Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
pitāmaha mahāprājña sarvaśāstraviśārada |
śaraṇaṃ pālayānasya yo dharmastaṃ vadasva me || 1 ||
[Analyze grammar]

bhīṣma uvāca |
mahāndharmo mahārāja śaraṇāgatapālane |
arhaḥ praṣṭuṃ bhavāṃścaiva praśnaṃ bharatasattama || 2 ||
[Analyze grammar]

nṛgaprabhṛtayo rājanrājānaḥ śaraṇāgatān |
paripālya mahārāja saṃsiddhiṃ paramāṃ gatāḥ || 3 ||
[Analyze grammar]

śrūyate hi kapotena śatruḥ śaraṇamāgataḥ |
pūjitaśca yathānyāyaṃ svaiśca māṃsairnimantritaḥ || 4 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kathaṃ kapotena purā śatruḥ śaraṇamāgataḥ |
svamāṃsairbhojitaḥ kāṃ ca gatiṃ lebhe sa bhārata || 5 ||
[Analyze grammar]

bhīṣma uvāca |
śṛṇu rājankathāṃ divyāṃ sarvapāpapraṇāśinīm |
nṛpatermucukundasya kathitāṃ bhārgaveṇa ha || 6 ||
[Analyze grammar]

imamarthaṃ purā pārtha mucukundo narādhipaḥ |
bhārgavaṃ paripapraccha praṇato bharatarṣabha || 7 ||
[Analyze grammar]

tasmai śuśrūṣamāṇāya bhārgavo'kathayatkathām |
iyaṃ yathā kapotena siddhiḥ prāptā narādhipa || 8 ||
[Analyze grammar]

dharmaniścayasaṃyuktāṃ kāmārthasahitāṃ kathām |
śṛṇuṣvāvahito rājangadato me mahābhuja || 9 ||
[Analyze grammar]

kaścitkṣudrasamācāraḥ pṛthivyāṃ kālasaṃmataḥ |
cacāra pṛthivīṃ pāpo ghoraḥ śakunilubdhakaḥ || 10 ||
[Analyze grammar]

kākola iva kṛṣṇāṅgo rūkṣaḥ pāpasamāhitaḥ |
yavamadhyaḥ kṛśagrīvo hrasvapādo mahāhanuḥ || 11 ||
[Analyze grammar]

naiva tasya suhṛtkaścinna saṃbandhī na bāndhavaḥ |
sa hi taiḥ saṃparityaktastena ghoreṇa karmaṇā || 12 ||
[Analyze grammar]

sa vai kṣārakamādāya dvijānhatvā vane sadā |
cakāra vikrayaṃ teṣāṃ pataṃgānāṃ narādhipa || 13 ||
[Analyze grammar]

evaṃ tu vartamānasya tasya vṛttiṃ durātmanaḥ |
agamatsumahānkālo na cādharmamabudhyata || 14 ||
[Analyze grammar]

tasya bhāryāsahāyasya ramamāṇasya śāśvatam |
daivayogavimūḍhasya nānyā vṛttirarocata || 15 ||
[Analyze grammar]

tataḥ kadācittasyātha vanasthasya samudgataḥ |
pātayanniva vṛkṣāṃstānsumahānvātasaṃbhramaḥ || 16 ||
[Analyze grammar]

meghasaṃkulamākāśaṃ vidyunmaṇḍalamaṇḍitam |
saṃchannaṃ sumuhūrtena nausthāneneva sāgaraḥ || 17 ||
[Analyze grammar]

vāridhārāsamūhaiśca saṃprahṛṣṭaḥ śatakratuḥ |
kṣaṇena pūrayāmāsa salilena vasuṃdharām || 18 ||
[Analyze grammar]

tato dhārākule loke saṃbhramannaṣṭacetanaḥ |
śītārtastadvanaṃ sarvamākulenāntarātmanā || 19 ||
[Analyze grammar]

naiva nimnaṃ sthalaṃ vāpi so'vindata vihaṃgahā |
pūrito hi jalaughena mārgastasya vanasya vai || 20 ||
[Analyze grammar]

pakṣiṇo vātavegena hatā līnāstadābhavan |
mṛgāḥ siṃhā varāhāśca sthalānyāśritya tasthire || 21 ||
[Analyze grammar]

mahatā vātavarṣeṇa trāsitāste vanaukasaḥ |
bhayārtāśca kṣudhārtāśca babhramuḥ sahitā vane || 22 ||
[Analyze grammar]

sa tu śītahatairgātrairjagāmaiva na tasthivān |
so'paśyadvanaṣaṇḍeṣu meghanīlaṃ vanaspatim || 23 ||
[Analyze grammar]

tārāḍhyaṃ kumudākāramākāśaṃ nirmalaṃ ca ha |
meghairmuktaṃ nabho dṛṣṭvā lubdhakaḥ śītavihvalaḥ || 24 ||
[Analyze grammar]

diśo'valokayāmāsa velāṃ caiva durātmavān |
dūre grāmaniveśaśca tasmāddeśāditi prabho |
kṛtabuddhirvane tasminvastuṃ tāṃ rajanīṃ tadā || 25 ||
[Analyze grammar]

so'ñjaliṃ prayataḥ kṛtvā vākyamāha vanaspatim |
śaraṇaṃ yāmi yānyasmindaivatānīha bhārata || 26 ||
[Analyze grammar]

sa śilāyāṃ śiraḥ kṛtvā parṇānyāstīrya bhūtale |
duḥkhena mahatāviṣṭastataḥ suṣvāpa pakṣihā || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 141

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: