |
sthirabuddhirasaktātmā tasmātsarvatra pūjitaḥ || 22 ||
[Analyze grammar]

taṃ sarvaguṇasaṃpannaṃ dakṣaṃ śucimakātaram |
kālajñaṃ ca nayajñaṃ ca kaḥ priyaṃ na kariṣyati || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 223

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: