Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
yadidaṃ ghoramuddiṣṭamaśraddheyamivānṛtam |
asti sviddasyumaryādā yāmahaṃ parivarjaye || 1 ||
[Analyze grammar]

saṃmuhyāmi viṣīdāmi dharmo me śithilīkṛtaḥ |
udyamaṃ nādhigacchāmi kutaścitparicintayan || 2 ||
[Analyze grammar]

bhīṣma uvāca |
naitacchuddhāgamādeva tava dharmānuśāsanam |
prajñāsamavatāro'yaṃ kavibhiḥ saṃbhṛtaṃ madhu || 3 ||
[Analyze grammar]

bahvyaḥ pratividhātavyāḥ prajñā rājñā tatastataḥ |
naikaśākhena dharmeṇa yātraiṣā saṃpravartate || 4 ||
[Analyze grammar]

buddhisaṃjananaṃ rājñāṃ dharmamācaratāṃ sadā |
jayo bhavati kauravya tadā tadviddhi me vacaḥ || 5 ||
[Analyze grammar]

buddhiśreṣṭhā hi rājāno jayanti vijayaiṣiṇaḥ |
dharmaḥ pratividhātavyo buddhyā rājñā tatastataḥ || 6 ||
[Analyze grammar]

naikaśākhena dharmeṇa rājñāṃ dharmo vidhīyate |
durbalasya kutaḥ prajñā purastādanudāhṛtā || 7 ||
[Analyze grammar]

advaidhajñaḥ pathi dvaidhe saṃśayaṃ prāptumarhati |
buddhidvaidhaṃ veditavyaṃ purastādeva bhārata || 8 ||
[Analyze grammar]

pārśvataḥkaraṇaṃ prajñā viṣūcī tvāpagā iva |
janastūccāritaṃ dharmaṃ vijānātyanyathānyathā || 9 ||
[Analyze grammar]

samyagvijñāninaḥ kecinmithyāvijñānino'pare |
tadvai yathātathaṃ buddhvā jñānamādadate satām || 10 ||
[Analyze grammar]

parimuṣṇanti śāstrāṇi dharmasya paripanthinaḥ |
vaiṣamyamarthavidyānāṃ nairarthyātkhyāpayanti te || 11 ||
[Analyze grammar]

ājijīviṣavo vidyāṃ yaśaskāmāḥ samantataḥ |
te sarve narapāpiṣṭhā dharmasya paripanthinaḥ || 12 ||
[Analyze grammar]

apakvamatayo mandā na jānanti yathātatham |
sadā hyaśāstrakuśalāḥ sarvatrāpariniṣṭhitāḥ || 13 ||
[Analyze grammar]

parimuṣṇanti śāstrāṇi śāstradoṣānudarśinaḥ |
vijñānamatha vidyānāṃ na samyagiti vartate || 14 ||
[Analyze grammar]

nindayā paravidyānāṃ svāṃ vidyāṃ khyāpayanti ye |
vāgastrā vākchurīmattvā dugdhavidyāphalā iva |
tānvidyāvaṇijo viddhi rākṣasāniva bhārata || 15 ||
[Analyze grammar]

vyājena kṛtsno vidito dharmaste parihāsyate |
na dharmavacanaṃ vācā na buddhyā ceti naḥ śrutam || 16 ||
[Analyze grammar]

iti bārhaspataṃ jñānaṃ provāca maghavā svayam |
na tveva vacanaṃ kiṃcidanimittādihocyate || 17 ||
[Analyze grammar]

svavinītena śāstreṇa vyavasyanti tathāpare |
lokayātrāmihaike tu dharmamāhurmanīṣiṇaḥ || 18 ||
[Analyze grammar]

samuddiṣṭaṃ satāṃ dharmaṃ svayamūhenna paṇḍitaḥ |
amarṣācchāstrasaṃmohādavijñānācca bhārata || 19 ||
[Analyze grammar]

śāstraṃ prājñasya vadataḥ samūhe yātyadarśanam |
āgatāgamayā buddhyā vacanena praśasyate || 20 ||
[Analyze grammar]

ajñānājjñānahetutvādvacanaṃ sādhu manyate |
anapāhatamevedaṃ nedaṃ śāstramapārthakam || 21 ||
[Analyze grammar]

daiteyānuśanāḥ prāha saṃśayacchedane purā |
jñānamavyapadeśyaṃ hi yathā nāsti tathaiva tat || 22 ||
[Analyze grammar]

tena tvaṃ chinnamūlena kaṃ toṣayitumarhasi |
atathyavihitaṃ yo vā nedaṃ vākyamupāśnuyāt || 23 ||
[Analyze grammar]

ugrāyaiva hi sṛṣṭo'si karmaṇe na tvavekṣase |
aṅgemāmanvavekṣasva rājanītiṃ bubhūṣitum |
yayā pramucyate tvanyo yadarthaṃ ca pramodate || 24 ||
[Analyze grammar]

ajo'śvaḥ kṣatramityetatsadṛśaṃ brahmaṇā kṛtam |
tasmānnatīkṣṇabhūtānāṃ yātrā kācitprasidhyati || 25 ||
[Analyze grammar]

yastvavadhyavadhe doṣaḥ sa vadhyasyāvadhe smṛtaḥ |
eṣaiva khalu maryādā yāmayaṃ parivarjayet || 26 ||
[Analyze grammar]

tasmāttīkṣṇaḥ prajā rājā svadharme sthāpayeduta |
anyonyaṃ bhakṣayanto hi pracareyurvṛkā iva || 27 ||
[Analyze grammar]

yasya dasyugaṇā rāṣṭre dhvāṅkṣā matsyāñjalādiva |
viharanti parasvāni sa vai kṣatriyapāṃsanaḥ || 28 ||
[Analyze grammar]

kulīnānsacivānkṛtvā vedavidyāsamanvitān |
praśādhi pṛthivīṃ rājanprajā dharmeṇa pālayan || 29 ||
[Analyze grammar]

vihīnajamakarmāṇaṃ yaḥ pragṛhṇāti bhūmipaḥ |
ubhayasyāviśeṣajñastadvai kṣatraṃ napuṃsakam || 30 ||
[Analyze grammar]

naivograṃ naiva cānugraṃ dharmeṇeha praśasyate |
ubhayaṃ na vyatikrāmedugro bhūtvā mṛdurbhava || 31 ||
[Analyze grammar]

kaṣṭaḥ kṣatriyadharmo'yaṃ sauhṛdaṃ tvayi yatsthitam |
ugre karmaṇi sṛṣṭo'si tasmādrājyaṃ praśādhi vai || 32 ||
[Analyze grammar]

aśiṣṭanigraho nityaṃ śiṣṭasya paripālanam |
iti śakro'bravīddhīmānāpatsu bharatarṣabha || 33 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
asti sviddasyumaryādā yāmanyo nātilaṅghayet |
pṛcchāmi tvāṃ satāṃ śreṣṭha tanme brūhi pitāmaha || 34 ||
[Analyze grammar]

bhīṣma uvāca |
brāhmaṇāneva seveta vidyāvṛddhāṃstapasvinaḥ |
śrutacāritravṛttāḍhyānpavitraṃ hyetaduttamam || 35 ||
[Analyze grammar]

yā devatāsu vṛttiste sāstu vipreṣu sarvadā |
kruddhairhi vipraiḥ karmāṇi kṛtāni bahudhā nṛpa || 36 ||
[Analyze grammar]

teṣāṃ prītyā yaśo mukhyamaprītyā tu viparyayaḥ |
prītyā hyamṛtavadviprāḥ kruddhāścaiva yathā viṣam || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 140

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: