Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
yudhiṣṭhirastu dharmātmā śokavyākulacetanaḥ |
śuśoca duḥkhasaṃtaptaḥ smṛtvā karṇaṃ mahāratham || 1 ||
[Analyze grammar]

āviṣṭo duḥkhaśokābhyāṃ niḥśvasaṃśca punaḥ punaḥ |
dṛṣṭvārjunamuvācedaṃ vacanaṃ śokakarśitaḥ || 2 ||
[Analyze grammar]

yadbhaikṣamācariṣyāma vṛṣṇyandhakapure vayam |
jñātīnniṣpuruṣānkṛtvā nemāṃ prāpsyāma durgatim || 3 ||
[Analyze grammar]

amitrā naḥ samṛddhārthā vṛttārthāḥ kuravaḥ kila |
ātmānamātmanā hatvā kiṃ dharmaphalamāpnumaḥ || 4 ||
[Analyze grammar]

dhigastu kṣātramācāraṃ dhigastu balamaurasam |
dhigastvamarṣaṃ yenemāmāpadaṃ gamitā vayam || 5 ||
[Analyze grammar]

sādhu kṣamā damaḥ śaucamavairodhyamamatsaraḥ |
ahiṃsā satyavacanaṃ nityāni vanacāriṇām || 6 ||
[Analyze grammar]

vayaṃ tu lobhānmohācca stambhaṃ mānaṃ ca saṃśritāḥ |
imāmavasthāmāpannā rājyaleśabubhukṣayā || 7 ||
[Analyze grammar]

trailokyasyāpi rājyena nāsmānkaścitpraharṣayet |
bāndhavānnihatāndṛṣṭvā pṛthivyāmāmiṣaiṣiṇaḥ || 8 ||
[Analyze grammar]

te vayaṃ pṛthivīhetoravadhyānpṛthivīsamān |
saṃparityajya jīvāmo hīnārthā hatabāndhavāḥ || 9 ||
[Analyze grammar]

āmiṣe gṛdhyamānānāmaśunāṃ naḥ śunāmiva |
āmiṣaṃ caiva no naṣṭamāmiṣasya ca bhojinaḥ || 10 ||
[Analyze grammar]

na pṛthivyā sakalayā na suvarṇasya rāśibhiḥ |
na gavāśvena sarveṇa te tyājyā ya ime hatāḥ || 11 ||
[Analyze grammar]

saṃyuktāḥ kāmamanyubhyāṃ krodhāmarṣasamanvitāḥ |
mṛtyuyānaṃ samāruhya gatā vaivasvatakṣayam || 12 ||
[Analyze grammar]

bahu kalyāṇamicchanta īhante pitaraḥ sutān |
tapasā brahmacaryeṇa vandanena titikṣayā || 13 ||
[Analyze grammar]

upavāsaistathejyābhirvratakautukamaṅgalaiḥ |
labhante mātaro garbhāṃstānmāsāndaśa bibhrati || 14 ||
[Analyze grammar]

yadi svasti prajāyante jātā jīvanti vā yadi |
saṃbhāvitā jātabalāste dadyuryadi naḥ sukham |
iha cāmutra caiveti kṛpaṇāḥ phalahetukāḥ || 15 ||
[Analyze grammar]

tāsāmayaṃ samārambho nivṛttaḥ kevalo'phalaḥ |
yadāsāṃ nihatāḥ putrā yuvāno mṛṣṭakuṇḍalāḥ || 16 ||
[Analyze grammar]

abhuktvā pārthivānbhogānṛṇānyanavadāya ca |
pitṛbhyo devatābhyaśca gatā vaivasvatakṣayam || 17 ||
[Analyze grammar]

yadaiṣāmaṅga pitarau jātau kāmamayāviva |
saṃjātabalarūpeṣu tadaiva nihatā nṛpāḥ || 18 ||
[Analyze grammar]

saṃyuktāḥ kāmamanyubhyāṃ krodhaharṣāsamañjasāḥ |
na te janmaphalaṃ kiṃcidbhoktāro jātu karhicit || 19 ||
[Analyze grammar]

pāñcālānāṃ kurūṇāṃ ca hatā eva hi ye'hatāḥ |
te vayaṃ tvadhamāṃllokānprapadyema svakarmabhiḥ || 20 ||
[Analyze grammar]

vayamevāsya lokasya vināśe kāraṇaṃ smṛtāḥ |
dhṛtarāṣṭrasya putreṇa nikṛtyā pratyapatsmahi || 21 ||
[Analyze grammar]

sadaiva nikṛtiprajño dveṣṭā māyopajīvanaḥ |
mithyāvṛttaḥ sa satatamasmāsvanapakāriṣu || 22 ||
[Analyze grammar]

aṃśakāmā vayaṃ te ca na cāsmābhirna tairjitam |
na tairbhukteyamavanirna nāryo gītavāditam || 23 ||
[Analyze grammar]

nāmātyasamitau kathyaṃ na ca śrutavatāṃ śrutam |
na ratnāni parārdhyāni na bhūrna draviṇāgamaḥ || 24 ||
[Analyze grammar]

ṛddhimasmāsu tāṃ dṛṣṭvā vivarṇo hariṇaḥ kṛśaḥ |
dhṛtarāṣṭrasya nṛpateḥ saubalena niveditaḥ || 25 ||
[Analyze grammar]

taṃ pitā putragṛddhitvādanumene'naye sthitam |
anavekṣyaiva pitaraṃ gāṅgeyaṃ viduraṃ tathā |
asaṃśayaṃ dhṛtarāṣṭro yathaivāhaṃ tathā gataḥ || 26 ||
[Analyze grammar]

aniyamyāśuciṃ lubdhaṃ putraṃ kāmavaśānugam |
patito yaśaso dīptādghātayitvā sahodarān || 27 ||
[Analyze grammar]

imau vṛddhau ca śokāgnau prakṣipya sa suyodhanaḥ |
asmatpradveṣasaṃyuktaḥ pāpabuddhiḥ sadaiva hi || 28 ||
[Analyze grammar]

ko hi bandhuḥ kulīnaḥ saṃstathā brūyātsuhṛjjane |
yathāsāvuktavānkṣudro yuyutsurvṛṣṇisaṃnidhau || 29 ||
[Analyze grammar]

ātmano hi vayaṃ doṣādvinaṣṭāḥ śāśvatīḥ samāḥ |
pradahanto diśaḥ sarvāstejasā bhāskarā iva || 30 ||
[Analyze grammar]

so'smākaṃ vairapuruṣo durmantripragrahaṃ gataḥ |
duryodhanakṛte hyetatkulaṃ no vinipātitam |
avadhyānāṃ vadhaṃ kṛtvā loke prāptāḥ sma vācyatām || 31 ||
[Analyze grammar]

kulasyāsyāntakaraṇaṃ durmatiṃ pāpakāriṇam |
rājā rāṣṭreśvaraṃ kṛtvā dhṛtarāṣṭro'dya śocati || 32 ||
[Analyze grammar]

hatāḥ śūrāḥ kṛtaṃ pāpaṃ viṣayaḥ svo vināśitaḥ |
hatvā no vigato manyuḥ śoko māṃ rundhayatyayam || 33 ||
[Analyze grammar]

dhanaṃjaya kṛtaṃ pāpaṃ kalyāṇenopahanyate |
tyāgavāṃśca punaḥ pāpaṃ nālaṃ kartumiti śrutiḥ || 34 ||
[Analyze grammar]

tyāgavāñjanmamaraṇe nāpnotīti śrutiryadā |
prāptavartmā kṛtamatirbrahma saṃpadyate tadā || 35 ||
[Analyze grammar]

sa dhanaṃjaya nirdvaṃdvo munirjñānasamanvitaḥ |
vanamāmantrya vaḥ sarvāngamiṣyāmi paraṃtapa || 36 ||
[Analyze grammar]

na hi kṛtsnatamo dharmaḥ śakyaḥ prāptumiti śrutiḥ |
parigrahavatā tanme pratyakṣamarisūdana || 37 ||
[Analyze grammar]

mayā nisṛṣṭaṃ pāpaṃ hi parigrahamabhīpsatā |
janmakṣayanimittaṃ ca śakyaṃ prāptumiti śrutiḥ || 38 ||
[Analyze grammar]

sa parigrahamutsṛjya kṛtsnaṃ rājyaṃ tathaiva ca |
gamiṣyāmi vinirmukto viśoko vijvarastathā || 39 ||
[Analyze grammar]

praśādhi tvamimāmurvīṃ kṣemāṃ nihatakaṇṭakām |
na mamārtho'sti rājyena na bhogairvā kurūttama || 40 ||
[Analyze grammar]

etāvaduktvā vacanaṃ dharmarājo yudhiṣṭhiraḥ |
vyupāramattataḥ pārthaḥ kanīyānpratyabhāṣata || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 7

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: