Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
tataścitāṃ bakapateḥ kārayāmāsa rākṣasaḥ |
ratnairgandhaiśca bahubhirvastraiśca samalaṃkṛtām || 1 ||
[Analyze grammar]

tatra prajvālya nṛpate bakarājaṃ pratāpavān |
pretakāryāṇi vidhivadrākṣasendraścakāra ha || 2 ||
[Analyze grammar]

tasminkāle'tha surabhirdevī dākṣāyaṇī śubhā |
upariṣṭāttatastasya sā babhūva payasvinī || 3 ||
[Analyze grammar]

tasyā vaktrāccyutaḥ phenaḥ kṣīramiśrastadānagha |
so'patadvai tatastasyāṃ citāyāṃ rājadharmaṇaḥ || 4 ||
[Analyze grammar]

tataḥ saṃjīvitastena bakarājastadānagha |
utpatya ca sameyāya virūpākṣaṃ bakādhipaḥ || 5 ||
[Analyze grammar]

tato'bhyayāddevarājo virūpākṣapuraṃ tadā |
prāha cedaṃ virūpākṣaṃ diṣṭyāyaṃ jīvatītyuta || 6 ||
[Analyze grammar]

śrāvayāmāsa cendrastaṃ virūpākṣaṃ purātanam |
yathā śāpaḥ purā datto brahmaṇā rājadharmaṇaḥ || 7 ||
[Analyze grammar]

yadā bakapatī rājanbrahmāṇaṃ nopasarpati |
tato roṣādidaṃ prāha bakendrāya pitāmahaḥ || 8 ||
[Analyze grammar]

yasmānmūḍho mama sado nāgato'sau bakādhamaḥ |
tasmādvadhaṃ sa duṣṭātmā nacirātsamavāpsyati || 9 ||
[Analyze grammar]

tadāyaṃ tasya vacanānnihato gautamena vai |
tenaivāmṛtasiktaśca punaḥ saṃjīvito bakaḥ || 10 ||
[Analyze grammar]

rājadharmā tataḥ prāha praṇipatya puraṃdaram |
yadi te'nugrahakṛtā mayi buddhiḥ puraṃdara |
sakhāyaṃ me sudayitaṃ gautamaṃ jīvayetyuta || 11 ||
[Analyze grammar]

tasya vākyaṃ samājñāya vāsavaḥ puruṣarṣabha |
saṃjīvayitvā sakhye vai prādāttaṃ gautamaṃ tadā || 12 ||
[Analyze grammar]

sabhāṇḍopaskaraṃ rājaṃstamāsādya bakādhipaḥ |
saṃpariṣvajya suhṛdaṃ prītyā paramayā yutaḥ || 13 ||
[Analyze grammar]

atha taṃ pāpakarmāṇaṃ rājadharmā bakādhipaḥ |
visarjayitvā sadhanaṃ praviveśa svamālayam || 14 ||
[Analyze grammar]

yathocitaṃ ca sa bako yayau brahmasadastadā |
brahmā ca taṃ mahātmānamātithyenābhyapūjayat || 15 ||
[Analyze grammar]

gautamaścāpi saṃprāpya punastaṃ śabarālayam |
śūdrāyāṃ janayāmāsa putrānduṣkṛtakāriṇaḥ || 16 ||
[Analyze grammar]

śāpaśca sumahāṃstasya dattaḥ suragaṇaistadā |
kukṣau punarbhvāṃ bhāryāyāṃ janayitvā cirātsutān |
nirayaṃ prāpsyati mahatkṛtaghno'yamiti prabho || 17 ||
[Analyze grammar]

etatprāha purā sarvaṃ nārado mama bhārata |
saṃsmṛtya cāpi sumahadākhyānaṃ puruṣarṣabha |
mayāpi bhavate sarvaṃ yathāvadupavarṇitam || 18 ||
[Analyze grammar]

kutaḥ kṛtaghnasya yaśaḥ kutaḥ sthānaṃ kutaḥ sukham |
aśraddheyaḥ kṛtaghno hi kṛtaghne nāsti niṣkṛtiḥ || 19 ||
[Analyze grammar]

mitradroho na kartavyaḥ puruṣeṇa viśeṣataḥ |
mitradhruṅnirayaṃ ghoramanantaṃ pratipadyate || 20 ||
[Analyze grammar]

kṛtajñena sadā bhāvyaṃ mitrakāmena cānagha |
mitrātprabhavate satyaṃ mitrātprabhavate balam |
satkārairuttamairmitraṃ pūjayeta vicakṣaṇaḥ || 21 ||
[Analyze grammar]

parityājyo budhaiḥ pāpaḥ kṛtaghno nirapatrapaḥ |
mitradrohī kulāṅgāraḥ pāpakarmā narādhamaḥ || 22 ||
[Analyze grammar]

eṣa dharmabhṛtāṃ śreṣṭha proktaḥ pāpo mayā tava |
mitradrohī kṛtaghno vai kiṃ bhūyaḥ śrotumicchasi || 23 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
etacchrutvā tadā vākyaṃ bhīṣmeṇoktaṃ mahātmanā |
yudhiṣṭhiraḥ prītamanā babhūva janamejaya || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 167

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: