Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
sarvametattapomūlaṃ kavayaḥ paricakṣate |
na hyataptatapā mūḍhaḥ kriyāphalamavāpyate || 1 ||
[Analyze grammar]

prajāpatiridaṃ sarvaṃ tapasaivāsṛjatprabhuḥ |
tathaiva vedānṛṣayastapasā pratipedire || 2 ||
[Analyze grammar]

tapaso hyānupūrvyeṇa phalamūlānilāśanāḥ |
trīṃllokāṃstapasā siddhāḥ paśyanti susamāhitāḥ || 3 ||
[Analyze grammar]

auṣadhānyagadādīni tisro vidyāśca saṃskṛtāḥ |
tapasaiva hi sidhyanti tapomūlaṃ hi sādhanam || 4 ||
[Analyze grammar]

yaddurāpaṃ durāmnāyaṃ durādharṣaṃ durutsaham |
sarvaṃ tattapasā śakyaṃ tapo hi duratikramam || 5 ||
[Analyze grammar]

surāpo'saṃmatādāyī bhrūṇahā gurutalpagaḥ |
tapasaiva sutaptena naraḥ pāpādvimucyate || 6 ||
[Analyze grammar]

tapaso bahurūpasya taistairdvāraiḥ pravartataḥ |
nivṛttyā vartamānasya tapo nānaśanātparam || 7 ||
[Analyze grammar]

ahiṃsā satyavacanaṃ dānamindriyanigrahaḥ |
etebhyo hi mahārāja tapo nānaśanātparam || 8 ||
[Analyze grammar]

na duṣkarataraṃ dānānnātimātaramāśramaḥ |
traividyebhyaḥ paraṃ nāsti saṃnyāsaḥ paramaṃ tapaḥ || 9 ||
[Analyze grammar]

indriyāṇīha rakṣanti dhanadhānyābhiguptaye |
tasmādarthe ca dharme ca tapo nānaśanātparam || 10 ||
[Analyze grammar]

ṛṣayaḥ pitaro devā manuṣyā mṛgasattamāḥ |
yāni cānyāni bhūtāni sthāvarāṇi carāṇi ca || 11 ||
[Analyze grammar]

tapaḥparāyaṇāḥ sarve sidhyanti tapasā ca te |
ityevaṃ tapasā devā mahattvaṃ cāpyavāpnuvan || 12 ||
[Analyze grammar]

imānīṣṭavibhāgāni phalāni tapasā sadā |
tapasā śakyate prāptuṃ devatvamapi niścayāt || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 155

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: