Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
dharmāḥ pitāmahenoktā rājadharmāśritāḥ śubhāḥ |
dharmamāśramiṇāṃ śreṣṭhaṃ vaktumarhasi pārthiva || 1 ||
[Analyze grammar]

bhīṣma uvāca |
sarvatra vihito dharmaḥ svargyaḥ satyaphalaṃ tapaḥ |
bahudvārasya dharmasya nehāsti viphalā kriyā || 2 ||
[Analyze grammar]

yasminyasmiṃstu vinaye yo yo yāti viniścayam |
sa tamevābhijānāti nānyaṃ bharatasattama || 3 ||
[Analyze grammar]

yathā yathā ca paryeti lokatantramasāravat |
tathā tathā virāgo'tra jāyate nātra saṃśayaḥ || 4 ||
[Analyze grammar]

evaṃ vyavasite loke bahudoṣe yudhiṣṭhira |
ātmamokṣanimittaṃ vai yateta matimānnaraḥ || 5 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
naṣṭe dhane vā dāre vā putre pitari vā mṛte |
yayā buddhyā nudecchokaṃ tanme brūhi pitāmaha || 6 ||
[Analyze grammar]

bhīṣma uvāca |
naṣṭe dhane vā dāre vā putre pitari vā mṛte |
aho duḥkhamiti dhyāyañśokasyāpacitiṃ caret || 7 ||
[Analyze grammar]

atrāpyudāharantīmamitihāsaṃ purātanam |
yathā senajitaṃ vipraḥ kaścidityabravīdvacaḥ || 8 ||
[Analyze grammar]

putraśokābhisaṃtaptaṃ rājānaṃ śokavihvalam |
viṣaṇṇavadanaṃ dṛṣṭvā vipro vacanamabravīt || 9 ||
[Analyze grammar]

kiṃ nu khalvasi mūḍhastvaṃ śocyaḥ kimanuśocasi |
yadā tvāmapi śocantaḥ śocyā yāsyanti tāṃ gatim || 10 ||
[Analyze grammar]

tvaṃ caivāhaṃ ca ye cānye tvāṃ rājanparyupāsate |
sarve tatra gamiṣyāmo yata evāgatā vayam || 11 ||
[Analyze grammar]

senajiduvāca |
kā buddhiḥ kiṃ tapo vipra kaḥ samādhistapodhana |
kiṃ jñānaṃ kiṃ śrutaṃ vā te yatprāpya na viṣīdasi || 12 ||
[Analyze grammar]

brāhmaṇa uvāca |
paśya bhūtāni duḥkhena vyatiṣaktāni sarvaśaḥ |
ātmāpi cāyaṃ na mama sarvā vā pṛthivī mama || 13 ||
[Analyze grammar]

yathā mama tathānyeṣāmiti buddhyā na me vyathā |
etāṃ buddhimahaṃ prāpya na prahṛṣye na ca vyathe || 14 ||
[Analyze grammar]

yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahodadhau |
sametya ca vyapeyātāṃ tadvadbhūtasamāgamaḥ || 15 ||
[Analyze grammar]

evaṃ putrāśca pautrāśca jñātayo bāndhavāstathā |
teṣu sneho na kartavyo viprayogo hi tairdhruvam || 16 ||
[Analyze grammar]

adarśanādāpatitaḥ punaścādarśanaṃ gataḥ |
na tvāsau veda na tvaṃ taṃ kaḥ sankamanuśocasi || 17 ||
[Analyze grammar]

tṛṣṇārtiprabhavaṃ duḥkhaṃ duḥkhārtiprabhavaṃ sukham |
sukhātsaṃjāyate duḥkhamevametatpunaḥ punaḥ |
sukhasyānantaraṃ duḥkhaṃ duḥkhasyānantaraṃ sukham || 18 ||
[Analyze grammar]

sukhāttvaṃ duḥkhamāpannaḥ punarāpatsyase sukham |
na nityaṃ labhate duḥkhaṃ na nityaṃ labhate sukham || 19 ||
[Analyze grammar]

nālaṃ sukhāya suhṛdo nālaṃ duḥkhāya śatravaḥ |
na ca prajñālamarthānāṃ na sukhānāmalaṃ dhanam || 20 ||
[Analyze grammar]

na buddhirdhanalābhāya na jāḍyamasamṛddhaye |
lokaparyāyavṛttāntaṃ prājño jānāti netaraḥ || 21 ||
[Analyze grammar]

buddhimantaṃ ca mūḍhaṃ ca śūraṃ bhīruṃ jaḍaṃ kavim |
durbalaṃ balavantaṃ ca bhāginaṃ bhajate sukham || 22 ||
[Analyze grammar]

dhenurvatsasya gopasya svāminastaskarasya ca |
payaḥ pibati yastasyā dhenustasyeti niścayaḥ || 23 ||
[Analyze grammar]

ye ca mūḍhatamā loke ye ca buddheḥ paraṃ gatāḥ |
te narāḥ sukhamedhante kliśyatyantarito janaḥ || 24 ||
[Analyze grammar]

antyeṣu remire dhīrā na te madhyeṣu remire |
antyaprāptiṃ sukhāmāhurduḥkhamantaramantayoḥ || 25 ||
[Analyze grammar]

ye tu buddhisukhaṃ prāptā dvaṃdvātītā vimatsarāḥ |
tānnaivārthā na cānarthā vyathayanti kadācana || 26 ||
[Analyze grammar]

atha ye buddhimaprāptā vyatikrāntāśca mūḍhatām |
te'tivelaṃ prahṛṣyanti saṃtāpamupayānti ca || 27 ||
[Analyze grammar]

nityapramuditā mūḍhā divi devagaṇā iva |
avalepena mahatā paridṛbdhā vicetasaḥ || 28 ||
[Analyze grammar]

sukhaṃ duḥkhāntamālasyaṃ duḥkhaṃ dākṣyaṃ sukhodayam |
bhūtiścaiva śriyā sārdhaṃ dakṣe vasati nālase || 29 ||
[Analyze grammar]

sukhaṃ vā yadi vā duḥkhaṃ dveṣyaṃ vā yadi vā priyam |
prāptaṃ prāptamupāsīta hṛdayenāparājitaḥ || 30 ||
[Analyze grammar]

śokasthānasahasrāṇi harṣasthānaśatāni ca |
divase divase mūḍhamāviśanti na paṇḍitam || 31 ||
[Analyze grammar]

buddhimantaṃ kṛtaprajñaṃ śuśrūṣumanasūyakam |
dāntaṃ jitendriyaṃ cāpi śoko na spṛśate naram || 32 ||
[Analyze grammar]

etāṃ buddhiṃ samāsthāya guptacittaścaredbudhaḥ |
udayāstamayajñaṃ hi na śokaḥ spraṣṭumarhati || 33 ||
[Analyze grammar]

yannimittaṃ bhavecchokastrāso vā duḥkhameva vā |
āyāso vā yatomūlastadekāṅgamapi tyajet || 34 ||
[Analyze grammar]

yadyattyajati kāmānāṃ tatsukhasyābhipūryate |
kāmānusārī puruṣaḥ kāmānanu vinaśyati || 35 ||
[Analyze grammar]

yacca kāmasukhaṃ loke yacca divyaṃ mahatsukham |
tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṃ kalām || 36 ||
[Analyze grammar]

pūrvadehakṛtaṃ karma śubhaṃ vā yadi vāśubham |
prājñaṃ mūḍhaṃ tathā śūraṃ bhajate yādṛśaṃ kṛtam || 37 ||
[Analyze grammar]

evameva kilaitāni priyāṇyevāpriyāṇi ca |
jīveṣu parivartante duḥkhāni ca sukhāni ca || 38 ||
[Analyze grammar]

tadevaṃ buddhimāsthāya sukhaṃ jīvedguṇānvitaḥ |
sarvānkāmāñjugupseta saṅgānkurvīta pṛṣṭhataḥ |
vṛtta eṣa hṛdi prauḍho mṛtyureṣa manomayaḥ || 39 ||
[Analyze grammar]

yadā saṃharate kāmānkūrmo'ṅgānīva sarvaśaḥ |
tadātmajyotirātmā ca ātmanyeva prasīdati || 40 ||
[Analyze grammar]

kiṃcideva mamatvena yadā bhavati kalpitam |
tadeva paritāpārthaṃ sarvaṃ saṃpadyate tadā || 41 ||
[Analyze grammar]

na bibheti yadā cāyaṃ yadā cāsmānna bibhyati |
yadā necchati na dveṣṭi brahma saṃpadyate tadā || 42 ||
[Analyze grammar]

ubhe satyānṛte tyaktvā śokānandau bhayābhaye |
priyāpriye parityajya praśāntātmā bhaviṣyasi || 43 ||
[Analyze grammar]

yadā na kurute dhīraḥ sarvabhūteṣu pāpakam |
karmaṇā manasā vācā brahma saṃpadyate tadā || 44 ||
[Analyze grammar]

yā dustyajā durmatibhiryā na jīryati jīryataḥ |
yo'sau prāṇāntiko rogastāṃ tṛṣṇāṃ tyajataḥ sukham || 45 ||
[Analyze grammar]

atra piṅgalayā gītā gāthāḥ śrūyanti pārthiva |
yathā sā kṛcchrakāle'pi lebhe dharmaṃ sanātanam || 46 ||
[Analyze grammar]

saṃkete piṅgalā veśyā kāntenāsīdvinākṛtā |
atha kṛcchragatā śāntāṃ buddhimāsthāpayattadā || 47 ||
[Analyze grammar]

piṅgalovāca |
unmattāhamanunmattaṃ kāntamanvavasaṃ ciram |
antike ramaṇaṃ santaṃ nainamadhyagamaṃ purā || 48 ||
[Analyze grammar]

ekasthūṇaṃ navadvāramapidhāsyāmyagārakam |
kā hi kāntamihāyāntamayaṃ kānteti maṃsyate || 49 ||
[Analyze grammar]

akāmāḥ kāmarūpeṇa dhūrtā narakarūpiṇaḥ |
na punarvañcayiṣyanti pratibuddhāsmi jāgṛmi || 50 ||
[Analyze grammar]

anartho'pi bhavatyartho daivātpūrvakṛtena vā |
saṃbuddhāhaṃ nirākārā nāhamadyājitendriyā || 51 ||
[Analyze grammar]

sukhaṃ nirāśaḥ svapiti nairāśyaṃ paramaṃ sukham |
āśāmanāśāṃ kṛtvā hi sukhaṃ svapiti piṅgalā || 52 ||
[Analyze grammar]

bhīṣma uvāca |
etaiścānyaiśca viprasya hetumadbhiḥ prabhāṣitaiḥ |
paryavasthāpito rājā senajinmumude sukham || 53 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 168

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: