Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
senāpatyaṃ tu saṃprāpya karṇo vaikartanastadā |
tathoktaśca svayaṃ rājñā snigdhaṃ bhrātṛsamaṃ vacaḥ || 1 ||
[Analyze grammar]

yogamājñāpya senāyā āditye'bhyudite tadā |
akarotkiṃ mahāprājñastanmamācakṣva saṃjaya || 2 ||
[Analyze grammar]

saṃjaya uvāca |
karṇasya matamājñāya putraste bharatarṣabha |
yogamājñāpayāmāsa nāndītūryapuraḥsaram || 3 ||
[Analyze grammar]

mahatyapararātre tu tava putrasya māriṣa |
yogo yogeti sahasā prādurāsīnmahāsvanaḥ || 4 ||
[Analyze grammar]

nāgānāṃ kalpamānānāṃ rathānāṃ ca varūthinām |
saṃnahyatāṃ padātīnāṃ vājināṃ ca viśāṃ pate || 5 ||
[Analyze grammar]

krośatāṃ cāpi yodhānāṃ tvaritānāṃ parasparam |
babhūva tumulaḥ śabdo divaspṛksumahāṃstadā || 6 ||
[Analyze grammar]

tataḥ śvetapatākena bālārkākāravājinā |
hemapṛṣṭhena dhanuṣā hastikakṣyeṇa ketunā || 7 ||
[Analyze grammar]

tūṇena śarapūrṇena sāṅgadena varūthinā |
śataghnīkiṅkiṇīśaktiśūlatomaradhāriṇā || 8 ||
[Analyze grammar]

kārmukeṇopapannena vimalādityavarcasā |
rathenātipatākena sūtaputro vyadṛśyata || 9 ||
[Analyze grammar]

dhamantaṃ vārijaṃ tāta hemajālavibhūṣitam |
vidhunvānaṃ mahaccāpaṃ kārtasvaravibhūṣitam || 10 ||
[Analyze grammar]

dṛṣṭvā karṇaṃ maheṣvāsaṃ rathasthaṃ rathināṃ varam |
bhānumantamivodyantaṃ tamo ghnantaṃ sahasraśaḥ || 11 ||
[Analyze grammar]

na bhīṣmavyasanaṃ kecinnāpi droṇasya māriṣa |
nānyeṣāṃ puruṣavyāghra menire tatra kauravāḥ || 12 ||
[Analyze grammar]

tatastu tvarayanyodhāñśaṅkhaśabdena māriṣa |
karṇo niṣkāsayāmāsa kauravāṇāṃ varūthinīm || 13 ||
[Analyze grammar]

vyūhaṃ vyūhya maheṣvāso mākaraṃ śatrutāpanaḥ |
pratyudyayau tadā karṇaḥ pāṇḍavānvijigīṣayā || 14 ||
[Analyze grammar]

makarasya tu tuṇḍe vai karṇo rājanvyavasthitaḥ |
netrābhyāṃ śakuniḥ śūra ulūkaśca mahārathaḥ || 15 ||
[Analyze grammar]

droṇaputrastu śirasi grīvāyāṃ sarvasodarāḥ |
madhye duryodhano rājā balena mahatā vṛtaḥ || 16 ||
[Analyze grammar]

vāme pāde tu rājendra kṛtavarmā vyavasthitaḥ |
nārāyaṇabalairyukto gopālairyuddhadurmadaḥ || 17 ||
[Analyze grammar]

pāde tu dakṣiṇe rājangautamaḥ satyavikramaḥ |
trigartaiśca maheṣvāsairdākṣiṇātyaiśca saṃvṛtaḥ || 18 ||
[Analyze grammar]

anupādastu yo vāmastatra śalyo vyavasthitaḥ |
mahatyā senayā sārdhaṃ madradeśasamutthayā || 19 ||
[Analyze grammar]

dakṣiṇe tu mahārāja suṣeṇaḥ satyasaṃgaraḥ |
vṛto rathasahasraiśca dantināṃ ca śataistathā || 20 ||
[Analyze grammar]

pucche āstāṃ mahāvīrau bhrātarau pārthivau tadā |
citrasenaśca citraśca mahatyā senayā vṛtau || 21 ||
[Analyze grammar]

tataḥ prayāte rājendra karṇe naravarottame |
dhanaṃjayamabhiprekṣya dharmarājo'bravīdidam || 22 ||
[Analyze grammar]

paśya pārtha mahāsenāṃ dhārtarāṣṭrasya saṃyuge |
karṇena nirmitāṃ vīra guptāṃ vīrairmahārathaiḥ || 23 ||
[Analyze grammar]

hatavīratamā hyeṣā dhārtarāṣṭrī mahācamūḥ |
phalguśeṣā mahābāho tṛṇaistulyā matā mama || 24 ||
[Analyze grammar]

eko hyatra maheṣvāsaḥ sūtaputro vyavasthitaḥ |
sadevāsuragandharvaiḥ sakiṃnaramahoragaiḥ |
carācaraistribhirlokairyo'jayyo rathināṃ varaḥ || 25 ||
[Analyze grammar]

taṃ hatvādya mahābāho vijayastava phalguna |
uddhṛtaśca bhavecchalyo mama dvādaśavārṣikaḥ |
evaṃ jñātvā mahābāho vyūhaṃ vyūha yathecchasi || 26 ||
[Analyze grammar]

bhrātustadvacanaṃ śrutvā pāṇḍavaḥ śvetavāhanaḥ |
ardhacandreṇa vyūhena pratyavyūhata tāṃ camūm || 27 ||
[Analyze grammar]

vāmapārśve'bhavadrājanbhīmaseno vyavasthitaḥ |
dakṣiṇe ca maheṣvāso dhṛṣṭadyumno mahābalaḥ || 28 ||
[Analyze grammar]

madhye vyūhasya sākṣāttu pāṇḍavaḥ kṛṣṇasārathiḥ |
nakulaḥ sahadevaśca dharmarājaśca pṛṣṭhataḥ || 29 ||
[Analyze grammar]

cakrarakṣau tu pāñcālyau yudhāmanyūttamaujasau |
nārjunaṃ jahaturyuddhe pālyamānau kirīṭinā || 30 ||
[Analyze grammar]

śeṣā nṛpatayo vīrāḥ sthitā vyūhasya daṃśitāḥ |
yathābhāvaṃ yathotsāhaṃ yathāsattvaṃ ca bhārata || 31 ||
[Analyze grammar]

evametanmahāvyūhaṃ vyūhya bhārata pāṇḍavāḥ |
tāvakāśca maheṣvāsā yuddhāyaiva mano dadhuḥ || 32 ||
[Analyze grammar]

dṛṣṭvā vyūḍhāṃ tava camūṃ sūtaputreṇa saṃyuge |
nihatānpāṇḍavānmene tava putraḥ sahānvayaḥ || 33 ||
[Analyze grammar]

tathaiva pāṇḍavīṃ senāṃ vyūḍhāṃ dṛṣṭvā yudhiṣṭhiraḥ |
dhārtarāṣṭrānhatānmene sakarṇānvai janādhipa || 34 ||
[Analyze grammar]

tataḥ śaṅkhāśca bheryaśca paṇavānakagomukhāḥ |
sahasaivābhyahanyanta saśabdāśca samantataḥ || 35 ||
[Analyze grammar]

senayorubhayo rājanprāvādyanta mahāsvanāḥ |
siṃhanādaśca saṃjajñe śūrāṇāṃ jayagṛddhinām || 36 ||
[Analyze grammar]

hayaheṣitaśabdāśca vāraṇānāṃ ca bṛṃhitam |
rathanemisvanāścogrāḥ saṃbabhūvurjanādhipa || 37 ||
[Analyze grammar]

na droṇavyasanaṃ kaścijjānīte bharatarṣabha |
dṛṣṭvā karṇaṃ maheṣvāsaṃ mukhe vyūhasya daṃśitam || 38 ||
[Analyze grammar]

ubhe sene mahāsattve prahṛṣṭanarakuñjare |
yoddhukāme sthite rājanhantumanyonyamañjasā || 39 ||
[Analyze grammar]

tatra yattau susaṃrabdhau dṛṣṭvānyonyaṃ vyavasthitau |
anīkamadhye rājendra rejatuḥ karṇapāṇḍavau || 40 ||
[Analyze grammar]

nṛtyamāne tu te sene sameyātāṃ parasparam |
tayoḥ pakṣaiḥ prapakṣaiśca nirjagmurvai yuyutsavaḥ || 41 ||
[Analyze grammar]

tataḥ pravavṛte yuddhaṃ naravāraṇavājinām |
rathināṃ ca mahārāja anyonyaṃ nighnatāṃ dṛḍham || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 7

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: