Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
asyatāṃ yatamānānāṃ śūrāṇāmanivartinām |
saṃkalpamakaronmoghaṃ gāṇḍīvena dhanaṃjayaḥ || 1 ||
[Analyze grammar]

indrāśanisamasparśānaviṣahyānmahaujasaḥ |
visṛjandṛśyate bāṇāndhārā muñcannivāmbudaḥ || 2 ||
[Analyze grammar]

tatsainyaṃ bharataśreṣṭha vadhyamānaṃ kirīṭinā |
saṃpradudrāva saṃgrāmāttava putrasya paśyataḥ || 3 ||
[Analyze grammar]

hatadhuryā rathāḥ keciddhatasūtāstathāpare |
bhagnākṣayugacakreṣāḥ kecidāsanviśāṃ pate || 4 ||
[Analyze grammar]

anyeṣāṃ sāyakāḥ kṣīṇāstathānye śarapīḍitāḥ |
akṣatā yugapatkecitprādravanbhayapīḍitāḥ || 5 ||
[Analyze grammar]

kecitputrānupādāya hatabhūyiṣṭhavāhanāḥ |
vicukruśuḥ pitṝnanye sahāyānapare punaḥ || 6 ||
[Analyze grammar]

bāndhavāṃśca naravyāghra bhrātṝnsaṃbandhinastathā |
dudruvuḥ kecidutsṛjya tatra tatra viśāṃ pate || 7 ||
[Analyze grammar]

bahavo'tra bhṛśaṃ viddhā muhyamānā mahārathāḥ |
niṣṭanantaḥ sma dṛśyante pārthabāṇahatā narāḥ || 8 ||
[Analyze grammar]

tānanye rathamāropya samāśvāsya muhūrtakam |
viśrāntāśca vitṛṣṇāśca punaryuddhāya jagmire || 9 ||
[Analyze grammar]

tānapāsya gatāḥ kecitpunareva yuyutsavaḥ |
kurvantastava putrasya śāsanaṃ yuddhadurmadāḥ || 10 ||
[Analyze grammar]

pānīyamapare pītvā paryāśvāsya ca vāhanam |
varmāṇi ca samāropya kecidbharatasattama || 11 ||
[Analyze grammar]

samāśvāsyāpare bhrātṝnnikṣipya śibire'pi ca |
putrānanye pitṝnanye punaryuddhamarocayan || 12 ||
[Analyze grammar]

sajjayitvā rathānkecidyathāmukhyaṃ viśāṃ pate |
āplutya pāṇḍavānīkaṃ punaryuddhamarocayan || 13 ||
[Analyze grammar]

te śūrāḥ kiṅkiṇījālaiḥ samācchannā babhāsire |
trailokyavijaye yuktā yathā daiteyadānavāḥ || 14 ||
[Analyze grammar]

āgamya sahasā kecidrathaiḥ svarṇavibhūṣitaiḥ |
pāṇḍavānāmanīkeṣu dhṛṣṭadyumnamayodhayan || 15 ||
[Analyze grammar]

dhṛṣṭadyumno'pi pāñcālyaḥ śikhaṇḍī ca mahārathaḥ |
nākuliśca śatānīko rathānīkamayodhayan || 16 ||
[Analyze grammar]

pāñcālyastu tataḥ kruddhaḥ sainyena mahatā vṛtaḥ |
abhyadravatsusaṃrabdhastāvakānhantumudyataḥ || 17 ||
[Analyze grammar]

tatastvāpatatastasya tava putro janādhipa |
bāṇasaṃghānanekānvai preṣayāmāsa bhārata || 18 ||
[Analyze grammar]

dhṛṣṭadyumnastato rājaṃstava putreṇa dhanvinā |
nārācairbahubhiḥ kṣipraṃ bāhvorurasi cārpitaḥ || 19 ||
[Analyze grammar]

so'tividdho maheṣvāsastottrārdita iva dvipaḥ |
tasyāśvāṃścaturo bāṇaiḥ preṣayāmāsa mṛtyave |
sāratheścāsya bhallena śiraḥ kāyādapāharat || 20 ||
[Analyze grammar]

tato duryodhano rājā pṛṣṭhamāruhya vājinaḥ |
apākrāmaddhataratho nātidūramariṃdamaḥ || 21 ||
[Analyze grammar]

dṛṣṭvā tu hatavikrāntaṃ svamanīkaṃ mahābalaḥ |
tava putro mahārāja prayayau yatra saubalaḥ || 22 ||
[Analyze grammar]

tato ratheṣu bhagneṣu trisāhasrā mahādvipāḥ |
pāṇḍavānrathinaḥ pañca samantātparyavārayan || 23 ||
[Analyze grammar]

te vṛtāḥ samare pañca gajānīkena bhārata |
aśobhanta naravyāghrā grahā vyāptā ghanairiva || 24 ||
[Analyze grammar]

tato'rjuno mahārāja labdhalakṣo mahābhujaḥ |
viniryayau rathenaiva śvetāśvaḥ kṛṣṇasārathiḥ || 25 ||
[Analyze grammar]

taiḥ samantātparivṛtaḥ kuñjaraiḥ parvatopamaiḥ |
nārācairvimalaistīkṣṇairgajānīkamapothayat || 26 ||
[Analyze grammar]

tatraikabāṇanihatānapaśyāma mahāgajān |
patitānpātyamānāṃśca vibhinnānsavyasācinā || 27 ||
[Analyze grammar]

bhīmasenastu tāndṛṣṭvā nāgānmattagajopamaḥ |
kareṇa gṛhya mahatīṃ gadāmabhyapatadbalī |
avaplutya rathāttūrṇaṃ daṇḍapāṇirivāntakaḥ || 28 ||
[Analyze grammar]

tamudyatagadaṃ dṛṣṭvā pāṇḍavānāṃ mahāratham |
vitresustāvakāḥ sainyāḥ śakṛnmūtraṃ prasusruvuḥ |
āvignaṃ ca balaṃ sarvaṃ gadāhaste vṛkodare || 29 ||
[Analyze grammar]

gadayā bhīmasenena bhinnakumbhānrajasvalān |
dhāvamānānapaśyāma kuñjarānparvatopamān || 30 ||
[Analyze grammar]

pradhāvya kuñjarāste tu bhīmasenagadāhatāḥ |
peturārtasvaraṃ kṛtvā chinnapakṣā ivādrayaḥ || 31 ||
[Analyze grammar]

tānbhinnakumbhānsubahūndravamāṇānitastataḥ |
patamānāṃśca saṃprekṣya vitresustava sainikāḥ || 32 ||
[Analyze grammar]

yudhiṣṭhiro'pi saṃkruddho mādrīputrau ca pāṇḍavau |
gṛdhrapakṣaiḥ śitairbāṇairjaghnurvai gajayodhinaḥ || 33 ||
[Analyze grammar]

dhṛṣṭadyumnastu samare parājitya narādhipam |
apakrānte tava sute hayapṛṣṭhaṃ samāśrite || 34 ||
[Analyze grammar]

dṛṣṭvā ca pāṇḍavānsarvānkuñjaraiḥ parivāritān |
dhṛṣṭadyumno mahārāja saha sarvaiḥ prabhadrakaiḥ |
putraḥ pāñcālarājasya jighāṃsuḥ kuñjarānyayau || 35 ||
[Analyze grammar]

adṛṣṭvā tu rathānīke duryodhanamariṃdamam |
aśvatthāmā kṛpaścaiva kṛtavarmā ca sātvataḥ |
apṛcchankṣatriyāṃstatra kva nu duryodhano gataḥ || 36 ||
[Analyze grammar]

apaśyamānā rājānaṃ vartamāne janakṣaye |
manvānā nihataṃ tatra tava putraṃ mahārathāḥ |
viṣaṇṇavadanā bhūtvā paryapṛcchanta te sutam || 37 ||
[Analyze grammar]

āhuḥ keciddhate sūte prayāto yatra saubalaḥ |
apare tvabruvaṃstatra kṣatriyā bhṛśavikṣatāḥ || 38 ||
[Analyze grammar]

duryodhanena kiṃ kāryaṃ drakṣyadhvaṃ yadi jīvati |
yudhyadhvaṃ sahitāḥ sarve kiṃ vo rājā kariṣyati || 39 ||
[Analyze grammar]

te kṣatriyāḥ kṣatairgātrairhatabhūyiṣṭhavāhanāḥ |
śaraiḥ saṃpīḍyamānāśca nātivyaktamivābruvan || 40 ||
[Analyze grammar]

idaṃ sarvaṃ balaṃ hanmo yena sma parivāritāḥ |
ete sarve gajānhatvā upayānti sma pāṇḍavāḥ || 41 ||
[Analyze grammar]

śrutvā tu vacanaṃ teṣāmaśvatthāmā mahābalaḥ |
hitvā pāñcālarājasya tadanīkaṃ durutsaham || 42 ||
[Analyze grammar]

kṛpaśca kṛtavarmā ca prayayuryatra saubalaḥ |
rathānīkaṃ parityajya śūrāḥ sudṛḍhadhanvinaḥ || 43 ||
[Analyze grammar]

tatasteṣu prayāteṣu dhṛṣṭadyumnapurogamāḥ |
āyayuḥ pāṇḍavā rājanvinighnantaḥ sma tāvakān || 44 ||
[Analyze grammar]

dṛṣṭvā tu tānāpatataḥ saṃprahṛṣṭānmahārathān |
parākrāntāṃstato vīrānnirāśāñjīvite tadā |
vivarṇamukhabhūyiṣṭhamabhavattāvakaṃ balam || 45 ||
[Analyze grammar]

parikṣīṇāyudhāndṛṣṭvā tānahaṃ parivāritān |
rājanbalena dvyaṅgena tyaktvā jīvitamātmanaḥ || 46 ||
[Analyze grammar]

ātmanāpañcamo'yudhyaṃ pāñcālasya balena ha |
tasmindeśe vyavasthāpya yatra śāradvataḥ sthitaḥ || 47 ||
[Analyze grammar]

saṃprayuddhā vayaṃ pañca kirīṭiśarapīḍitāḥ |
dhṛṣṭadyumnaṃ mahānīkaṃ tatra no'bhūdraṇo mahān |
jitāstena vayaṃ sarve vyapayāma raṇāttataḥ || 48 ||
[Analyze grammar]

athāpaśyaṃ sātyakiṃ tamupāyāntaṃ mahāratham |
rathaiścatuḥśatairvīro māṃ cābhyadravadāhave || 49 ||
[Analyze grammar]

dhṛṣṭadyumnādahaṃ muktaḥ kathaṃcicchrāntavāhanaḥ |
patito mādhavānīkaṃ duṣkṛtī narakaṃ yathā |
tatra yuddhamabhūdghoraṃ muhūrtamatidāruṇam || 50 ||
[Analyze grammar]

sātyakistu mahābāhurmama hatvā paricchadam |
jīvagrāhamagṛhṇānmāṃ mūrchitaṃ patitaṃ bhuvi || 51 ||
[Analyze grammar]

tato muhūrtādiva tadgajānīkamavadhyata |
gadayā bhīmasenena nārācairarjunena ca || 52 ||
[Analyze grammar]

pratipiṣṭairmahānāgaiḥ samantātparvatopamaiḥ |
nātiprasiddheva gatiḥ pāṇḍavānāmajāyata || 53 ||
[Analyze grammar]

rathamārgāṃstataścakre bhīmaseno mahābalaḥ |
pāṇḍavānāṃ mahārāja vyapakarṣanmahāgajān || 54 ||
[Analyze grammar]

aśvatthāmā kṛpaścaiva kṛtavarmā ca sātvataḥ |
apaśyanto rathānīke duryodhanamariṃdamam |
rājānaṃ mṛgayāmāsustava putraṃ mahāratham || 55 ||
[Analyze grammar]

parityajya ca pāñcālaṃ prayātā yatra saubalaḥ |
rājño'darśanasaṃvignā vartamāne janakṣaye || 56 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 24

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: