Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
hate droṇe maheṣvāse tasminnahani bhārata |
kṛte ca moghasaṃkalpe droṇaputre mahārathe || 1 ||
[Analyze grammar]

dravamāṇe mahārāja kauravāṇāṃ bale tathā |
vyūhya pārthaḥ svakaṃ sainyamatiṣṭhadbhrātṛbhiḥ saha || 2 ||
[Analyze grammar]

tamavasthitamājñāya putraste bharatarṣabha |
dravacca svabalaṃ dṛṣṭvā pauruṣeṇa nyavārayat || 3 ||
[Analyze grammar]

svamanīkamavasthāpya bāhuvīrye vyavasthitaḥ |
yuddhvā ca suciraṃ kālaṃ pāṇḍavaiḥ saha bhārata || 4 ||
[Analyze grammar]

labdhalakṣaiḥ parairhṛṣṭairvyāyacchadbhiściraṃ tadā |
saṃdhyākālaṃ samāsādya pratyāhāramakārayat || 5 ||
[Analyze grammar]

kṛtvāvahāraṃ sainyānāṃ praviśya śibiraṃ svakam |
kuravo''tmahitaṃ mantraṃ mantrayāṃ cakrire tadā || 6 ||
[Analyze grammar]

paryaṅkeṣu parārdhyeṣu spardhyāstaraṇavatsu ca |
varāsaneṣūpaviṣṭāḥ sukhaśayyāsvivāmarāḥ || 7 ||
[Analyze grammar]

tato duryodhano rājā sāmnā paramavalgunā |
tānābhāṣya maheṣvāsānprāptakālamabhāṣata || 8 ||
[Analyze grammar]

matiṃ matimatāṃ śreṣṭhāḥ sarve prabrūta māciram |
evaṃ gate tu yatkāryaṃ bhavetkāryakaraṃ nṛpāḥ || 9 ||
[Analyze grammar]

evamukte narendreṇa narasiṃhā yuyutsavaḥ |
cakrurnānāvidhāśceṣṭāḥ siṃhāsanagatāstadā || 10 ||
[Analyze grammar]

teṣāṃ niśamyeṅgitāni yuddhe prāṇāñjuhūṣatām |
samudvīkṣya mukhaṃ rājño bālārkasamavarcasaḥ |
ācāryaputro medhāvī vākyajño vākyamādade || 11 ||
[Analyze grammar]

rāgo yogastathā dākṣyaṃ nayaścetyarthasādhakāḥ |
upāyāḥ paṇḍitaiḥ proktāḥ sarve daivasamāśritāḥ || 12 ||
[Analyze grammar]

lokapravīrā ye'smākaṃ devakalpā mahārathāḥ |
nītimantastathā yuktā dakṣā raktāśca te hatāḥ || 13 ||
[Analyze grammar]

na tveva kāryaṃ nairāśyamasmābhirvijayaṃ prati |
sunītairiha sarvārthairdaivamapyanulomyate || 14 ||
[Analyze grammar]

te vayaṃ pravaraṃ nṝṇāṃ sarvairguṇagaṇairyutam |
karṇaṃ senāpatiṃ kṛtvā pramathiṣyāmahe ripūn || 15 ||
[Analyze grammar]

tato duryodhanaḥ prītaḥ priyaṃ śrutvā vacastadā |
prītisaṃskārasaṃyuktaṃ tathyamātmahitaṃ śubham || 16 ||
[Analyze grammar]

svaṃ manaḥ samavasthāpya bāhuvīryamupāśritaḥ |
duryodhano mahārāja rādheyamidamabravīt || 17 ||
[Analyze grammar]

karṇa jānāmi te vīryaṃ sauhṛdaṃ ca paraṃ mayi |
tathāpi tvāṃ mahābāho pravakṣyāmi hitaṃ vacaḥ || 18 ||
[Analyze grammar]

śrutvā yatheṣṭaṃ ca kuru vīra yattava rocate |
bhavānprājñatamo nityaṃ mama caiva parā gatiḥ || 19 ||
[Analyze grammar]

bhīṣmadroṇāvatirathau hatau senāpatī mama |
senāpatirbhavānastu tābhyāṃ draviṇavattaraḥ || 20 ||
[Analyze grammar]

vṛddhau ca tau maheṣvāsau sāpekṣau ca dhanaṃjaye |
mānitau ca mayā vīrau rādheya vacanāttava || 21 ||
[Analyze grammar]

pitāmahatvaṃ saṃprekṣya pāṇḍuputrā mahāraṇe |
rakṣitāstāta bhīṣmeṇa divasāni daśaiva ha || 22 ||
[Analyze grammar]

nyastaśastre ca bhavati hato bhīṣmaḥ pitāmahaḥ |
śikhaṇḍinaṃ puraskṛtya phalgunena mahāhave || 23 ||
[Analyze grammar]

hate tasminmahābhāge śaratalpagate tadā |
tvayokte puruṣavyāghra droṇo hyāsītpuraḥsaraḥ || 24 ||
[Analyze grammar]

tenāpi rakṣitāḥ pārthāḥ śiṣyatvādiha saṃyuge |
sa cāpi nihato vṛddho dhṛṣṭadyumnena satvaram || 25 ||
[Analyze grammar]

nihatābhyāṃ pradhānābhyāṃ tābhyāmamitavikrama |
tvatsamaṃ samare yodhaṃ nānyaṃ paśyāmi cintayan || 26 ||
[Analyze grammar]

bhavāneva tu naḥ śakto vijayāya na saṃśayaḥ |
pūrvaṃ madhye ca paścācca tavaiva viditaṃ hi tat || 27 ||
[Analyze grammar]

sa bhavāndhuryavatsaṃkhye dhuramudvoḍhumarhasi |
abhiṣecaya senānye svayamātmānamātmanā || 28 ||
[Analyze grammar]

devatānāṃ yathā skandaḥ senānīḥ prabhuravyayaḥ |
tathā bhavānimāṃ senāṃ dhārtarāṣṭrīṃ bibhartu me |
jahi śatrugaṇānsarvānmahendra iva dānavān || 29 ||
[Analyze grammar]

avasthitaṃ raṇe jñātvā pāṇḍavāstvāṃ mahāratham |
draviṣyanti sapāñcālā viṣṇuṃ dṛṣṭveva dānavāḥ |
tasmāttvaṃ puruṣavyāghra prakarṣethā mahācamūm || 30 ||
[Analyze grammar]

bhavatyavasthite yatte pāṇḍavā gatacetasaḥ |
bhaviṣyanti sahāmātyāḥ pāñcālaiḥ sṛñjayaiḥ saha || 31 ||
[Analyze grammar]

yathā hyabhyuditaḥ sūryaḥ pratapansvena tejasā |
vyapohati tamastīvraṃ tathā śatrūnvyapoha naḥ || 32 ||
[Analyze grammar]

karṇa uvāca |
uktametanmayā pūrvaṃ gāndhāre tava saṃnidhau |
jeṣyāmi pāṇḍavānrājansaputrānsajanārdanān || 33 ||
[Analyze grammar]

senāpatirbhaviṣyāmi tavāhaṃ nātra saṃśayaḥ |
sthiro bhava mahārāja jitānviddhi ca pāṇḍavān || 34 ||
[Analyze grammar]

saṃjaya uvāca |
evamukto mahātejāstato duryodhano nṛpaḥ |
uttasthau rājabhiḥ sārdhaṃ devairiva śatakratuḥ |
senāpatyena satkartuṃ karṇaṃ skandamivāmarāḥ || 35 ||
[Analyze grammar]

tato'bhiṣiṣicustūrṇaṃ vidhidṛṣṭena karmaṇā |
duryodhanamukhā rājanrājāno vijayaiṣiṇaḥ |
śātakaumbhamayaiḥ kumbhairmāheyaiścābhimantritaiḥ || 36 ||
[Analyze grammar]

toyapūrṇairviṣāṇaiśca dvīpikhaḍgamaharṣabhaiḥ |
maṇimuktāmayaiścānyaiḥ puṇyagandhaistathauṣadhaiḥ || 37 ||
[Analyze grammar]

audumbare samāsīnamāsane kṣaumasaṃvṛtam |
śāstradṛṣṭena vidhinā saṃbhāraiśca susaṃbhṛtaiḥ || 38 ||
[Analyze grammar]

jaya pārthānsagovindānsānugāṃstvaṃ mahāhave |
iti taṃ bandinaḥ prāhurdvijāśca bharatarṣabha || 39 ||
[Analyze grammar]

jahi pārthānsapāñcālānrādheya vijayāya naḥ |
udyanniva sadā bhānustamāṃsyugrairgabhastibhiḥ || 40 ||
[Analyze grammar]

na hyalaṃ tvadvisṛṣṭānāṃ śarāṇāṃ te sakeśavāḥ |
kṛtaghnāḥ sūryaraśmīnāṃ jvalatāmiva darśane || 41 ||
[Analyze grammar]

na hi pārthāḥ sapāñcālāḥ sthātuṃ śaktāstavāgrataḥ |
āttaśastrasya samare mahendrasyeva dānavāḥ || 42 ||
[Analyze grammar]

abhiṣiktastu rādheyaḥ prabhayā so'mitaprabhaḥ |
vyatyaricyata rūpeṇa divākara ivāparaḥ || 43 ||
[Analyze grammar]

senāpatyena rādheyamabhiṣicya sutastava |
amanyata tadātmānaṃ kṛtārthaṃ kālacoditaḥ || 44 ||
[Analyze grammar]

karṇo'pi rājansaṃprāpya senāpatyamariṃdamaḥ |
yogamājñāpayāmāsa sūryasyodayanaṃ prati || 45 ||
[Analyze grammar]

tava putrairvṛtaḥ karṇaḥ śuśubhe tatra bhārata |
devairiva yathā skandaḥ saṃgrāme tārakāmaye || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 6

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: