Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
mitraiḥ prahīyamāṇasya bahvamitrasya kā gatiḥ |
rājñaḥ saṃkṣīṇakośasya balahīnasya bhārata || 1 ||
[Analyze grammar]

duṣṭāmātyasahāyasya srutamantrasya sarvataḥ |
rājyātpracyavamānasya gatimanyāmapaśyataḥ || 2 ||
[Analyze grammar]

paracakrābhiyātasya durbalasya balīyasā |
asaṃvihitarāṣṭrasya deśakālāvajānataḥ || 3 ||
[Analyze grammar]

aprāpyaṃ ca bhavetsāntvaṃ bhedo vāpyatipīḍanāt |
jīvitaṃ cārthahetorvā tatra kiṃ sukṛtaṃ bhavet || 4 ||
[Analyze grammar]

bhīṣma uvāca |
guhyaṃ mā dharmamaprākṣīratīva bharatarṣabha |
apṛṣṭo notsahe vaktuṃ dharmamenaṃ yudhiṣṭhira || 5 ||
[Analyze grammar]

dharmo hyaṇīyānvacanādbuddheśca bharatarṣabha |
śrutvopāsya sadācāraiḥ sādhurbhavati sa kvacit || 6 ||
[Analyze grammar]

karmaṇā buddhipūrveṇa bhavatyāḍhyo na vā punaḥ |
tādṛśo'yamanupraśnaḥ sa vyavasyastvayā dhiyā || 7 ||
[Analyze grammar]

upāyaṃ dharmabahulaṃ yātrārthaṃ śṛṇu bhārata |
nāhametādṛśaṃ dharmaṃ bubhūṣe dharmakāraṇāt |
duḥkhādāna ihāḍhyeṣu syāttu paścātkṣamo mataḥ || 8 ||
[Analyze grammar]

anugamya gatīnāṃ ca sarvāsāmeva niścayam |
yathā yathā hi puruṣo nityaṃ śāstramavekṣate |
tathā tathā vijānāti vijñānaṃ cāsya rocate || 9 ||
[Analyze grammar]

avijñānādayogaśca puruṣasyopajāyate |
avijñānādayogo hi yogo bhūtikaraḥ punaḥ || 10 ||
[Analyze grammar]

aśaṅkamāno vacanamanasūyuridaṃ śṛṇu |
rājñaḥ kośakṣayādeva jāyate balasaṃkṣayaḥ || 11 ||
[Analyze grammar]

kośaṃ saṃjanayedrājā nirjalebhyo yathā jalam |
kālaṃ prāpyānugṛhṇīyādeṣa dharmo'tra sāṃpratam || 12 ||
[Analyze grammar]

upāyadharmaṃ prāpyainaṃ pūrvairācaritaṃ janaiḥ |
anyo dharmaḥ samarthānāmāpatsvanyaśca bhārata || 13 ||
[Analyze grammar]

prākkośaḥ procyate dharmo buddhirdharmādgarīyasī |
dharmaṃ prāpya nyāyavṛttimabalīyānna vindati || 14 ||
[Analyze grammar]

yasmāddhanasyopapattirekāntena na vidyate |
tasmādāpadyadharmo'pi śrūyate dharmalakṣaṇaḥ || 15 ||
[Analyze grammar]

adharmo jāyate yasminniti vai kavayo viduḥ |
anantaraḥ kṣatriyasya iti vai vicikitsase || 16 ||
[Analyze grammar]

yathāsya dharmo na glāyenneyācchatruvaśaṃ yathā |
tatkartavyamihetyāhurnātmānamavasādayet || 17 ||
[Analyze grammar]

sannātmā naiva dharmasya na parasya na cātmanaḥ |
sarvopāyairujjihīrṣedātmānamiti niścayaḥ || 18 ||
[Analyze grammar]

tatra dharmavidāṃ tāta niścayo dharmanaipuṇe |
udyamo jīvanaṃ kṣatre bāhuvīryāditi śrutiḥ || 19 ||
[Analyze grammar]

kṣatriyo vṛttisaṃrodhe kasya nādātumarhati |
anyatra tāpasasvācca brāhmaṇasvācca bhārata || 20 ||
[Analyze grammar]

yathā vai brāhmaṇaḥ sīdannayājyamapi yājayet |
abhojyānnāni cāśnīyāttathedaṃ nātra saṃśayaḥ || 21 ||
[Analyze grammar]

pīḍitasya kimadvāramutpatho nidhṛtasya vā |
advārataḥ pradravati yadā bhavati pīḍitaḥ || 22 ||
[Analyze grammar]

tasya kośabalajyānyā sarvalokaparābhavaḥ |
bhaikṣacaryā na vihitā na ca viṭśūdrajīvikā || 23 ||
[Analyze grammar]

svadharmānantarā vṛttiryānyānanupajīvataḥ |
vahataḥ prathamaṃ kalpamanukalpena jīvanam || 24 ||
[Analyze grammar]

āpadgatena dharmāṇāmanyāyenopajīvanam |
api hyetadbrāhmaṇeṣu dṛṣṭaṃ vṛttiparikṣaye || 25 ||
[Analyze grammar]

kṣatriye saṃśayaḥ kaḥ syādityetanniścitaṃ sadā |
ādadīta viśiṣṭebhyo nāvasīdetkathaṃcana || 26 ||
[Analyze grammar]

hantāraṃ rakṣitāraṃ ca prajānāṃ kṣatriyaṃ viduḥ |
tasmātsaṃrakṣatā kāryamādānaṃ kṣatrabandhunā || 27 ||
[Analyze grammar]

anyatra rājanhiṃsāyā vṛttirnehāsti kasyacit |
apyaraṇyasamutthasya ekasya carato muneḥ || 28 ||
[Analyze grammar]

na śaṅkhalikhitāṃ vṛttiṃ śakyamāsthāya jīvitum |
viśeṣataḥ kuruśreṣṭha prajāpālanamīpsatā || 29 ||
[Analyze grammar]

parasparābhisaṃrakṣā rājñā rāṣṭreṇa cāpadi |
nityameveha kartavyā eṣa dharmaḥ sanātanaḥ || 30 ||
[Analyze grammar]

rājā rāṣṭraṃ yathāpatsu dravyaughaiḥ parirakṣati |
rāṣṭreṇa rājā vyasane parirakṣyastathā bhavet || 31 ||
[Analyze grammar]

kośaṃ daṇḍaṃ balaṃ mitraṃ yadanyadapi saṃcitam |
na kurvītāntaraṃ rāṣṭre rājā parigate kṣudhā || 32 ||
[Analyze grammar]

bījaṃ bhaktena saṃpādyamiti dharmavido viduḥ |
atraitacchambarasyāhurmahāmāyasya darśanam || 33 ||
[Analyze grammar]

dhiktasya jīvitaṃ rājño rāṣṭre yasyāvasīdati |
avṛttyāntyamanuṣyo'pi yo vai veda śibervacaḥ || 34 ||
[Analyze grammar]

rājñaḥ kośabalaṃ mūlaṃ kośamūlaṃ punarbalam |
tanmūlaṃ sarvadharmāṇāṃ dharmamūlāḥ punaḥ prajāḥ || 35 ||
[Analyze grammar]

nānyānapīḍayitveha kośaḥ śakyaḥ kuto balam |
tadarthaṃ pīḍayitvā ca doṣaṃ na prāptumarhati || 36 ||
[Analyze grammar]

akāryamapi yajñārthaṃ kriyate yajñakarmasu |
etasmātkāraṇādrājā na doṣaṃ prāptumarhati || 37 ||
[Analyze grammar]

arthārthamanyadbhavati viparītamathāparam |
anarthārthamathāpyanyattatsarvaṃ hyarthalakṣaṇam |
evaṃ buddhyā saṃprapaśyenmedhāvī kāryaniścayam || 38 ||
[Analyze grammar]

yajñārthamanyadbhavati yajñe nārthastathāparaḥ |
yajñasyārthārthamevānyattatsarvaṃ yajñasādhanam || 39 ||
[Analyze grammar]

upamāmatra vakṣyāmi dharmatattvaprakāśinīm |
yūpaṃ chindanti yajñārthaṃ tatra ye paripanthinaḥ || 40 ||
[Analyze grammar]

drumāḥ kecana sāmantā dhruvaṃ chindanti tānapi |
te cāpi nipatanto'nyānnighnanti ca vanaspatīn || 41 ||
[Analyze grammar]

evaṃ kośasya mahato ye narāḥ paripanthinaḥ |
tānahatvā na paśyāmi siddhimatra paraṃtapa || 42 ||
[Analyze grammar]

dhanena jayate lokāvubhau paramimaṃ tathā |
satyaṃ ca dharmavacanaṃ yathā nāstyadhanastathā || 43 ||
[Analyze grammar]

sarvopāyairādadīta dhanaṃ yajñaprayojanam |
na tulyadoṣaḥ syādevaṃ kāryākāryeṣu bhārata || 44 ||
[Analyze grammar]

naitau saṃbhavato rājankathaṃcidapi bhārata |
na hyaraṇyeṣu paśyāmi dhanavṛddhānahaṃ kvacit || 45 ||
[Analyze grammar]

yadidaṃ dṛśyate vittaṃ pṛthivyāmiha kiṃcana |
mamedaṃ syānmamedaṃ syādityayaṃ kāṅkṣate janaḥ || 46 ||
[Analyze grammar]

na ca rājyasamo dharmaḥ kaścidasti paraṃtapa |
dharmaṃ śaṃsanti te rājñāmāpadarthamito'nyathā || 47 ||
[Analyze grammar]

dānena karmaṇā cānye tapasānye tapasvinaḥ |
buddhyā dākṣyeṇa cāpyanye cinvanti dhanasaṃcayān || 48 ||
[Analyze grammar]

adhanaṃ durbalaṃ prāhurdhanena balavānbhavet |
sarvaṃ dhanavataḥ prāpyaṃ sarvaṃ tarati kośavān |
kośāddharmaśca kāmaśca paro lokastathāpyayam || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 128

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: