Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
etāvaduktvā devarṣirvirarāma sa nāradaḥ |
yudhiṣṭhirastu rājarṣirdadhyau śokapariplutaḥ || 1 ||
[Analyze grammar]

taṃ dīnamanasaṃ vīramadhovadanamāturam |
niḥśvasantaṃ yathā nāgaṃ paryaśrunayanaṃ tathā || 2 ||
[Analyze grammar]

kuntī śokaparītāṅgī duḥkhopahatacetanā |
abravīnmadhurābhāṣā kāle vacanamarthavat || 3 ||
[Analyze grammar]

yudhiṣṭhira mahābāho nainaṃ śocitumarhasi |
jahi śokaṃ mahāprājña śṛṇu cedaṃ vaco mama || 4 ||
[Analyze grammar]

yatitaḥ sa mayā pūrvaṃ bhrātryaṃ jñāpayituṃ tava |
bhāskareṇa ca devena pitrā dharmabhṛtāṃ vara || 5 ||
[Analyze grammar]

yadvācyaṃ hitakāmena suhṛdā bhūtimicchatā |
tathā divākareṇoktaḥ svapnānte mama cāgrataḥ || 6 ||
[Analyze grammar]

na cainamaśakadbhānurahaṃ vā snehakāraṇaiḥ |
purā pratyanunetuṃ vā netuṃ vāpyekatāṃ tvayā || 7 ||
[Analyze grammar]

tataḥ kālaparītaḥ sa vairasyoddhukṣaṇe rataḥ |
pratīpakārī yuṣmākamiti copekṣito mayā || 8 ||
[Analyze grammar]

ityukto dharmarājastu mātrā bāṣpākulekṣaṇaḥ |
uvāca vākyaṃ dharmātmā śokavyākulacetanaḥ || 9 ||
[Analyze grammar]

bhavatyā gūḍhamantratvātpīḍito'smītyuvāca tām |
śaśāpa ca mahātejāḥ sarvalokeṣu ca striyaḥ |
na guhyaṃ dhārayiṣyantītyatiduḥkhasamanvitaḥ || 10 ||
[Analyze grammar]

sa rājā putrapautrāṇāṃ saṃbandhisuhṛdāṃ tathā |
smarannudvignahṛdayo babhūvāsvasthacetanaḥ || 11 ||
[Analyze grammar]

tataḥ śokaparītātmā sadhūma iva pāvakaḥ |
nirvedamakaroddhīmānrājā saṃtāpapīḍitaḥ || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 6

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: