Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
āśramāṇāṃ mahābāho śṛṇu satyaparākrama |
caturṇāmiha varṇānāṃ karmāṇi ca yudhiṣṭhira || 1 ||
[Analyze grammar]

vānaprasthaṃ bhaikṣacaryāṃ gārhasthyaṃ ca mahāśramam |
brahmacaryāśramaṃ prāhuścaturthaṃ brāhmaṇairvṛtam || 2 ||
[Analyze grammar]

jaṭākaraṇasaṃskāraṃ dvijātitvamavāpya ca |
ādhānādīni karmāṇi prāpya vedamadhītya ca || 3 ||
[Analyze grammar]

sadāro vāpyadāro vā ātmavānsaṃyatendriyaḥ |
vānaprasthāśramaṃ gacchetkṛtakṛtyo gṛhāśramāt || 4 ||
[Analyze grammar]

tatrāraṇyakaśāstrāṇi samadhītya sa dharmavit |
ūrdhvaretāḥ prajāyitvā gacchatyakṣarasātmatām || 5 ||
[Analyze grammar]

etānyeva nimittāni munīnāmūrdhvaretasām |
kartavyānīha vipreṇa rājannādau vipaścitā || 6 ||
[Analyze grammar]

caritabrahmacaryasya brāhmaṇasya viśāṃ pate |
bhaikṣacaryāsvadhīkāraḥ praśasta iha mokṣiṇaḥ || 7 ||
[Analyze grammar]

yatrāstamitaśāyī syānniragniraniketanaḥ |
yathopalabdhajīvī syānmunirdānto jitendriyaḥ || 8 ||
[Analyze grammar]

nirāśīḥ syātsarvasamo nirbhogo nirvikāravān |
vipraḥ kṣemāśramaṃ prāpto gacchatyakṣarasātmatām || 9 ||
[Analyze grammar]

adhītya vedānkṛtasarvakṛtyaḥ saṃtānamutpādya sukhāni bhuktvā |
samāhitaḥ pracaredduścaraṃ taṃ gārhasthyadharmaṃ munidharmadṛṣṭam || 10 ||
[Analyze grammar]

svadāratuṣṭa ṛtukālagāmī niyogasevī naśaṭho najihmaḥ |
mitāśano devaparaḥ kṛtajñaḥ satyo mṛduścānṛśaṃsaḥ kṣamāvān || 11 ||
[Analyze grammar]

dānto vidheyo havyakavye'pramatto annasya dātā satataṃ dvijebhyaḥ |
amatsarī sarvaliṅgipradātā vaitānanityaśca gṛhāśramī syāt || 12 ||
[Analyze grammar]

athātra nārāyaṇagītamāhurmaharṣayastāta mahānubhāvāḥ |
mahārthamatyarthatapaḥprayuktaṃ taducyamānaṃ hi mayā nibodha || 13 ||
[Analyze grammar]

satyārjavaṃ cātithipūjanaṃ ca dharmastathārthaśca ratiśca dāre |
niṣevitavyāni sukhāni loke hyasminpare caiva mataṃ mamaitat || 14 ||
[Analyze grammar]

bharaṇaṃ putradārāṇāṃ vedānāṃ pāraṇaṃ tathā |
satāṃ tamāśramaṃ śreṣṭhaṃ vadanti paramarṣayaḥ || 15 ||
[Analyze grammar]

evaṃ hi yo brāhmaṇo yajñaśīlo gārhasthyamadhyāvasate yathāvat |
gṛhasthavṛttiṃ praviśodhya samyaksvarge viśuddhaṃ phalamāpnute saḥ || 16 ||
[Analyze grammar]

tasya dehaparityāgādiṣṭāḥ kāmākṣayā matāḥ |
ānantyāyopatiṣṭhanti sarvatokṣiśiromukhāḥ || 17 ||
[Analyze grammar]

khādanneko japannekaḥ sarpanneko yudhiṣṭhira |
ekasminneva ācārye śuśrūṣurmalapaṅkavān || 18 ||
[Analyze grammar]

brahmacārī vratī nityaṃ nityaṃ dīkṣāparo vaśī |
avicārya tathā vedaṃ kṛtyaṃ kurvanvasetsadā || 19 ||
[Analyze grammar]

śuśrūṣāṃ satataṃ kurvanguroḥ saṃpraṇameta ca |
ṣaṭkarmasvanivṛttaśca napravṛttaśca sarvaśaḥ || 20 ||
[Analyze grammar]

na caratyadhikāreṇa sevitaṃ dviṣato na ca |
eṣo''śramapadastāta brahmacāriṇa iṣyate || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 61

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: