Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
evamuktastu kaunteyo guḍākeśena bhārata |
novāca kiṃcitkauravyastato dvaipāyano'bravīt || 1 ||
[Analyze grammar]

bībhatsorvacanaṃ samyaksatyametadyudhiṣṭhira |
śāstradṛṣṭaḥ paro dharmaḥ smṛto gārhasthya āśramaḥ || 2 ||
[Analyze grammar]

svadharmaṃ cara dharmajña yathāśāstraṃ yathāvidhi |
na hi gārhasthyamutsṛjya tavāraṇyaṃ vidhīyate || 3 ||
[Analyze grammar]

gṛhasthaṃ hi sadā devāḥ pitara ṛṣayastathā |
bhṛtyāścaivopajīvanti tānbhajasva mahīpate || 4 ||
[Analyze grammar]

vayāṃsi paśavaścaiva bhūtāni ca mahīpate |
gṛhasthaireva dhāryante tasmājjyeṣṭhāśramo gṛhī || 5 ||
[Analyze grammar]

so'yaṃ caturṇāmeteṣāmāśramāṇāṃ durācaraḥ |
taṃ carāvimanāḥ pārtha duścaraṃ durbalendriyaiḥ || 6 ||
[Analyze grammar]

vedajñānaṃ ca te kṛtsnaṃ tapaśca caritaṃ mahat |
pitṛpaitāmahe rājye dhuramudvoḍhumarhasi || 7 ||
[Analyze grammar]

tapo yajñastathā vidyā bhaikṣamindriyanigrahaḥ |
dhyānamekāntaśīlatvaṃ tuṣṭirdānaṃ ca śaktitaḥ || 8 ||
[Analyze grammar]

brāhmaṇānāṃ mahārāja ceṣṭāḥ saṃsiddhikārikāḥ |
kṣatriyāṇāṃ ca vakṣyāmi tavāpi viditaṃ punaḥ || 9 ||
[Analyze grammar]

yajño vidyā samutthānamasaṃtoṣaḥ śriyaṃ prati |
daṇḍadhāraṇamatyugraṃ prajānāṃ paripālanam || 10 ||
[Analyze grammar]

vedajñānaṃ tathā kṛtsnaṃ tapaḥ sucaritaṃ tathā |
draviṇopārjanaṃ bhūri pātreṣu pratipādanam || 11 ||
[Analyze grammar]

etāni rājñāṃ karmāṇi sukṛtāni viśāṃ pate |
imaṃ lokamamuṃ lokaṃ sādhayantīti naḥ śrutam || 12 ||
[Analyze grammar]

teṣāṃ jyāyastu kaunteya daṇḍadhāraṇamucyate |
balaṃ hi kṣatriye nityaṃ bale daṇḍaḥ samāhitaḥ || 13 ||
[Analyze grammar]

etāśceṣṭāḥ kṣatriyāṇāṃ rājansaṃsiddhikārikāḥ |
api gāthāmimāṃ cāpi bṛhaspatirabhāṣata || 14 ||
[Analyze grammar]

bhūmiretau nigirati sarpo bilaśayāniva |
rājānaṃ cāviroddhāraṃ brāhmaṇaṃ cāpravāsinam || 15 ||
[Analyze grammar]

sudyumnaścāpi rājarṣiḥ śrūyate daṇḍadhāraṇāt |
prāptavānparamāṃ siddhiṃ dakṣaḥ prācetaso yathā || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 23

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: