Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
svādhyāyakṛtayatnasya brāhmaṇasya pitāmaha |
dharmakāmasya dharmātmankiṃ nu śreya ihocyate || 1 ||
[Analyze grammar]

bahudhādarśane loke śreyo yadiha manyase |
asmiṃlloke pare caiva tanme brūhi pitāmaha || 2 ||
[Analyze grammar]

mahānayaṃ dharmapatho bahuśākhaśca bhārata |
kiṃ svideveha dharmāṇāmanuṣṭheyatamaṃ matam || 3 ||
[Analyze grammar]

dharmasya mahato rājanbahuśākhasya tattvataḥ |
yanmūlaṃ paramaṃ tāta tatsarvaṃ brūhyatandritaḥ || 4 ||
[Analyze grammar]

bhīṣma uvāca |
hanta te kathayiṣyāmi yena śreyaḥ prapatsyase |
pītvāmṛtamiva prājño jñānatṛpto bhaviṣyasi || 5 ||
[Analyze grammar]

dharmasya vidhayo naike te te proktā maharṣibhiḥ |
svaṃ svaṃ vijñānamāśritya damasteṣāṃ parāyaṇam || 6 ||
[Analyze grammar]

damaṃ niḥśreyasaṃ prāhurvṛddhā niścayadarśinaḥ |
brāhmaṇasya viśeṣeṇa damo dharmaḥ sanātanaḥ || 7 ||
[Analyze grammar]

nādāntasya kriyāsiddhiryathāvadupalabhyate |
damo dānaṃ tathā yajñānadhītaṃ cātivartate || 8 ||
[Analyze grammar]

damastejo vardhayati pavitraṃ ca damaḥ param |
vipāpmā tejasā yuktaḥ puruṣo vindate mahat || 9 ||
[Analyze grammar]

damena sadṛśaṃ dharmaṃ nānyaṃ lokeṣu śuśruma |
damo hi paramo loke praśastaḥ sarvadharmiṇām || 10 ||
[Analyze grammar]

pretya cāpi manuṣyendra paramaṃ vindate sukham |
damena hi samāyukto mahāntaṃ dharmamaśnute || 11 ||
[Analyze grammar]

sukhaṃ dāntaḥ prasvapiti sukhaṃ ca pratibudhyate |
sukhaṃ paryeti lokāṃśca manaścāsya prasīdati || 12 ||
[Analyze grammar]

adāntaḥ puruṣaḥ kleśamabhīkṣṇaṃ pratipadyate |
anarthāṃśca bahūnanyānprasṛjatyātmadoṣajān || 13 ||
[Analyze grammar]

āśrameṣu caturṣvāhurdamamevottamaṃ vratam |
tasya liṅgāni vakṣyāmi yeṣāṃ samudayo damaḥ || 14 ||
[Analyze grammar]

kṣamā dhṛtirahiṃsā ca samatā satyamārjavam |
indriyāvajayo dākṣyaṃ mārdavaṃ hrīracāpalam || 15 ||
[Analyze grammar]

akārpaṇyamasaṃrambhaḥ saṃtoṣaḥ priyavāditā |
avivitsānasūyā cāpyeṣāṃ samudayo damaḥ || 16 ||
[Analyze grammar]

gurupūjā ca kauravya dayā bhūteṣvapaiśunam |
janavādo'mṛṣāvādaḥ stutinindāvivarjanam || 17 ||
[Analyze grammar]

kāmaḥ krodhaśca lobhaśca darpaḥ stambho vikatthanam |
moha īrṣyāvamānaścetyetaddānto na sevate || 18 ||
[Analyze grammar]

anindito hyakāmātmāthālpeccho'thānasūyakaḥ |
samudrakalpaḥ sa naro na kadācana pūryate || 19 ||
[Analyze grammar]

ahaṃ tvayi mama tvaṃ ca mayi te teṣu cāpyaham |
pūrvasaṃbandhisaṃyogānnaitaddānto niṣevate || 20 ||
[Analyze grammar]

sarvā grāmyāstathāraṇyā yāśca loke pravṛttayaḥ |
nindāṃ caiva praśaṃsāṃ ca yo nāśrayati mucyate || 21 ||
[Analyze grammar]

maitro'tha śīlasaṃpannaḥ susahāyaparaśca yaḥ |
muktaśca vividhaiḥ saṅgaistasya pretya mahatphalam || 22 ||
[Analyze grammar]

suvṛttaḥ śīlasaṃpannaḥ prasannātmātmavidbudhaḥ |
prāpyeha loke satkāraṃ sugatiṃ pratipadyate || 23 ||
[Analyze grammar]

karma yacchubhameveha sadbhirācaritaṃ ca yat |
tadeva jñānayuktasya munerdharmo na hīyate || 24 ||
[Analyze grammar]

niṣkramya vanamāsthāya jñānayukto jitendriyaḥ |
kālākāṅkṣī carannevaṃ brahmabhūyāya kalpate || 25 ||
[Analyze grammar]

abhayaṃ yasya bhūtebhyo bhūtānāmabhayaṃ yataḥ |
tasya dehādvimuktasya bhayaṃ nāsti kutaścana || 26 ||
[Analyze grammar]

avācinoti karmāṇi na ca saṃpracinoti ha |
samaḥ sarveṣu bhūteṣu maitrāyaṇagatiścaret || 27 ||
[Analyze grammar]

śakunīnāmivākāśe jale vāricarasya vā |
yathā gatirna dṛśyeta tathā tasya na saṃśayaḥ || 28 ||
[Analyze grammar]

gṛhānutsṛjya yo rājanmokṣamevābhipadyate |
lokāstejomayāstasya kalpante śāśvatīḥ samāḥ || 29 ||
[Analyze grammar]

saṃnyasya sarvakarmāṇi saṃnyasya vidhivattapaḥ |
saṃnyasya vividhā vidyāḥ sarvaṃ saṃnyasya caiva ha || 30 ||
[Analyze grammar]

kāmeṣu cāpyanāvṛttaḥ prasannātmātmavicchuciḥ |
prāpyeha loke satkāraṃ svargaṃ samabhipadyate || 31 ||
[Analyze grammar]

yacca paitāmahaṃ sthānaṃ brahmarāśisamudbhavam |
guhāyāṃ pihitaṃ nityaṃ taddamenābhipadyate || 32 ||
[Analyze grammar]

jñānārāmasya buddhasya sarvabhūtāvirodhinaḥ |
nāvṛttibhayamastīha paraloke bhayaṃ kutaḥ || 33 ||
[Analyze grammar]

eka eva dame doṣo dvitīyo nopapadyate |
yadenaṃ kṣamayā yuktamaśaktaṃ manyate janaḥ || 34 ||
[Analyze grammar]

etasya tu mahāprājña doṣasya sumahānguṇaḥ |
kṣamāyāṃ vipulā lokāḥ sulabhā hi sahiṣṇunā || 35 ||
[Analyze grammar]

dāntasya kimaraṇyena tathādāntasya bhārata |
yatraiva hi vaseddāntastadaraṇyaṃ sa āśramaḥ || 36 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
etadbhīṣmasya vacanaṃ śrutvā rājā yudhiṣṭhiraḥ |
amṛteneva saṃtṛptaḥ prahṛṣṭaḥ samapadyata || 37 ||
[Analyze grammar]

punaśca paripapraccha bhīṣmaṃ dharmabhṛtāṃ varam |
tapaḥ prati sa covāca tasmai sarvaṃ kurūdvaha || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 154

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: