Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
etacchrutvā mahārāja dhṛtarāṣṭro'mbikāsutaḥ |
śokasyāntamapaśyanvai hataṃ matvā suyodhanam |
vihvalaḥ patito bhūmau naṣṭacetā iva dvipaḥ || 1 ||
[Analyze grammar]

tasminnipatite bhūmau vihvale rājasattame |
ārtanādo mahānāsītstrīṇāṃ bharatasattama || 2 ||
[Analyze grammar]

sa śabdaḥ pṛthivīṃ sarvāṃ pūrayāmāsa sarvaśaḥ |
śokārṇave mahāghore nimagnā bharatastriyaḥ || 3 ||
[Analyze grammar]

rājānaṃ ca samāsādya gāndhārī bharatarṣabha |
niḥsaṃjñā patitā bhūmau sarvāṇyantaḥpurāṇi ca || 4 ||
[Analyze grammar]

tatastāḥ saṃjayo rājansamāśvāsayadāturāḥ |
muhyamānāḥ subahuśo muñcantyo vāri netrajam || 5 ||
[Analyze grammar]

samāśvastāḥ striyastāstu vepamānā muhurmuhuḥ |
kadalya iva vātena dhūyamānāḥ samantataḥ || 6 ||
[Analyze grammar]

rājānaṃ viduraścāpi prajñācakṣuṣamīśvaram |
āśvāsayāmāsa tadā siñcaṃstoyena kauravam || 7 ||
[Analyze grammar]

sa labdhvā śanakaiḥ saṃjñāṃ tāśca dṛṣṭvā striyo nṛpa |
unmatta iva rājā sa sthitastūṣṇīṃ viśāṃ pate || 8 ||
[Analyze grammar]

tato dhyātvā ciraṃ kālaṃ niḥśvasaṃśca punaḥ punaḥ |
svānputrāngarhayāmāsa bahu mene ca pāṇḍavān || 9 ||
[Analyze grammar]

garhayitvātmano buddhiṃ śakuneḥ saubalasya ca |
dhyātvā ca suciraṃ kālaṃ vepamāno muhurmuhuḥ || 10 ||
[Analyze grammar]

saṃstabhya ca mano bhūyo rājā dhairyasamanvitaḥ |
punargāvalgaṇiṃ sūtaṃ paryapṛcchata saṃjayam || 11 ||
[Analyze grammar]

yattvayā kathitaṃ vākyaṃ śrutaṃ saṃjaya tanmayā |
kaccidduryodhanaḥ sūta na gato vai yamakṣayam |
brūhi saṃjaya tattvena punaruktāṃ kathāmimām || 12 ||
[Analyze grammar]

evamukto'bravītsūto rājānaṃ janamejaya |
hato vaikartano rājansaha putrairmahārathaiḥ |
bhrātṛbhiśca maheṣvāsaiḥ sūtaputraistanutyajaiḥ || 13 ||
[Analyze grammar]

duḥśāsanaśca nihataḥ pāṇḍavena yaśasvinā |
pītaṃ ca rudhiraṃ kopādbhīmasenena saṃyuge || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 3

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: